समाचारं

एकस्य याङ्गझौ विश्वविद्यालयस्य पञ्जीकरणसमारोहे एकः नूतनः विचारः अस्ति यत् विद्यालयस्य आदर्शवाक्ये नवीनशिक्षकाणां नाम "उत्कीर्णम्" अस्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, जियांगसु समाचारः, २३ सितम्बर (लिआङ्ग जिओमेई, गुओ युयाङ्ग) २१ सितम्बर् तः २२ सितम्बर् पर्यन्तं याङ्गझौ व्यावसायिकविश्वविद्यालयेन २०२४ तमस्य वर्षस्य कक्षायाः प्रायः ५,००० नवीनशिक्षकाणां स्वागतं कृतम् तेषु नव उद्घाटितेन याङ्गझौ व्यावसायिकविश्वविद्यालयस्य गायोउहुपरिसरेन प्रथमवर्गस्य स्वागतं कृतम् 1984 नवीनछात्राणां प्रवेशः अभवत् । यांगझौ व्यावसायिकविश्वविद्यालयस्य पार्टीसमितेः सचिवः मा शुनशेङ्गः, पार्टीसमितेः उपसचिवः याङ्गझौव्यावसायिकविश्वविद्यालयस्य अध्यक्षः च झोउ चुङ्गुआङ्ग इत्यादयः विद्यालयनेतारः नवीनछात्रपञ्जीकरणस्थले गत्वा विभिन्नमहाविद्यालयविभागयोः कर्मचारिभिः सह कार्यं कृत्वा प्राप्तवन्तः नवीनछात्राः।
२१ सितम्बर् तः २२ पर्यन्तं याङ्गझौ व्यावसायिकविश्वविद्यालये २०२४ तमस्य वर्षस्य कक्षायाः प्रायः ५,००० नवीनशिक्षकाणां स्वागतं कृतम् । फोटो गुओ युयाङ्ग द्वारा
याङ्गझौ व्यावसायिकविश्वविद्यालयस्य प्रवेशद्वारे विशेषतया एकः विशालः प्रदर्शनफलकः दृष्टिगोचरः अस्ति, प्रदर्शनफलके नवीनशिक्षकाणां नामानि विद्यालयस्य आदर्शवाक्यरूपेण "नैतिकतायाः निर्माणं, ज्ञानेन कार्येण च जनानां संवर्धनं" इति मुद्रितम् अस्ति । नूतनछात्राणां कृते एतत् प्रथमं उपहारं यदा ते विद्यालये प्रवेशं कुर्वन्ति तदा तेषां नामानि विद्यालयस्य आदर्शवाक्ये "उत्कीर्णानि" भवन्ति। तस्मिन् एव काले २०२४ तमे वर्षे नवीनशिक्षकाणां कृते अपि अनन्यं अनुकूलितं पुस्तकचिह्नं प्राप्तम् ।
याङ्गझौ व्यावसायिकविश्वविद्यालयस्य २०२४ तमस्य वर्षस्य नवीनशिक्षकाः पञ्जीकरणं कृतवन्तः, तेषां नामानि अभिमुखीकरणप्रदर्शनफलके विद्यालयस्य आदर्शवाक्ये "उत्कीर्णानि" आसन् । फोटो गुओ युयाङ्ग द्वारा
"इदम् एतावत् हृदयस्पर्शी अस्ति। अस्माकं नामानि वस्तुतः विद्यालयस्य आदर्शवाक्ये दृश्यन्ते। एषः अस्माभिः दृष्टः सर्वाधिकः रोमान्टिकः चेक-इन-समारोहः अस्ति।" अहं विद्यालयस्य आदर्शवाक्ये मम नाम दृष्टवान् , अहं अनुभवामि यत् अहं यथार्थतया व्यावसायिकः प्रौढः अभवम्, एतावत् अनुष्ठानात्मकः अस्ति!”
ज्ञातव्यं यत् यदा नूतनाः छात्राः पञ्जीकरणं कुर्वन्ति तदा यदि ते अस्थायीरूपेण शिक्षणशुल्कं निवासशुल्कं च वर्धयितुं असमर्थाः भवन्ति तर्हि ते प्रवेशप्रक्रियायाः माध्यमेन गन्तुं विद्यालयेन उद्घाटितेन "हरितचैनलेन" गन्तुं शक्नुवन्ति सहायताप्रबन्धनकेन्द्रं छात्रस्य विशिष्टस्थितेः आधारेण निर्धारणं करिष्यति तथा च निम्नलिखितपरिहारं करिष्यति: विभिन्नपरिहारद्वारा वित्तपोषणं प्रदास्यति। २२ तमे दिनाङ्के नूतनछात्रपञ्जीकरणस्थले कुलम् ६२ प्रेमउपहारसंकुलं वितरितम् आसीत् प्रेमउपहारपैकेजे षट्खण्डाः शय्यासमूहाः आसन्, येषां आवश्यकता छात्राणां प्रतिदिनं भवति स्म। (उपरि)
प्रतिवेदन/प्रतिक्रिया