समाचारं

अद्यत्वे विश्वं आरएमबी-विषये चिन्तयति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"6 युगं" प्रति प्रत्यागच्छन्तु?

अद्यत्वे विश्वस्य ध्यानस्य केन्द्रं आरएमबी-विषये एव अस्ति ।

1. अपतटीय आरएमबी गतशुक्रवासरे 7.04 वादने बन्दः अभवत् तथा च कदापि "7.0 भङ्गं कर्तुं" शक्नोति यदि समापनमूल्यं अस्य स्तरस्य माध्यमेन भग्नं भवति तर्हि सट्टाबाजाः झुण्डे आगमिष्यन्ति तथा च आरएमबी निष्क्रियरूपेण महत्त्वपूर्णतया मूल्याङ्कनं कर्तुं शक्नोति - चीनस्य जनबैङ्कः स्पष्टतया न इच्छति एतत् द्रष्टुं । यतः उदयः वर्तमानपर्यावरणेन सह न सङ्गतः (स्थिरः युआन् निर्यातं वर्धयितुं साहाय्यं करिष्यति), पूर्वं बहवः जनाः वृषभं न कुर्वन्ति स्म, परन्तु यदि पूर्णाङ्कबिन्दुं भङ्गयति तर्हि विपण्यमनोवैज्ञानिककारकाणां प्रमुखं परिवर्तनं भविष्यति।

2. अद्यतनस्य 9:15 वादने केन्द्रीयसमतादरः जनानां विश्लेषणस्य केन्द्रबिन्दुः अस्ति, निवेशकाः च एतस्य उपयोगं कृत्वा निर्णयं करिष्यन्ति यत् केन्द्रीयबैङ्कः कीदृशं संकेतं विमोचयिष्यति:

* यदि विपण्यप्रत्याशायाः अपेक्षया अधिकं प्रबलं भवति तर्हि "7.0 भङ्गः" उच्चसंभाव्यघटना भविष्यति;

यदि विपण्यप्रत्याशायाः अपेक्षया दुर्बलतरं भवति तर्हि केन्द्रीयबैङ्कस्य "रक्षारेखा" सट्टाकारैः ज्ञाता भविष्यति, जनानां विशालतरङ्गः च ७.० समीपे आरएमबी-अल्पं कर्तुं प्रवृत्तः भवितुम् अर्हति

बृहत्तमः सम्भावना अस्ति यत् एतत् विपण्यप्रत्याशायाः अपेक्षया किञ्चित् अधिकं बलिष्ठं भवति, ततः प्रमुखाः चीनदेशस्य बङ्काः अमेरिकी-डॉलरस्य क्रयणार्थं सहकार्यं कुर्वन्ति ।

परन्तु पूर्वानुभवः अस्मान् वदति यत् पूर्णाङ्कस्य सीमा "रक्षारेखा" नास्ति यस्याः विरुद्धं केन्द्रीयबैङ्कः कठोररूपेण रक्षति ।

3. यतः चीनस्य पीपुल्सबैङ्कः व्याजदराणां न्यूनीकरणे फेडरल् रिजर्वस्य अनुसरणं न कृतवान्, तस्मात् आरएमबी-विनिमयदरः 16 मासेषु सशक्ततमं स्तरं प्राप्तवान्, येन निर्यातकाः अमेरिकी-डॉलर-धारकतायां स्वस्य न्यूनीकरणं त्वरयन्ति (अगस्तमासे ग्राहकानाम् पक्षतः बङ्कानां विदेशीयविनिमयनिपटनं विक्रयणं च एकवर्षात् अधिके प्रथमवारं अधिशेषरूपेण परिणतम् ।),अयम्‌युआन् अधिकं अधिकं धक्कायन् - एकं चक्रं निर्मितवान् यत् केन्द्रीयबैङ्कस्य भङ्गस्य आवश्यकता भवितुम् अर्हति। तदनन्तरं केन्द्रीयबैङ्केन अधिकानि आक्रामकपरिहाराः कर्तव्याः भवेयुः, न्यूनातिन्यूनं विदेशीयविनिमयजोखिमभण्डारनीतिः निवृत्ता भवितुम् अर्हति ।

4. अमेरिकी डॉलर सूचकाङ्कस्य प्रवृत्तिः अपि आरएमबी इत्यस्य प्रमुखः भागः अस्ति यदि सूचकाङ्कः अस्मात् स्तरात् अधः पतति तर्हि आरएमबी इत्यस्य मूल्यवृद्धेः दबावः निरन्तरं भविष्यति। अद्यतनस्य जोखिमसमयः सायंकाले २०:०० तः २१:४५ वादनपर्यन्तं न केवलं महत्त्वपूर्णाः आँकडा: सन्ति, अपितु फेडरल रिजर्व-अधिकारिणां भाषणानि अपि सन्ति।