समाचारं

यिबिन्-नगरं जातीय-एकतायाः विषये, बालकानां मध्ये बाल-निर्दोषतायाः घुसपैठस्य विषये च क्रियाकलापाः करोति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, सिचुआनसमाचारः, २२ सितम्बर् (वु पिङ्हुआ) राष्ट्रियैकतायाः प्रगतेः च विषये गहनप्रचारं शिक्षां च कर्तुं चीनीराष्ट्रस्य समुदायस्य ठोसभावना निर्मातुं, बालकान् महान् इत्यस्य अवधारणां स्थापयितुं च अनुमतिं दातुं शक्नोति unity of the chinese nation from an early age and feel the splendid cultural color of the chinese nation, अद्यतनकाले यिबिन् शिक्षकबालवाड़ी सक्रियरूपेण राष्ट्रियैकतायाः विषये रङ्गिणः क्रियाकलापं कृतवान्, येन बालकाः एकस्मात् राष्ट्रसंस्कृतेः आकर्षणस्य अनुभवं कर्तुं शक्नुवन्ति अल्पवयसिं कृत्वा राष्ट्रियैकतायाः विषये तेषां जागरूकतां वर्धयन्ति।
इवेण्ट् साइट्। यिबिन शिक्षक बालवाड़ी द्वारा योगदान
यथा यथा उच्चैः राष्ट्रगीतं वाद्यते स्म तथा तथा पञ्चतारकीयः रक्तध्वजः शनैः शनैः उत्थितः, बालवाड़ीयां सर्वेषु शिक्षकेषु छात्रेषु च देशभक्तिं महत्त्वाकांक्षां च प्रेरितवान् शीर्षवर्गस्य बालकाः गम्भीरराष्ट्रीयध्वजस्य अधः राष्ट्रियएकतायाः विषये भाषणं दत्तवन्तः ते राष्ट्रैकतायाः विषये स्वभावनाः प्रवाहपूर्णा, सुन्दरी, मर्मस्पर्शी भाषायां प्रकटितवन्तः, येन चीनीयराष्ट्रसमुदायस्य जागरूकतायाः हृदये गभीररूपेण निहिताः अभवन् प्रजाः । चीनराष्ट्रस्य बृहत्कुटुम्बे सर्वे जातीयसमूहाः भ्रातृभगिनी इव परस्परं सम्मानं कुर्वन्ति, परस्परं साहाय्यं कुर्वन्ति, परस्परं एकीभवन्ति, प्रेम्णा च भवन्ति इति बालकाः ज्ञातवन्तः।
एकतापूर्णः लघुकथामहोत्सवः। शिक्षकाः बालकाः च मिलित्वा राष्ट्रियएकतायाः कथां पठित्वा चीनीयराष्ट्रस्य सांस्कृतिकज्ञानं व्याख्यातवन्तः, येन बालकाः विभिन्नजातीयसमूहानां रीतिरिवाजान् भावनां च अवगन्तुं शक्नुवन्ति तथा च राष्ट्रियएकतायाः महत्त्वं च अवगन्तुं शक्नुवन्ति, बालानाम् राष्ट्रैकतायाः सचेतनतया रक्षणस्य प्रेम्णः च प्रबलभावनाः संवर्धयन्ति स्म मातृभूमिः अल्पवयसि एव बालवाड़ीषु जातीयएकताशिक्षायाः कृते बालानाम् अवगमनं वर्धयति। कथाभ्यः बालकाः विभिन्नजातीयसमूहानां रीतिरिवाजाः, पारम्परिकाः उत्सवाः, विशेषाः स्वादिष्टाः, अद्वितीयाः सांस्कृतिकाः अभिप्रायः च ज्ञातवन्तः, तेषां नेत्राणि च राष्ट्रियसंस्कृतेः जिज्ञासा, आकांक्षा च स्फुरन्ति स्म
बालकाः स्वस्य अपरिपक्वानां निपुणानां च हस्तानां उपयोगेन आघातेन आघातेन रङ्गिणः राष्ट्रियवेषाः आकर्षयन्ति स्म । बालकाः स्वकल्पनायाः, सृजनशीलतायाः च उपयोगेन विभिन्नजातीयानां विशिष्टवेषभूषाः, प्रतिमानाः, अन्यतत्त्वानि च विविधहस्तशिल्पैः चित्रैः च सजीवरूपेण प्रदर्शितवन्तः अस्मिन् क्रमे तेषां हस्तगतकौशलं न केवलं सुदृढं जातम्, अपितु चीनीराष्ट्रस्य लक्षणस्य गहनतया अवगमनं अपि प्राप्तम् ।
बालकाः आनन्ददायकजातीयक्रीडासु निमग्नाः आसन् क्रीडायाः समये तेषां कृते जातीयक्रीडायाः अद्वितीयं आकर्षणं भवति स्म ।
राष्ट्रैकता सा उर्वरभूमिः अस्ति या बालकानां पोषणं, पोषणं च करोति। चीनीराष्ट्रस्य महतीं एकतायाः उत्तमपरम्परा पुस्तिकातः पीढीं यावत् प्रसारिता भवतु, चीनीराष्ट्रस्य समुदायस्य भावः बालकानां हृदयेषु मूलं स्थापयतु, चीनीराष्ट्रस्य भव्यसंस्कृतिः च... बालानाम् हृदयम् । (उपरि)
प्रतिवेदन/प्रतिक्रिया