समाचारं

चीन-रूस-तट-रक्षकयोः प्रथमवारं उत्तर-प्रशान्त-देशे संयुक्तगस्त्यः आरब्धः

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनतटरक्षकस्य आधिकारिकवार्तायां उक्तं यत् २१ तमे दिनाङ्के चीनीयतटरक्षकजहाजाः मेशान्, ज़िउशान् तथा रूसीतटरक्षकगस्त्यजहाजाः पेट्रोपाव्लोव्स्क्-कमचात्स्की, कामचात्का च इति बेडाः उत्तरप्रशान्तसागरस्य उच्चसमुद्रेषु संयुक्तगस्त्यं कृतवन्तः . उत्तरप्रशान्तसागरे चीनदेशस्य रूसीदेशस्य च तटरक्षकाणां संयुक्तरूपेण गस्तं प्रथमवारं कृतम् इति अवगम्यते । ग्लोबल टाइम्स् इति पत्रिकायाः ​​साक्षात्कारं कृतवन्तः विशेषज्ञाः अवदन् यत् चीनीय-रूसी-तट-रक्षकैः संयुक्तगस्त्य-दलेन उभयोः पक्षयोः कानून-प्रवर्तन-क्षमतायाः परीक्षणं, सुधारः च भवति, तथा च विश्वस्य समुद्री-सुरक्षायाः मत्स्य-उत्पादन-व्यवस्थायाः च उत्तम-निर्वाहार्थं सकारात्मकं महत्त्वं वर्तते |.

१६ सितम्बर् तः २० पर्यन्तं चीनीयतटरक्षकदलस्य मेइशान्, ज़िउशान् च रूसदेशस्य भ्रमणार्थं बेडान् निर्मितवन्तौ, रूसस्य पीटर् द ग्रेट् बे इत्यस्य समीपे जलेषु संयुक्ताभ्यासं च कृतवन्तौ अयं संयुक्तः अभ्यासः समुद्रीयकानूनप्रवर्तनसुरक्षाधमकीनां प्रतिक्रियायां समुद्रीयसन्धान-उद्धारयोः च केन्द्रितः अस्ति , इत्यादिषु चीन-रूसी-तटरक्षकयोः संयुक्तरूपेण समुद्रीयसुरक्षां निर्वाहयितुं क्षमतायाः परीक्षणं करोति ।

२२ तमे दिनाङ्के ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददातृणां साक्षात्कारे सैन्यविशेषज्ञः झाङ्ग जुन्शे इत्यनेन उक्तं यत् चीन-रूस-तटरक्षकयोः मध्ये अयं संयुक्तः अभ्यासः द्वयोः देशयोः समुद्रीयकानूनप्रवर्तनबलयोः मैत्रीपूर्णं व्यावहारिकं च सहकार्यं गभीरं कर्तुं साहाय्यं करिष्यति तथा च... द्वयोः देशयोः समुद्रीयकानूनप्रवर्तनशक्तयोः संयुक्तगस्त्यस्य संगठनं समन्वयनं च तन्त्रं यत् द्वयोः पक्षयोः संयुक्तरूपेण विविधसमुद्रीसुरक्षाधमकीषु प्रतिक्रियां दातुं क्षेत्रीयसमुद्रीसुरक्षां निर्वाहयितुं च सहायतां करोति। चीनीय-रूसी-तट-रक्षकयोः संयुक्त-अभ्यासः, संयुक्त-गस्त्यः च कस्यापि तृतीयपक्षस्य लक्ष्यं न भवति, वर्तमान-क्षेत्रीय-सुरक्षा-स्थित्या सह तस्य किमपि सम्बन्धः नास्ति इति बोधयति स्म