समाचारं

दक्षिणगोलान्-उच्चस्थानेषु, ईशान-इजरायल-देशे च बहुषु स्थानेषु वायु-रक्षा-सायरन-ध्वनिः अभवत्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

△किनेरेट् क्षेत्रम् (इजरायल-चैनल १२ विडियोतः स्क्रीनशॉट्)

२२ तमे स्थानीयसमये रात्रौ इजरायलेन नियन्त्रितदक्षिणगोलान्-उच्चस्थानेषु तथा किनेरेट्-क्षेत्रसहितस्य ईशान्य-इजरायलस्य अनेकेषु क्षेत्रेषु विमानस्य सायरन-रॉकेट-सायरन-इत्येतयोः ध्वनिः अभवत्इजरायल्राष्ट्ररक्षाबलस्य प्रवक्ता अपि अवदत् यत् बेत् शेआन् उपत्यकायां दक्षिणगोलान्-उच्चस्थानेषु च अनेकेषु क्षेत्रेषु अलर्ट् सक्रियताम् अवाप्तवान्।

आईडीएफ-प्रवक्ता पश्चात् दिने एकं वक्तव्यं प्रकाशितवान् यत् दक्षिणगोलान्-उच्चस्थानेषु बेत्-शेआन्-उपत्यकासु च अलर्ट् जारीकृतस्य अनन्तरं इजरायल्-देशः तस्मात् उड्डीयमानं ड्रोन्-यानं ज्ञातवान्इराकउड्डीयन्तेसीरियासीमां लङ्घ्य इजरायलस्य वायुक्षेत्रे प्रवेशः। इजरायलसैन्येन ड्रोन्-इत्यत्र अनेकानि इन्टरसेप्टर्-क्षेपणानि प्रहारितानि । घटना समाप्तवती अस्ति, कोऽपि क्षतिः न ज्ञाता।

इजरायल्-देशेन वायु-रक्षा-सचेतनायाः क्षणान्तरे एव इराकी-सैनिकाः "इस्लामिक-प्रतिरोधः" इति वक्तव्यं प्रकाशितवन्तः यत्, तस्मिन् दिने जॉर्डन्-उपत्यकायां इजरायल-लक्ष्ये आक्रमणं कर्तुं ड्रोन्-इत्यस्य उपयोगः कृतः, तस्मिन् दिने च आक्रमणं पञ्चम-परिक्रमम् इति उक्तम् इजरायलविरुद्धं आक्रमणानां कृते।

गोलान्-उच्चभागः दक्षिणपश्चिमे सिरियादेशस्य संकीर्णः भूखण्डः अस्ति । इजरायल् १९६७ तमे वर्षेतृतीयं मध्यपूर्वयुद्धम्एतत् उच्चभूमिं व्याप्तवान् । सीरियादेशः इजरायल्-देशं पक्षद्वयस्य शान्तिस्य एकं शर्तं इति रूपेण एतत् सामरिकं स्थानं प्रत्यागन्तुं याचयति स्म ।

स्रोतः - सीसीटीवी न्यूज