समाचारं

"स्थाय भोजनं" तः "उपविश्य खादनम्" यावत् - यियाङ्ग-परिवेक्षणं पर्यवेक्षणं च "परिसर-भोजनस्य" सुरक्षायाः रक्षणार्थं मिलित्वा कार्यं कुर्वन्ति ।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

huasheng online सर्वमाध्यम रिपोर्टर यांग जियाजुन संवाददाता लियू मैनलिन्
"अस्माकं बालकाः भोजनालये उपविश्य मनःशान्तिपूर्वकं भोजनं कर्तुं शक्नुवन्ति इति दृष्ट्वा अस्मान् मातापितरौ अधिकं निश्चिन्तः भवति।" , भोजनालये संवाददातृभिः सह भोजनं कुर्वन् आसीत्, नूतनसत्रे विद्यालये परिवर्तनस्य विषये संवाददातृभ्यः अवदत्।
पूर्वं यियाङ्ग-नगरपालिका अनुशासननिरीक्षण-पर्यवेक्षण-आयोगेन स्थानीय-प्राथमिक-माध्यमिक-विद्यालयस्य भोजनस्य स्थितिः, भोजनस्य गुणवत्ता इत्यादीनां विषये पर्यवेक्षणं कृतम्, तथा च ज्ञातं यत् अनहुआ-मण्डलस्य केचन लघुग्रामीणविद्यालयाः भोजनालयेषु, तत्र च भोजन-आसनानां गारण्टीं दातुं न शक्नुवन्ति "भोजनाय स्थितानां छात्राणां" समस्या आसीत् अनुशासननिरीक्षणस्य पर्यवेक्षणस्य च कृते अनहुआ काउण्टी आयोगाय प्रतिक्रिया दत्ता, यत्र अनुरोधः कृतः यत् प्रासंगिककार्यविभागाः समस्यायाः प्रभावी समाधानं कर्तुं आग्रहं कुर्वन्तु।
अनुशासननिरीक्षणस्य पर्यवेक्षणस्य च अनहुआ काउण्टी आयोगेन तत् विषयसूचौ समाविष्टं कृत्वा पर्यवेक्षणे केन्द्रितम्, तथा च काउण्टी एजुकेशन ब्यूरो इत्यनेन आग्रहः कृतः यत् सः काउण्टी इत्यस्मिन् १६६ प्राथमिक-माध्यमिक-विद्यालयानाम् "पुल-नेट" अन्वेषणं करोतु, तथा च सत्यापितवान् यत् २० विद्यालयेषु "छात्राः खादितुम् उत्तिष्ठन्ति" इति समस्या आसीत् तस्मिन् एव काले अनुशासननिरीक्षणस्य पर्यवेक्षणस्य च काउण्टीआयोगेन शिक्षा, वित्तादिविभागैः सह मिलित्वा भोजनस्थलानां निर्माणं तथा भोजनमेजकुर्सीनां क्रयणं, स्थापनां, चालूकरणं च निरीक्षितुं संयुक्तनिरीक्षणदलस्य स्थापना कृता, आग्रहः च विशेषनिधिनां मानकीकृतप्रयोगः। अनहुआ काउण्टी फाइनेन्स् इत्यनेन प्राथमिक-माध्यमिकविद्यालयस्य भोजनालयानाम् उन्नयनार्थं ६० लक्षं युआन्-रूप्यकाणां विशेषकोषः संग्रहितः, ५,००० तः अधिकाः छात्राः "खादितुं स्थित्वा" "खादितुं उपविष्टाः" इति परिवर्तनं कृतवन्तः
अस्मिन् वर्षे आरम्भात् अनुशासननिरीक्षणस्य पर्यवेक्षणस्य च यियाङ्गनगरीयआयोगः "पर्यवेक्षणस्य पुनः पर्यवेक्षणस्य" उत्तरदायित्वस्य आधारेण अस्ति तथा च प्राथमिकमाध्यमिकविद्यालयेषु खाद्यसुरक्षायां भोजनकोषप्रबन्धने च बकायाविषयेषु केन्द्रितः अस्ति यत् वहितुं शक्नोति out "small cuts" special rectification, carry out case investigation and rectification, तथा च एकस्मिन् समये पर्यवेक्षणं पर्यवेक्षणं च प्रवर्तयितुं प्राथमिक-माध्यमिकविद्यालयेषु "विद्यालयभोजनस्य" सुरक्षायाः रक्षणार्थं प्रयत्नाः करणीयाः।
"एकं वस्तु" समाधाय "एकप्रकारस्य वस्तु" सम्यक् कुर्वन्तु। सुधारस्य प्रवर्धनस्य प्रक्रियायां अनुशासननिरीक्षणनिरीक्षणनिरीक्षणाय यियाङ्गनगरीयआयोगेन लक्षणानाम् मूलकारणानां च सम्बोधनं, सहकारेण प्रकरणस्य अन्वेषणं, जोखिमनिवारणं नियन्त्रणं च प्रवर्तयितुं, लूपहोल्स् प्लगं कर्तुं, राजनैतिकपारिस्थितिकीशास्त्रस्य शुद्धीकरणे च केन्द्रितम् आसीत् तथा खाद्यव्ययस्य दुरुपयोगस्य समाधानं कृतवान्, अवैध बोली-क्रयणं च, निजी चेतावनीशिक्षां सुदृढं कृत्वा, पर्यवेक्षणपत्राणि निर्गत्य, परियोजनानिधिविशिष्टपरिस्थितेः आधारेण अनुशासनात्मकनिरीक्षणस्य पर्यवेक्षणस्य च अनुशंसानाम् निर्माणं निर्गमनं च कृत्वा कानूनविनियमानाम् अन्येषां उल्लङ्घनानां आधारेण, वयं शिक्षा, वित्त, बाजारपरिवेक्षण, स्वास्थ्य इत्यादीनां कार्यात्मकविभागानाम् पर्यवेक्षणदायित्वं कठिनं करिष्यामः, तथा च परिसरस्य भोजनालयानाम् अनुबन्धं क्रयणं च सुदृढं करिष्यामः, यथा व्यावसायिकप्रबन्धनम्, नीतिकार्यन्वयनं, उत्तरदायित्वनिर्वाहः च इत्यादीनां प्रमुखलिङ्कानां प्रबन्धनं मानकीकृत्य दीर्घकालीनतन्त्रेषु सुधारं कुर्वन्ति।
मुख्यदायित्वं पर्यवेक्षकदायित्वं च एकस्मिन् दिशि कार्यं कुर्वन्ति, उद्योगव्यापी प्रणालीगतसमस्याः च सम्यक् कृताः सन्ति । अधुना यावत् यियाङ्ग-नगरे १२४ प्राथमिक-माध्यमिक-विद्यालय-भोजनागाराः नवीनतया निर्मिताः वा विस्तारिताः च सन्ति, यत्र ५,७६९ नवीनभोजनस्थानानि सन्ति प्राथमिकमाध्यमिकविद्यालयेषु स्वसञ्चालितभोजनागारस्य प्रत्यक्षव्ययः खाद्यव्ययस्य मध्ये अस्ति महामारीयाः अनुपातः ७०% तः ७५% यावत् वर्धितः अस्ति सर्वेषु काउण्टीषु नगरेषु च बल्कसामग्रीणां कृते केन्द्रीकृतक्रयणव्यवस्था स्थापिता अस्ति त्रयः निवारण" सुविधाः, सफाईं कीटाणुनाशकं च, तथा च शीतलकभण्डारणसाधनं, तथा च शिक्षकाणां छात्राणां च कृते एकत्र खादितुम् पिबितुं च नगरव्यापी नीतिं कार्यान्वितवान् समानगुणवत्ता, समानमूल्यं तथा अभिभावकप्रतिनिधिभोजननिरीक्षणव्यवस्था।
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया