समाचारं

ट्रम्पः - यदि सः नवम्बरमासस्य निर्वाचने पराजितः भवति तर्हि सः पुनः राष्ट्रपतिपदार्थं न धावति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ सितम्बर् दिनाङ्के स्थानीयसमये अमेरिकीराष्ट्रपतिः वर्तमानः च डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः डोनाल्ड ट्रम्पः एकस्मिन् साक्षात्कारे अवदत् यत् यदि सः अस्मिन् वर्षे निर्वाचने असफलः भवति तर्हि सः पुनः २०२८ तमस्य वर्षस्य राष्ट्रपतिपदप्रचारे भागं न गृह्णीयात् इति।

२२ तमे दिनाङ्के ट्रम्पस्य साक्षात्कारः अभवत्

ट्रम्पः २०१६ तमे वर्षे २०२० तमे वर्षे च पदार्थं प्रत्यायितवान्, अस्मिन् वर्षे राष्ट्रपतिपदस्य उम्मीदवारः अपि अभवत् । यदा सिन्क्लेर् ब्रॉडकास्ट् ग्रुप् टीवी इत्यनेन फ्लोरिडा-नगरस्य मार्-ए-लागो-नगरे ट्रम्पस्य साक्षात्कारः कृतः तदा आयोजकः शारिल-अट्किसनः तं पृष्टवान् यत् सः २०२८ तमे वर्षे पुनः धावति वा इति।ट्रम्पः अवदत् यत्, "न, अहं मन्ये एतत् अन्तिमवारं अस्ति। एकवारं... अहं करोमि। t think (२०२८ तमे वर्षे पुनः निर्वाचनं) सर्वथा भविष्यति।"

२०२८ तमे वर्षे अमेरिकीराष्ट्रपतिनिर्वाचनसमये ७८ वर्षीयः ट्रम्पः ८२ वर्षीयः भविष्यति ।

आशास्ति यत् अस्मिन् समये अस्माकं सफलं अभियानं कर्तुं शक्यते इति ट्रम्पः अवदत्।

साक्षात्कारे ट्रम्पः अपि पृष्टः यत् यदि सः राष्ट्रपतिनिर्वाचने विजयं प्राप्नोति तर्हि टेक् अरबपतिः मस्कः मन्त्रिमण्डलपदे नियुक्तः भविष्यति वा इति। ट्रम्पः अवदत् यत् सः अद्यापि केनापि सह सौदान् न कृतवान् यतः "तत् कर्तुं योग्यः समयः नास्ति" तथा च "अकालः" अस्ति।

तथापि सः निर्वाचितः चेत् मस्कः किं उत्तरदायी भवितुम् अर्हति इति विन्यस्तवान् ।

ट्रम्पः मस्कस्य प्रशंसाम् अकरोत् यत् सः कश्चन संघीयसर्वकारे व्यय-कटनीतीनां उन्नतिं कर्तुं शक्नोति तथा च "सरकारी-दक्षता-परिषदः" इति विचारं प्रस्तावितवान् । "मस्कः मस्कः इति कारणेन सः व्यय-कटकः अस्ति, यस्मिन् सः सर्वदा उत्तमः आसीत्, अहमपि तस्मिन् कुशलः अस्मि... सः मन्यते यत् अस्मिन् देशे अत्यधिकं अपव्ययः, अतिरेकः च अस्ति, सः च सम्यक् वदति।

सम्प्रति ट्रम्पस्य डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य उपराष्ट्रपतिस्य हैरिस् इत्यस्य च मध्ये दौडः अतीव तीव्रः अस्ति । मतदानेन ज्ञायते यत् प्रमुखराज्येषु द्वयोः गले गले च भवतः, परन्तु हैरिस् राष्ट्रियनिर्वाचनेषु ट्रम्पस्य नेतृत्वं कर्तुं आरब्धवान्।

(सम्पादकः अन्ना) २.