समाचारं

नित्यं श्वसनं कष्टं, कासं, कफस्य उत्पादनं च...अस्य रोगात् सावधानाः भवन्तु |

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



ली मामा बहुवर्षेभ्यः धूम्रपानं कुर्वन् अस्ति यत् तस्य शारीरिकशक्तिः अधिकाधिकं दुर्गतिम् अवाप्नोति सः पूर्वं एकस्मिन् निःश्वासेन पञ्चतलम् आरोहयितुं शक्नोति स्म, परन्तु अधुना तस्य स्थगितम्, विश्रामं च कर्तव्यम् अस्ति द्वितीयतृतीयतलं प्राप्य शीघ्रमेव। न केवलं, ली मामा प्रायः क्रियाकलापानाम् अनन्तरं निःश्वासं त्यक्त्वा अनुभवति । चिकित्सालये जाँच-परीक्षायां सः पीडितः इति ज्ञातम्पुरानी अवरोधक फुफ्फुसरोग(संक्षेपेण copd)।

मम देशे सीओपीडी-रोगेण पीडितानां जनानां कुलसंख्या प्रायः १० कोटिः इति आँकडानि दर्शयन्ति । यतःआरम्भः कपटपूर्णः भवति तथा च प्रारम्भिकाः लक्षणाः अविशिष्टाः भवन्ति यावत् स्पष्टलक्षणाः दृश्यन्ते तावत् प्रायः रोगी स्थितिः पूर्वमेव गम्भीरा भवति ।अतः सीओपीडी “मौनहत्यारा” इति अपि ज्ञायते । तदनन्तरं वयं मिलित्वा सीओपीडी-विषये ज्ञास्यामः, प्रारम्भिकपरीक्षणेन प्रारम्भिकहस्तक्षेपेण च तीव्र-आक्रमणानि न्यूनीकर्तुं रोगिणां जीवनस्य गुणवत्तां च सुधारयितुम् अर्हति

एतेषु परिस्थितिषु “भवतः द्वारे आगच्छन्” copd इत्यस्मात् सावधानाः भवन्तु ।


सीओपीडी सर्वाधिकं प्रचलितः दीर्घकालीनः वायुमार्गरोगः अस्ति, यस्य लक्षणं उच्चप्रसारः, उच्चविकलाङ्गता, उच्चमृत्युः, उच्चरोगभारः च अस्ति ।मुख्यलक्षणं श्वासप्रश्वासयोः कष्टं, दीर्घकालीनकासः तथा/वा थूकस्य उत्पादनं, क्लान्तता, वजनक्षयः इत्यादयः सन्ति ।सीओपीडीधूम्रपानं, वायुप्रदूषणं, व्यावसायिकधूलिनां रसायनानां च निःश्वासः च महत्त्वपूर्णाः जोखिमकारकाः सन्ति ।वयं त्रयाणां मुख्यशब्दानां माध्यमेन copd अवगन्तुं शक्नुमः।

पुरानी


सीओपीडी शनैः शनैः विकसितः भवति, दीर्घः पाठ्यक्रमः च भवति, यः बहुवर्षपर्यन्तं वा आजीवनं वा स्थातुं शक्नोति ।

बाधक


संकीर्णवायुमार्गस्य, प्रतिबन्धितवायुप्रवाहस्य च कारणात् रोगी निःश्वासः, निःश्वासः च स्निग्धः इति अनुभविष्यति, निःश्वासस्य समये फुफ्फुसेषु वायुः पूर्णतया "निःश्वासः" कर्तुं कठिनं भवति

फुफ्फुसरोगः


क्षतेषु श्वासनली, ब्रोन्ची, फुफ्फुसाः च सम्मिलिताः भवितुम् अर्हन्ति, यत्र फुफ्फुसाः एव रोगेन प्रभावितः मुख्यः लक्ष्यः अङ्गः भवति ।

यद्यपि सीओपीडी "दीर्घकालीनरोगः" अस्ति तथापि रोगस्य प्रगतेः समये तीव्रवृद्धिः भवितुम् अर्हति ।सीओपीडी-रोगे वायुमार्गस्य शोथः स्थास्यति, जीवाणुः, वायरसाः, वायुप्रदूषणं, शीतलवायुप्रोत्साहनं, हृदयरोगः इत्यादयः कारकाः रोगस्य तीव्रं व्याप्तिं जनयितुं शक्नुवन्तितीव्र-उत्कर्ष-कालस्य कालखण्डे रोगी फुफ्फुस-कार्यं अधिकं न्यूनीभवति तथा च हृदयम् इत्यादयः महत्त्वपूर्णाः अङ्गाः सम्मिलिताः भवितुम् अर्हन्ति, येन हृदय-संवहनी-जटिलतानां जोखिमः वर्धतेतीव्रलक्षणयुक्ताः रोगिणः श्वसनविफलतायाः भिन्नप्रमाणेन पीडिताः भवन्ति, फुफ्फुससंक्रमणादिभिः अपि जटिलाः भवितुम् अर्हन्तिअतः सर्वेषां कृते सीओपीडी-रोगस्य निवारणं चिकित्सा च अवश्यमेव ध्यानं दातव्यम् ।

सीओपीडी-रोगस्य निदानार्थं “सुवर्णमानकः” अस्ति


अधुना राष्ट्रियमूलभूतजनस्वास्थ्यसेवापरियोजनायां सीओपीडी-रोगः समाविष्टः अस्ति ।राष्ट्रीयमूलभूतजनस्वास्थ्यसेवापरियोजना नगरीयग्रामीणनिवासिनां वर्तमानप्रमुखस्वास्थ्यसमस्यानां प्रतिक्रियारूपेण चीनसर्वकारेण सर्वेभ्यः निवासिभ्यः निःशुल्कं प्रदत्ता सर्वाधिकमूलभूतजनस्वास्थ्यसेवा अस्ति, यत्र बालकाः, गर्भिणीः, वृद्धाः, तथा च दीर्घकालीनरोगयुक्ताः रोगिणः प्रमुखसमूहरूपेण।सीओपीडी राष्ट्रियमूलभूतजनस्वास्थ्यसेवापरियोजनायां समाविष्टा अस्ति, यस्याः शीघ्रं पत्ताङ्गीकरणाय, रोगस्य शीघ्रहस्तक्षेपाय च महत् महत्त्वम् अस्ति ।
फुफ्फुस कार्य परीक्षणcopd निदानार्थं "सुवर्णमानकम्" इति प्रसिद्धः ।एषा परीक्षा श्वसनकाले उत्पादितस्य वायुमात्रायाः वायुप्रवाहवेगस्य च अन्वेषणं कृत्वा रोगी श्वसनकार्यस्य स्थितिं अवगन्तुं शक्नोति । प्रविधिज्ञस्य निर्देशानुसारं विषयस्य सम्यक् निःश्वासः, निःश्वासः च आवश्यकः । फुफ्फुसस्य कार्यपरीक्षायाः समाप्तेः अनन्तरं विशेषज्ञेन परिणामानां विश्लेषणं कृत्वा स्थितिविषये निर्णयः करणीयः ।

सीओपीडी-रोगस्य उच्चजोखिमयुक्तानां जनानां कृते अनुशंसितम्(यथा ४० वर्षाणाम् अधिकवयस्काः, येषां धूम्रपानस्य दीर्घकालीन-इतिहासः, दीर्घकालीन-श्वसन-लक्षणं वा पारिवारिक-इतिहासः इत्यादयः सन्ति)वार्षिकस्वास्थ्यपरीक्षायां फुफ्फुसस्य कार्यपरीक्षणं समावेशयन्तु।

सीओपीडी-रोगस्य चिकित्सायां दीर्घकालं यावत् स्थायित्वस्य आवश्यकता भवति


सीओपीडी-रोगेण पीडितस्य अनन्तरं अस्माभिः तस्य विरुद्धं "जीवनस्य कृते युद्धं" कर्तुं शिक्षितव्यम् ।मानकीकृतचिकित्सायाः माध्यमेन रोगस्य प्रगतिः किञ्चित्पर्यन्तं विलम्बितुं शक्यते, असुविधायाः लक्षणं न्यूनीकर्तुं शक्यते, रोगिणां जीवनस्य गुणवत्ता च सुधारः कर्तुं शक्यते

सीओपीडी-रोगस्य मुख्याः चिकित्साः श्वासेन गृहीताः औषधाः सन्ति ।सीओपीडी-रोगयुक्ताः जनाः संकुचितवायुमार्गस्य कारणेन वायुप्रवाहस्य सीमां प्राप्नुवन्ति । श्वासेन गृहीताः औषधाः वायुमार्गं "विस्तारं" कर्तुं शक्नुवन्ति, येन सुचारुतरं वायुप्रवाहः भवति ।श्वासप्रश्वासयोः औषधानां दीर्घकालीनमानकप्रयोगः प्रभावीरूपेण लक्षणानाम् उपशमनं कर्तुं, तीव्रवृद्धिं निवारयितुं, मृत्युदरं न्यूनीकर्तुं, रोगिणां जीवनस्य गुणवत्तायां सुधारं कर्तुं च शक्नोति

शरदऋतौ, शिशिरे च यथा यथा तापमानं न्यूनीभवति तथा तथा सीओपीडी-रोगस्य पुनरावृत्तिः भवति । जीवने, २.रोगिणः निम्नलिखितविषयेषु ध्यानं दातव्यम्।

1. खतरनाककारकेभ्यः दूरं तिष्ठन्तु

तम्बाकू-संपर्कं न्यूनीकर्तुं धूम्रपानं त्यक्त्वा द्वितीय-हस्तधूमात् दूरं स्थातुं शक्यते ।काष्ठ-अङ्गार-आदि-दहनेन आन्तरिक-वायु-प्रदूषणं न्यूनीकर्तुं स्वच्छ-इन्धनस्य उपयोगः अनुशंसितः अस्ति ।हानिकारकवायुनां हानिकारककणानां वा निःश्वासं न्यूनीकरोतु, तैलधूमस्य उत्तेजनं परिहरन्तु, वायुगुणवत्तायाः दुर्बलसमये न्यूनं बहिः गच्छन्तु, बहिः गच्छन् मुखौटं धारयन्तु च

2. शीतनिवारणं कुर्वन्तु

शीतकालः सीओपीडी-रोगस्य तीव्र-उत्कर्षस्य मुख्यकारणम् अस्ति ।सक्रियरूपेण टीकाकरणं कुर्वन्तुफ्लू टीकानिमोनियासीओपीडी-रोगस्य तीव्र-उत्कर्षं निवारयितुं टीकाः इत्यादयः ।

3. मध्यमव्यायामः

रोगिणः व्यावसायिकवैद्यस्य परामर्शं कृत्वा व्यायामयोजनां निर्मातुं वक्तुं शक्नुवन्ति येन तेषां शारीरिकशक्तिः यत् परिधिं सहितुं शक्नोति तस्मिन् परिधिमध्ये समुचितरूपेण व्यायामं कर्तुं शक्नुवन्ति, येन तेषां शारीरिकसुष्ठुता सुदृढा भवति, रोगप्रतिरोधकशक्तिः च सुदृढा भवतिताई चि, बडुआन्जिन्, पादचालनम् इत्यादयः सर्वे उत्तमाः विकल्पाः सन्ति । तदतिरिक्तं रोगिणः उदरस्य श्वसनं, श्वसनव्यायामान् इत्यादीन् व्यायामान् अपि कर्तुं शक्नुवन्ति, ये व्यावसायिकानां मार्गदर्शनेन कर्तुं शस्यन्ते


समीक्षा : याङ्ग टिंग, राष्ट्रियस्वास्थ्यविज्ञानलोकप्रियीकरणविशेषज्ञदत्तांशकोशस्य सदस्यः चीन-जापानमैत्री-अस्पतालस्य मुख्यचिकित्सकः च
योजना : झेङ्ग यिंगफान् वाङ्ग निङ्ग् च
सम्पादक: वांग कियानहुई

अस्मिन् लेखे वितरणचित्रं प्रतिलिपिधर्मपुस्तकालयात् अस्ति । कृपया पुनर्मुद्रणकाले सावधानाः भवन्तु येन उल्लङ्घनं न भवति।