समाचारं

चीन-रूसयोः तट रक्षकदलयोः प्रथमवारं उत्तरप्रशान्तसागरे संयुक्तगस्त्यः आरब्धः विशेषज्ञाः : क्षेत्रीयसमुद्रीसुरक्षां निर्वाहयितुं साहाय्यं करिष्यति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् रिपोर्टर गुओ युआण्डन्] चीनतटरक्षकदलेन आधिकारिकतया घोषितं यत् २१ तमे दिनाङ्के चीनीयतटरक्षकदलस्य मेशान्, ज़िउशान् च रूसीतटरक्षकदलस्य पेट्रोपाव्लोव्स्क्-कमचात्स्की तथा कामचात्का गस्तीजहाजानां मध्ये निर्मितम् आसीत् उत्तरप्रशान्तसागरस्य समुद्रेषु संयुक्तगस्त्यकार्यं कर्तुं। उत्तरप्रशान्तसागरे चीनदेशस्य रूसीदेशस्य च तटरक्षकाणां संयुक्तरूपेण गस्तं प्रथमवारं कृतम् इति अवगम्यते । ग्लोबल टाइम्स् इति पत्रिकायाः ​​साक्षात्कारं कृतवन्तः विशेषज्ञाः अवदन् यत् चीनीय-रूसी-तट-रक्षकैः संयुक्तगस्त्य-दलेन उभयोः पक्षयोः कानून-प्रवर्तन-क्षमतायाः परीक्षणं, सुधारः च भवति, तथा च विश्वस्य समुद्री-सुरक्षायाः मत्स्य-उत्पादन-व्यवस्थायाः च उत्तम-निर्वाहार्थं सकारात्मकं महत्त्वं वर्तते |.

१६ सितम्बर् तः २० पर्यन्तं चीनीयतटरक्षकदलस्य मेइशान्, ज़िउशान् च रूसदेशस्य भ्रमणार्थं बेडान् निर्मितवन्तौ, रूसस्य पीटर् द ग्रेट् बे इत्यस्य समीपे जलेषु संयुक्ताभ्यासं च कृतवन्तौ अयं संयुक्तः अभ्यासः समुद्रीयकानूनप्रवर्तनसुरक्षाधमकीनां प्रतिक्रियायां समुद्रीयसन्धान-उद्धारयोः च केन्द्रितः अस्ति , इत्यादिषु चीन-रूसी-तटरक्षकयोः संयुक्तरूपेण समुद्रीयसुरक्षां निर्वाहयितुं क्षमतायाः परीक्षणं करोति ।

२२ तमे दिनाङ्के ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददातृणां साक्षात्कारे सैन्यविशेषज्ञः झाङ्ग जुन्शे इत्यनेन उक्तं यत् चीन-रूस-तटरक्षकयोः मध्ये अयं संयुक्तः अभ्यासः द्वयोः देशयोः समुद्रीयकानूनप्रवर्तनबलयोः मैत्रीपूर्णं व्यावहारिकं च सहकार्यं गभीरं कर्तुं साहाय्यं करिष्यति तथा च... द्वयोः देशयोः समुद्रीयकानूनप्रवर्तनशक्तयोः संयुक्तगस्त्यस्य संगठनं समन्वयनं च तन्त्रं यत् द्वयोः पक्षयोः संयुक्तरूपेण विविधसमुद्रीसुरक्षाधमकीषु प्रतिक्रियां दातुं क्षेत्रीयसमुद्रीसुरक्षां निर्वाहयितुं च सहायतां करोति। चीनीय-रूसी-तट-रक्षकयोः संयुक्त-अभ्यासः, संयुक्त-गस्त्यः च कस्यापि तृतीयपक्षस्य लक्ष्यं न भवति, वर्तमान-क्षेत्रीय-सुरक्षा-स्थित्या सह तस्य किमपि सम्बन्धः नास्ति इति बोधयति स्म

“अस्मिन् समये चीनीय-रूसी-तटरक्षक-बेडाःउत्तर प्रशान्तसागरउच्चसमुद्रेषु संयुक्तगस्त्यस्य कार्यान्वयनम् अन्तर्राष्ट्रीयकानूनस्य अन्तर्राष्ट्रीयव्यवहारस्य च अनुरूपं भवति यत् संयुक्तराष्ट्रसङ्घस्य महासभायाः प्रस्तावः ४६/२१५ उत्तरे उच्चसमुद्रेषु मत्स्यसंसाधनसंरक्षणस्य प्रबन्धनस्य च सम्मेलनस्य कार्यान्वयनम् अस्ति प्रशान्तसागरः, उच्चसमुद्रेषु समुद्रीयसुरक्षां मत्स्यनिर्माणस्य क्रमं च निर्वाहयितुम्, समुद्रीयजैविकसंसाधनानाम् पारिस्थितिकीपर्यावरणस्य च रक्षणं कर्तुं च अन्तर्राष्ट्रीयदायित्वस्य दायित्वस्य च पूर्तये प्रतिबिम्बम् अस्ति "झाङ्ग जुन्शे अवदत्।"

अतः पूर्वं चीन-अमेरिका-तटरक्षकजहाजाः अपि उत्तरप्रशान्तसागरस्य उच्चसमुद्रेषु बहुवारं संयुक्तगस्त्यं कुर्वन्ति स्म । आधिकारिकसार्वजनिकप्रतिवेदनानि दर्शयन्ति यत् १९९३ तमे वर्षे एव मम देशः प्रतिवर्षं उत्तरप्रशान्तसागरे संयुक्तं चीन-अमेरिकीय-उच्चसमुद्र-मत्स्य-गस्त्य-कार्यक्रमं कर्तुं अमेरिकी-तट-रक्षक-कानून-प्रवर्तन-जहाजेषु मत्स्य-कानून-प्रवर्तन-अधिकारिणः प्रेषयति |. चीनतटरक्षकस्य स्थापनायाः अनन्तरं चीनतटरक्षकदलेन स्वस्य प्रयत्नाः अधिकं वर्धिताः, उत्तरप्रशान्तसागरे उच्चसमुद्रेषु गस्तीं कर्तुं कानूनप्रवर्तनं च कर्तुं बहुवर्षपर्यन्तं बृहत्टनभारयुक्तानि तटरक्षकजहाजानि प्रेषितवन्तः, सक्रियरूपेण च संयुक्तगस्त्यकार्यं कृतवन्तः , अमेरिकीतटरक्षकेन सह कार्मिकविनिमयाः प्रशिक्षणक्रियाकलापाः च।

समुद्रक्षेत्रेषु गस्तं कुर्वतः चीन-रूसी-तट-रक्षक-बेडानां विषये यत् बहिः जगतः व्यापकं ध्यानं आकर्षितवान्, तत् पूर्वस्य चीन-रूसी-नौसेनायाः संयुक्तगस्त्य-बेडानां समानरूपेण आगमिष्यति वा?बेरिङ्ग सागर, झाङ्ग जंशे इत्यनेन उक्तं यत् बेरिङ्ग-समुद्रः प्रशान्तसागरस्य उत्तरतमः सीमान्तः समुद्रः अस्ति, तथा च सर्वेषां देशानाम् जहाजाः बेरिंग-समुद्रस्य पश्चिमदिशि स्थितस्य साइबेरिया-प्रदेशस्य, रूसस्य च अपतटीयजलस्य च अधिकारं प्राप्नुवन्ति , चीनदेशस्य रूसीदेशस्य च तटरक्षकजहाजानां बेरिङ्गसागरे प्रवेशः सामान्यः वैधानिकः च अस्ति ।

"चीन-तट-रक्षक-पोतः उत्तर-प्रशान्त-मत्स्य-आयोगे पञ्जीकृतः कानून-प्रवर्तन-पोतः अस्ति । २०२० तमस्य वर्षस्य जून-मासे उत्तर-प्रशान्त-सागरस्य उच्च-समुद्रेषु मत्स्य-पोतेषु आरुह्य निरीक्षणं च कर्तुं अधिकारः प्राप्तः । चीनीय-तट-रक्षक-पोतः आरुह्य,... समुद्रीयअपराधानां निवारणाय उत्तरप्रशान्तसागरस्य उच्चसमुद्रेषु प्रासंगिकमत्स्यपालनपोतानां निरीक्षणं कुर्वन्ति, अन्तर्राष्ट्रीयसमुद्रीसुरक्षां मत्स्यपालननिर्माणव्यवस्थां च निर्वाहयन्ति, समुद्रस्य स्थायिविकासस्य प्रवर्धनार्थं च योगदानं ददति।" झाङ्ग जुन्शे इत्यनेन टिप्पणी कृता यत् चीन-रूसयोः संयुक्तगस्त्यः तट रक्षकः उभयपक्षस्य कानूनप्रवर्तनक्षमतायाः परीक्षणं सुधारणं च अस्ति, तथा च विश्वस्य समुद्रीयसुरक्षायाः मत्स्यनिर्माणस्य च उत्तमरूपेण रक्षणाय सहायकं भविष्यति।

अन्तिमेषु वर्षेषु चीनीयतटरक्षकदलेन विदेशीयसमकक्षैः सह समुद्रीयसुरक्षासहकार्यं सक्रियरूपेण कृतम्, यत्र संयुक्ताभ्यासः, संयुक्तगस्त्यः च अस्ति यथा, अगस्तमासस्य २८ दिनाङ्के चीनतटरक्षकदलेन दक्षिणकोरियातटरक्षकदलेन च चीन-दक्षिणकोरियातटरक्षकयोः मध्ये लिआओनिङ्ग्-नगरस्य डालियान्-नगरे कार्यस्तरीयवार्ता सफलतया कृता १२ सितम्बर् दिनाङ्के चीनतटरक्षकदलस्य, पेरुदेशस्य बन्दरगाहानां सामान्यप्रशासनस्य, तटरक्षकस्य च चीन-पेरुतटरक्षकस्य प्रथमा उच्चस्तरीयसमागमः बीजिंगनगरे अभवत्

झाङ्ग जुन्शे इत्यस्य मतं यत् एतेन ज्ञायते यत् चीनदेशः समुद्रीयसुरक्षां निर्वाहयितुम् सक्रियभूमिकां निर्वहति, उत्तरदायी प्रमुखदेशत्वेन चीनस्य उत्तरदायित्वं च प्रदर्शितवान्।