समाचारं

अस्मिन् वर्षे प्रदर्शने महत्त्वपूर्णः प्रभावः भविष्यति! अस्याः ए-शेयर-कम्पन्योः नवीनतमः घोषणा

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिफेङ्ग शेयर्स् (६०३९९७) इत्यनेन २२ सितम्बर् दिनाङ्के सायं घोषितं यत् तस्य होल्डिङ्ग् सहायककम्पनी ग्रामर इत्यनेन टोलेडो मोल्डिङ्ग् एण्ड् डाई कम्पनी ("टीएमडी कम्पनी") इत्यस्य १००% इक्विटी एपीसी कम्पनीं प्रति प्रारम्भिकलेनदेनमूल्येन ४० मिलियन अमेरिकीडॉलर् विक्रेतुं योजना कृता अस्ति जिफेङ्ग-शेयर्स् इत्यनेन उक्तं यत् टीएमडी-उत्पादानाम् कम्पनीयाः अन्येषां उत्पादानाञ्च मध्ये दुर्बल-सहकार्यं दृष्ट्वा कम्पनी स्वस्य मुख्यव्यापारे ध्यानं दत्तुं योजनां करोति, अस्य लेनदेनस्य माध्यमेन स्वस्य मूलप्रतिस्पर्धां वर्धयितुं च योजनां करोति।

अस्य व्यवहारस्य प्रचारार्थं जिफेङ्ग-शेयर्स्-संस्थायाः आर्थिकहानिः भविष्यति । टीएमडी कम्पनीयाः विक्रयणस्य अस्मिन् वर्षे जिफेङ्ग् शेयर्स् इत्यस्य कार्यप्रदर्शने महत्त्वपूर्णः प्रभावः भविष्यति इति सूचना अस्ति । तुलनायै अस्मिन् वर्षे प्रथमार्धे जिफेङ्गस्य राजस्वं ११.००६ अरब युआन् आसीत्, तस्य शुद्धलाभः ५३.१४४५ मिलियन युआन् आसीत् ।

जिफेङ्ग शेयर्स् इत्यनेन बोधितं यत् यद्यपि अस्य लेनदेनस्य कम्पनीयां ग्रामरस्य वर्तमान आयविवरणे च महत्त्वपूर्णः प्रभावः अभवत् तथापि ग्रामरस्य एकवारं नगदप्रवाहः अपि वर्धितः, यत् ग्रामरस्य नकदप्रवाहस्य उन्नयनार्थं अनुकूलम् अस्ति लेनदेनस्य समाप्तेः अनन्तरं टीएमडी-मध्ये कम्पनीयाः अधिकं रणनीतिक-संसाधन-निवेशं न्यूनीकरिष्यति, तत्सह, ग्रामर-अमेरिका-क्षेत्रस्य लाभप्रदतां वित्तीय-स्थितौ च सुधारं कर्तुं साहाय्यं करिष्यति, येन कम्पनीयाः समग्र-लाभप्रदता वर्धते

टीएमडी इन्जेक्शन मोल्डिंग् तथा ब्लो मोल्डिंग् इत्यत्र विशेषज्ञतां प्राप्नोति, तथैव वाहनस्य तथा कस्टम् प्लास्टिक मोल्ड्ड् भागेषु विशेषज्ञतां प्राप्नोति । २०१८ तमे वर्षे जर्मन-वाहन-आपूर्तिकर्ता ग्रामर-संस्थायाः उत्तर-अमेरिका-विपण्ये स्वस्य भागस्य विस्तारस्य लक्ष्यं कृत्वा २७१ मिलियन-अमेरिकीय-डॉलर्-मूल्येन टीएमडी-इत्यस्य अधिग्रहणं सम्पन्नम् । २०१९ तमे वर्षे जिफेङ्ग् शेयर्स् इत्यनेन ग्रामरस्य इक्विटी इत्यस्य ८४.२३% भागः ३.९५६ बिलियन युआन् इत्यस्य मूल्येन अधिग्रहीतः, टीएमडी कम्पनी च जिफेङ्ग् शेयर्स् इत्यस्य समेकितविवरणानि प्रविष्टवती ।

अधिग्रहणस्य समाप्तेः अनन्तरं जिफेङ्गस्य भागाः अद्यापि ग्रामरेण सह एकीकरणकाले एव सन्ति, उत्तरस्य प्रदर्शनयोगदानं च दुर्बलम् अस्ति एकदा जिफेङ्ग शेयर्स् इत्यनेन प्रतिबिम्बितम् यत् देशे विदेशे च नेविगेशनस्य असुविधायाः कारणात् कम्पनीयाः तस्याः सहायककम्पन्योः च मध्ये विगतत्रिषु वर्षेषु केवलं विडियो सम्मेलनद्वारा एव संचारः कर्तुं शक्यते स्म २०२३ तमस्य वर्षस्य मार्चमासे पूर्ण नेविगेशनपर्यन्तं द्वयोः पक्षयोः कर्मचारिणः संवादं कर्तुं शक्नुवन्ति सामान्यतया मौनसमायोजनद्वारा एव वयं त्वरणमार्गे प्रवेशं कर्तुं शक्नुमः ।

२०२३ तमे वर्षे ग्रामरः १७.७२३ अरब युआन् परिचालन-आयम् अवाप्तवान्, यत् वर्षे वर्षे १३.७१% वृद्धिः अभवत् तथा च ३३४ मिलियन युआन्-रूप्यकाणां ईबीआईटी-रूप्यकाणां साक्षात्कारः अभवत्, यत् एकवर्षं यावत् अभवत्; वर्षे हानिः लाभे, तथा च गतवर्षस्य तस्मिन् एव काले ५५६ मिलियन युआन् हानिः । तेषु टीएमडी कम्पनी प्रतिवेदनकालस्य कालखण्डे १.८४७ अरब युआन् राजस्वं प्राप्तवती, २६३ मिलियन युआन् हानिः च अभवत् अस्मिन् वर्षे प्रथमाष्टमासेषु टीएमडी कम्पनी पुनः १३४ मिलियन युआन् हानिम् अयच्छत्।

अवगम्यते यत् जिफेङ्ग-शेयर्स् २०२४ वर्षं ग्रामरस्य बहुपक्षीयस्य सर्वतोमुखस्य च एकीकरणस्य अर्थात् व्यापक-एकीकरणात् लाभ-प्राप्त्यर्थं यावत् महत्त्वपूर्णं वर्षं इति परिभाषयति

तेषु अमेरिकादेशे ग्रामरस्य व्यवसायस्य कृते जिफेङ्ग् कम्पनी लिमिटेड् इत्यस्य लक्ष्यं स्वस्य व्यावसायिकसंरचनायाः अनुकूलनं समायोजनं च क्रमेण कार्यान्वितुं, निरन्तरहानिस्य स्रोतः अन्वेष्टुं, स्रोततः समस्यायाः समाधानं कर्तुं, क उत्तर अमेरिकायां भविष्यस्य व्यापारस्य कृते ठोसः आधारः यत् हानिः न भवितुमर्हति वा लाभं अपि न प्राप्नुयात्। जिफेङ्ग् शेयर्स् इत्यनेन टीएमडी कम्पनीयाः विक्रयः अस्याः रणनीत्याः कार्यान्वयनम् भवितुम् अर्हति ।

अस्य विक्रयस्य अतिरिक्तं, ग्रामरेण वर्षस्य प्रथमार्धे दक्षतायां अधिकं सुधारं कर्तुं, व्ययस्य न्यूनीकरणाय च उपायानां श्रृङ्खला कृता: उत्पादनक्षमताविन्यासस्य अधिकं अनुकूलनार्थं उपायानां अन्वेषणं, यत्र विभिन्नाः श्रमः प्रशासनिकाः च सन्ति व्ययस्य न्यूनीकरणं यथा क्रयणस्य प्रक्रियां सुव्यवस्थितं कर्तुं, निर्णयनिर्माणस्य व्ययस्य न्यूनीकरणाय, तथा च व्यक्तिगतहितं कम्पनीयाः हितैः सह सम्बध्दयन्ति इत्यादिषु

"कम्पनीयाः यात्रीकारसीटव्यापारस्य वैश्विकरणनीतिकविन्यासे ग्रामरस्य सहकारिणी भूमिका अपूरणीया अस्ति, तथा च ग्रामरस्य एकीकरणेन द्रुतमार्गे प्रवेशः कृतः, जिफेङ्ग होल्डिङ्ग्स् इत्यनेन स्वस्य अर्धवार्षिकप्रतिवेदने बलं दत्तम्।