समाचारं

ली डाक्सियाओ गुआंगझौ युएशेङ्ग वित्तीय परामर्शदातृकम्पनीयां सम्मिलितः अभवत् तथा च एकदा "बेबी बॉटम्" "पृथिवी टॉप" इति प्रस्तावम् अयच्छत् ।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[परिचयः] ली डाक्सियाओ, नूतना वार्ता अस्ति!

चीनकोषसमाचारस्य संवाददाता टेलर

ली डाक्सियाओ नूतनकम्पनीयां सम्मिलितः

पूर्वं यिंगडा सिक्योरिटीजस्य मुख्यः अर्थशास्त्री ली डाक्सियाओ इस्तीफा दत्त्वा सेवानिवृत्तः अभवत्, सः नूतनकम्पनीयां सम्मिलितः अस्ति!

प्रतिभूति उद्योगसङ्घस्य कर्मचारीसूचनाप्रकटीकरणेन ज्ञायते यत् ली डाक्सियाओ 19 सितम्बर दिनाङ्के तृतीयपक्षनिवेशपरामर्शदातृकम्पनीयां गुआंगझौ युएशेङ्गवित्तीयपरामर्शकम्पनी लिमिटेड् इत्यत्र सम्मिलितः अस्ति।पञ्जीकरणप्रकारः प्रतिभूतिनिवेशपरामर्शदात्री (निवेशपरामर्शदाता) अस्ति।

सार्वजनिकसूचनाः दर्शयति यत् guangzhou yuesheng financial consulting co., ltd.

इक्विटी-प्रवेशः दर्शयति यत् युएशेङ्ग-वित्तीय-प्रबन्धनं दक्षिण-वित्त-ओम्नी-मीडिया-समूहस्य सहायक-कम्पनी अस्ति ।

जुलैमासे सेवानिवृत्तिः

सः एकदा "शिशुतलम्" "पृथिव्या उपरि" इति प्रस्तावम् अयच्छत् ।

२६ जुलाई, ली डाक्सियाओवेइबोप्रोफाइल अद्यतनं कृत्वा "दलालीसंस्थायाः पूर्वमुख्य-अर्थशास्त्रज्ञः" इति परिवर्तनं कृतम् अस्ति । पूर्वं ली डाक्सियाओ इत्यनेन कार्यं कृतम्यिंगडा प्रतिभूतिमुख्य अर्थशास्त्री। बहुविधमाध्यमानां समाचारानुसारंली डाक्सियाओप्रतिक्रिया "निवृत्तः" इति आसीत् ।

जनसूचना दर्शयति यत् ली डाक्सियाओ इत्यस्य जन्म १९६४ तमे वर्षे अभवत् ।सः डोङ्गगुआन सिक्योरिटीजस्य मुख्यविश्लेषकः, डोंगगुआन सिक्योरिटीज रिसर्च एसोसिएशनस्य महासचिवः, डोन्ग्गुआन वित्त सोसायटी इत्यस्य निदेशकः, डोन्ग्गुआन फेडरेशन आफ् सोशल साइंसेजस्य सदस्यः, डोन्ग्गुआन वित्त ब्यूरो इत्यस्य विशिष्टविशेषज्ञः, यिंगडा सिक्योरिटीज संस्थायाः निदेशकः यिंगडा सिक्योरिटीज रिसर्च इन्स्टिट्यूट् इत्यस्य मुख्यः अर्थशास्त्री च।

ली डाक्सियाओ १९९० तमे दशके आरम्भे ए-शेयर्स् इत्यस्मिन् प्रारम्भिकनिवेशकः अभवत् सः शेन्झेन् नम्बर १ शेयरधारकसङ्केतं धारयति तथा च सः प्रथमः निवेशकः आसीत् यः स्टॉक्स् इत्यस्मिन् निवेशे भागं गृहीतवान् । १९९७ तमे वर्षे आरभ्य प्रायः पञ्चवर्षपर्यन्तं शेयरनिवेशकः भूत्वा सः आधिकारिकतया प्रतिभूतिसंस्थायां प्रवेशं प्राप्य शेयरबजारस्य शोधकः अभवत् ।

ली डाक्सियाओ इत्यनेन एकदा पूंजीबाजारे बहवः अवधारणाः प्रस्ताविताः, यथा "हीरकस्य तलम्", "बेबी बॉटम्", "पृथिवी उपरि" तथा "३०००-बिन्दुवेल्डिंग्" इति शीर्षभारः, शिशुः च गुरुः भवति, उत्तमः व्यक्तिः भवतु, उत्तमः स्टॉकः क्रीणीत, उत्तमं फलं च प्राप्नुवन्तु।

परन्तु ली डाक्सियाओ इत्यस्य केचन निर्णयाः अद्यापि पश्चात् विपण्यप्रवृत्तिभ्यः सर्वथा भिन्नाः सन्ति, येन ते अपि अत्यन्तं विवादास्पदाः भवन्ति ।

२०२० तमस्य वर्षस्य मार्चमासे चीनप्रतिभूतिनियामकब्यूरो इत्यनेन ली डाक्सियाओ इत्यस्य साक्षात्कारः कृतः । "शेन्झेन् प्रतिभूति नियामक ब्यूरो ली डाक्सियाओ विरुद्धं पर्यवेक्षी वार्ता उपायं ग्रहीतुं निर्णयः" दर्शयति यत् ली डाक्सियाओ, यिंगडा सिक्योरिटीज इत्यस्य विश्लेषकस्य रूपेण, प्रतिभूतिबाजारस्य निवेशविश्लेषणमतं प्रदातुं वेइबो तथा वीचैट् सार्वजनिकलेखानां माध्यमेन सार्वजनिकटिप्पणीं कृतवान् निवेशविश्लेषणमताः शोधप्रतिवेदनानि प्रदातुं असफलाः अभवन् आधारः अस्ति यत् श्रव्यरूपेण प्रकाशितप्रतिभूतिसंशोधनप्रतिवेदने प्रतिभूतिनिवेशपरामर्शव्यापारयोग्यतायाः वर्णनं न आसीत् निवेशपरामर्शप्रथायाः योग्यताप्रमाणपत्रसङ्केताः अनेककर्मचारिणां, अन्ये च विषयाः।