समाचारं

huasheng cartoon review: विद्यालयस्य प्रबन्धनं हठधर्मितं न भवेत्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वं शान्क्सी-प्रान्तस्य हुइरेन्-नगरस्य एकस्य उच्चविद्यालयस्य छात्रस्य कृते विद्यालयस्य लिपिकेन सायं ११ वादनस्य अनन्तरं शौचालयं गन्तुं गम्भीरं चेतावनी दत्ता, तस्य स्वव्ययेन च "आत्म-जागरूकता" इत्यस्य १,००० प्रतियाः मुद्रयितुं बाध्यम् आसीत् तान् वितरन्ति, येन नेटिजनानाम् मध्ये उष्णचर्चा उत्पद्यन्ते। हुएरेन्-नगरस्य शिक्षा-ब्यूरो-संस्थायाः प्रतिक्रिया आसीत् यत् प्रासंगिकाः दण्डाः अपर्याप्ताः सन्ति, विद्यालयेन छात्रस्य १०० युआन्-मुद्रणशुल्कं प्रत्यागतम् इति ।
विद्यालयानां प्रबन्धनं सुदृढीकरणे किमपि दोषः नास्ति, परन्तु जनानां सामान्यावश्यकतानां पूर्तये व्यवहारान् अनुशासितुं विद्यालयस्य अनुशासनस्य उपयोगः सामान्यबुद्धेः विरुद्धं गमिष्यति, अदयालुः च भविष्यति। विद्यालयेन "गम्भीरचेतावनी" जारीकृतस्य अनन्तरं "अनुशासित" छात्रान् स्वव्ययेन 1,000 आत्मजागरूकतायाः प्रतिलिपानि मुद्रयित्वा प्रत्येकस्मिन् वर्गे, छात्रावासे, विभागकक्षे च वितरितुं आह, यत् जनानां आत्मसम्मानस्य कृते अपि अधिकं हानिकारकम् आसीत् तथा च... तेषां व्यक्तित्वं अपमानयन् । अधुना हुआइरेन् नगरीयशिक्षाब्यूरो इत्यनेन विद्यालयं गभीरं पाठं ज्ञातुं विद्यालयप्रबन्धनव्यवस्थायाः अनुकूलनं समायोजनं च कर्तुं निर्देशः दत्तः। जनान् शिक्षणस्य शिक्षणस्य च स्थानत्वेन विद्यालयप्रबन्धनचिन्तनं सरलं, नौकरशाही, हठधर्मितं वा न भवेत्, अपितु मानवीकरणं लचीलतां च अधिकं ध्यानं दातव्यं, छात्राणां वास्तविकस्थितेः मूलभूतानाम् आवश्यकतानां च विषये पूर्णतया विचारः करणीयः।
चित्र/पाठ झू huiqing
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया