समाचारं

व्हाइट हाउसः - लेबनान-इजरायल-सङ्घर्षस्य वर्धनं इजरायलस्य हिताय नास्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीराष्ट्रीयसुरक्षापरिषदः सामरिकसञ्चारसमन्वयकः जॉन् किर्बी इत्यनेन २२ तमे दिनाङ्के उक्तं यत् लेबनानदेशे हिजबुल-सङ्घस्य सह इजरायलस्य सैन्यसङ्घर्षस्य वर्धनं इजरायलस्य हिताय नास्ति, अद्यापि च अमेरिकादेशः कूटनीतिकमार्गेण द्वन्द्वस्य निवारणाय प्रतिबद्धः अस्ति

किर्बी तस्मिन् दिने एबीसी-समाचार-कार्यक्रमे साक्षात्कारे अवदत् यत् इजरायल-प्रधानमन्त्री नेतन्याहुः बहिः जगति व्याख्यातव्यः यत् इजरायल्-देशः लेबनान-देशे हिज्बुल-विरुद्धं काः सैन्य-कार्याणि करिष्यति इति अमेरिका-देशस्य मतं यत् वर्तमान-सैन्य-सङ्घर्षस्य वर्धनं परिस्थित्या सह न सङ्गतम् | .अमेरिकादेशः इजरायलस्य हिताय प्रत्यक्षतया एतत् मतं प्रकटयति।

किर्बी इत्यनेन उक्तं यत् उत्तर-इजरायल-निवासिनः स्वगृहं प्रति प्रत्यागमनस्य साक्षात्कारस्य विषये, क्षेत्रे इजरायल-देशस्य सुरक्षां च सुनिश्चित्य, अमेरिका-देशस्य मतं यत् युद्धात्, द्वन्द्वस्य च वर्धनात् उत्तमः उपायः अस्ति, तथा च "(प्रयत्नः ) कूटनीतिकसमाधानस्य समयः स्थानं च अद्यापि विद्यते।"

यदा पृष्टं यत् लेबनानदेशे सद्यःकाले संचारसाधनानाम् विस्फोटः इजरायल्-देशेन लेबनान-देशस्य नागरिकेषु अन्धविवेकी-आक्रमणम् इति अमेरिका-देशस्य चिन्ता अस्ति वा इति तदा किर्बी-महोदयः प्रासंगिक-घटनायाः विवरणे टिप्पणीं कर्तुं न अस्वीकृतवान्

अस्मिन् मासे १७, १८ दिनाङ्केषु लेबनानदेशे क्रमशः संचारसाधनविस्फोटाः अभवन्, यत्र कुलम् ३७ जनाः मृताः, प्रायः ३,००० जनाः घातिताः च अभवन् लेबनानदेशेन इजरायल्-देशेन बम-विस्फोटस्य योजना कृता इति आरोपः कृतः, परन्तु इजरायल्-देशः सार्वजनिकरूपेण प्रतिक्रियां न दत्तवान् । २० दिनाङ्के इजरायल्-देशेन लेबनानराजधानी बेरूत-नगरस्य दक्षिणे बहिःभागे क्षेपणास्त्रैः "लक्षित-प्रहारः" कृतः, यस्मिन् ३७ जनाः मृताः, येषु न्यूनातिन्यूनं द्वौ वरिष्ठौ लेबनान-हिजबुल-सैन्यसेनापतौ अपि आसन् २१ दिनाङ्के इजरायलसेना दक्षिणलेबनानदेशे अपरं बृहत् आक्रमणं कृतवती । २२ तमे दिनाङ्के लेबनानदेशस्य हिजबुल-सङ्घः उत्तर-इजरायल-देशस्य रमत-डेविड्-वायुसेना-अड्डे, विमानस्थानके च द्वौ क्षेपणास्त्र-आक्रमणौ कृतवान् ।