समाचारं

जापानस्य रक्षामन्त्रालयः : संजालसूचनायुद्धविन्यासस्य त्वरिततां करिष्यति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव जापानदेशस्य रक्षामन्त्रालयेन घोषितं यत् समुद्रीयस्वरक्षाबलस्य योजना अस्ति यत् व्यापकसूचनायुद्धस्य प्रतिक्रियायाः क्षमतायां सुधारं कर्तुं नूतनं "बेडासूचनायुद्धकमाण्ड्" स्थापयितुं शक्नोति। इदं कदमः न केवलं जापानस्य समुद्रीयस्वरक्षाबलस्य प्रमुखसंरचनात्मकसमायोजनस्य वर्तमानस्य दौरस्य भागः अस्ति, अपितु आत्मरक्षाबलेन स्वस्य जालसूचनायुद्धविन्यासस्य सुदृढीकरणार्थं नवीनतमः उपायः अपि अस्ति

सूचनायुद्धकमाण्डं स्थापयन्तु

जापानस्य रक्षामन्त्रालयेन उक्तं यत् नवस्थापितः "बेडासूचनायुद्धकमाण्डः" समुद्रीयस्वरक्षाबलप्रणालीसञ्चारदलसमूहं, आत्मरक्षाबेडासङ्गठनस्य अन्तर्गतं बेडागुप्तचरसमूहं, पनडुब्बीसमर्थनसमूहं अन्यसंस्थां च सूचनाभिः सह एकीकृत्य स्थापयिष्यति -समुद्री आत्मरक्षाबलं सुदृढं कर्तुं सम्बद्धानि कार्याणि एकीकृतसूचनायुद्धक्षमताम्। जापानस्य समुद्रीय आत्मरक्षाबलस्य पूर्वगुप्तचरपदाधिकारी केन्जी योशिनागा इत्यनेन उक्तं यत्, अमेरिकी-बेडा-साइबर-कमाण्डस्य (अमेरिकी-नौसेनायाः १०-बेडा-कमाण्डस्य) कार्याणां संगठनात्मक-संरचनायाः च आदर्शः भविष्यति विरोधिनां संग्रहणं विश्लेषणं च कर्तुं उत्तरदायी, अस्य सूचनायुद्धकार्यं व्यापकं भवति, यथा पनडुब्बीध्वनिकसंकेतविशेषताविश्लेषणं, संजालयुद्धं, इलेक्ट्रॉनिकयुद्धं, c4isr इत्यादयः नूतनं मुख्यालयं समुद्रीयस्वरक्षाबलस्य "मस्तिष्कं" इति गण्यते ।

समाचारानुसारं नूतनं मुख्यालयं प्रत्यक्षतया रक्षामन्त्रालयस्य अधीनं भविष्यति तथा च युद्धगुप्तचरदलः, जालरक्षादलः च अत्र जलविज्ञानं, ध्वनिविज्ञानं, विद्युत्चुम्बकीयम् इत्यादिप्रकारस्य गुप्तचरपरिचयविश्लेषणक्षमता च एकीकृत्य भविष्यति। अस्य कमाण्डस्य स्तरः २०२५ वित्तवर्षे स्थापनीयस्य समुद्रीय-आत्मरक्षाबलस्य भू-बेडा-कमाण्डस्य समानः अस्ति ।सेनापतिः अओमोरी-प्रान्तस्य मुत्त्सु-नगरे ओमिनाटो-क्षेत्रीय-कमाण्डस्य एड्मिरल् भवितुम् अर्हति २०२२ तमे वर्षे प्रकाशितस्य "रक्षाबलस्य सज्जतायोजनायाः" आरम्भे एव जापानी-सर्वकारेण नूतनस्य व्यापकसूचनायुद्ध-एककस्य निर्माणस्य घोषणा कृता । अस्मिन् वर्षे मेमासे जापानदेशेन संयुक्तराज्यसंस्थायाः आस्ट्रेलियादेशेन सह समुद्रीयसूचनायुद्धविषये सहकार्यस्य ज्ञापनपत्रे हस्ताक्षरं कृतम् इति घोषितम् ।

"जालस्य सूचना च एकीकरणस्य" प्रचारं त्वरितं कुर्वन्तु।

अन्तिमेषु वर्षेषु जापानस्य आत्मरक्षाबलेन "साइबरस्पेस् तथा सूचनां एकीकृत्य" इति विचारः अग्रे स्थापितः, स्वस्य कमाण्ड-प्रबन्धन-व्यवस्थायाः पुनर्गठनं कृतम्, २०२४ तमे वर्षे च कुलम् विभिन्ननिर्माणानां प्रचारार्थं २३०.३ अरब येन् (प्रायः १.६२५ अब्ज अमेरिकीडॉलर्) । जापानस्य राष्ट्रियरक्षारणनीतेः नूतनसंस्करणस्य अनुसारं जालसूचनाप्रणालीनां सुरक्षां सुदृढं करणं जापानस्य आत्मरक्षाबलानाम् वर्तमानं भविष्यं च केन्द्रबिन्दुः अस्ति साइबर-आक्रमणस्य रक्षा-चिन्तनस्य च दृष्ट्या आत्मरक्षा-सेनाभिः एकवारं जोखिम-निराकरणस्य अवधारणां निरन्तर-जोखिम-प्रबन्धन-चिन्तने परिणता, तथा च सम्पूर्ण-प्रक्रियायां नियमितरूपेण साइबर-जोखिमानां विश्लेषणं मूल्याङ्कनं च निरन्तरं करिष्यति

वर्तमान समये जापानस्य आत्मरक्षाबलस्य साइबर आक्रामकं रक्षात्मकं च बलं नियमितरूपेण संचालितानाम् संयुक्तसञ्चालनबलानाम् एकम् अस्ति, यत् प्रत्यक्षतया रक्षामन्त्रालयस्य अन्तर्गतम् अस्ति कर्मचारिणां संख्या वर्षे वर्षे वर्धमाना अस्ति, तथा च सा साइबरयुद्धेषु विभक्तुं शक्यते- सम्बद्धानि बलानि साइबररक्षाबलानि च। साइबरयुद्धसम्बद्धाः बलाः तत्तत्-रक्षाबलेषु नियुक्तैः पूर्णकालिकजालसंरक्षणकर्मचारिभिः निर्मिताः सन्ति, येषु भूकोरस्य प्रणालीसञ्चारसमूहस्य अन्तर्गतजालसंरक्षणदलः, समुद्रीयस्वरक्षाबलस्य अन्तर्गतं प्रणालीसञ्चारदलसमूहः च अस्ति , तथा वायुआत्मरक्षाबलस्य अन्तर्गतं विमाननप्रणालीसञ्चारः अस्य दलस्य विस्तारः २०२३ तमस्य वर्षस्य मार्चमासे ८९० जनानां कृते २,२३० जनानां कृते अभवत्, २०२७ तमे वर्षे च ४,००० तः अधिकाः जनाः यावत् वर्धिताः भविष्यन्ति साइबर रक्षाबलं मार्च २०२२ तमे वर्षे नवस्थापितं भू-समुद्र-वायु-संयुक्तं युद्धबलम् अस्ति ।साइबर-अपराधं रक्षां च कार्यान्वितुं आत्मरक्षा-बलानाम् अयं मूल-बलः अपि अस्ति २०२५ तमे वर्षे ८८० ।

केचन भाष्यकाराः मन्यन्ते यत् जापानस्य आत्मरक्षाबलानाम् लक्षणं दृष्ट्वा “जालानि सूचनाभ्यः अभेद्यानि सन्ति” तथा च “जालानि विश्वासात् एव जायन्ते”, तथैव जालस्य आक्रामकाः रक्षात्मकाः च बलानि “ तेषां परितः किमपि घटते”, अपेक्षा कर्तुं शक्यते यत् समुद्रीय-आत्म-रक्षा-सेनायाः नूतनः सेनापतिः व्यापक-सूचना-युद्धस्य उत्तरदायी भविष्यति, मन्त्रालयस्य स्थापनायाः अनन्तरं आत्मरक्षा-बलस्य साइबर-युद्ध-सेनाः सिद्धान्तस्य अनुसरणं कर्तुं शक्नुवन्ति | “गोपनीयतायाः आश्चर्यस्य च” तथा निम्नलिखित-साइबर-आक्रमण-क्रियाः कुर्वन्तु: प्रतिद्वन्द्वस्य सैन्य-आपूर्तिषु युद्ध-समर्थन-प्रणालीषु च आक्रमणं कुर्वन्ति, तेषां रसद-समर्थन-योजनासु, विविध-सञ्चार-प्रणालीषु च आक्रमणं कुर्वन्ति संचारस्य, सैन्य-उद्योगस्य, कृषिस्य, ऊर्जा-जलस्य च मूलभूत-जालम् आपूर्ति-विद्युत्-आपूर्ति-सुविधाः ये प्रतिद्वन्द्वस्य राष्ट्रिय-अर्थव्यवस्थायाः जनानां आजीविकायाः ​​च सह सम्बद्धाः सन्ति, तेषां कारणात् सामाजिक-अराजकता उत्पन्ना अस्ति तथा च स्थितिः लाभं गृहीत्वा सार्वजनिकनिन्दां संज्ञानात्मकनिन्दां च कृतवन्तः

परस्परसम्बन्धे अधिकं बलं ददातु

संयुक्तयुद्धव्यवस्थायाः निर्माणार्थं जापान आत्मरक्षाबलाः केन्द्रीयकमाण्डनियन्त्रणव्यवस्थां तत्तत्सेना, नौसेना, वायुसेना च आदेशसञ्चारप्रणालीभिः सह एकीकृत्य सूचनासाझेदारीप्रणालीं निर्मातुं अपि प्रयतन्ते यत् अनुकूलं भवति परस्परसंबन्धः । २०२५ तमे वर्षे रक्षाबजट-अनुमान-अनुप्रयोगे जापानी-रक्षा-मन्त्रालयेन वास्तविक-समय-गुप्तचर-साझेदारी-क्षमतायाः महत्त्वं, निर्बाध-सूचना-संग्रहण-मुद्रायाः निर्माणस्य च महत्त्वं स्पष्टतया उक्तम्

अस्य कृते जापानी-आत्म-रक्षा-सेनाः "जियाकी"-प्रणाल्याः निर्माणे ध्यानं दातुं योजनां कुर्वन्ति, यत् व्यापकवायुरक्षा-क्षेपणास्त्र-रक्षा-कमाण्ड-नियन्त्रण-प्रणाल्याः मूलं भवति, उन्नयनानन्तरं अतिध्वनि-शस्त्रैः सह निबद्धुं च उपयोक्तुं शक्यते सहायकपरिहाररूपेण आत्मरक्षाबलं tps-102 इति दूरस्थसञ्चालनक्षमतायुक्तं चलचेतावनीनियन्त्रणरडारं क्रीणीत, यस्य योजना अस्ति यत् प्रशान्तसागरे चेतावनीनिरीक्षणव्यवस्थायां सुधारं कर्तुं बेइडाटोद्वीपे परिनियोजितुं शक्यते सतहजहाजानां मध्ये वास्तविकसमयगुप्तचरं प्राप्तुं फाइबरजालसाझेदारी जालसंरक्षणक्षमतां सुदृढां कर्तुं "बृहत्क्षमता, न्यून ऊर्जा-उपभोगः, न्यून-विलम्बता च" प्राप्तुं प्रकाश-विद्युत्-संलयन-प्रौद्योगिक्याः उपयोगेन सैन्यगुप्तचर-सञ्चार-प्रणालीं निर्मातुं; बुद्धिसञ्चारार्थं ।

जापानदेशेन जालक्षेत्रे सूचनाक्षेत्रे च स्वस्य आक्रामकरक्षात्मकक्षमतासु महत्त्वपूर्णं सुधारः कृतः, भविष्ये सूचनासमर्थनादिमाध्यमेन क्षेत्रीयसङ्घर्षेषु निर्माणस्य हस्तक्षेपस्य च सम्भावना न निराकरोति, यत् विश्वस्य ध्यानं सतर्कतां च अर्हति