समाचारं

"सर्वतोऽपि सुन्दरं रेलमार्गं अन्वेष्यताम्" jinxing अन्तरनगरसघनपरिवहनजालं बीजिंग, tianjin तथा hebei इत्येतयोः समन्वितविकासे सहायतां कर्तुं

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव केन्द्रीयसाइबरस्पेसकार्याणां आयोगस्य सामाजिककार्याणां ब्यूरो तथा चीनरेलवेसमूहस्य पार्टी नेतृत्वसमूहस्य प्रचारविभागस्य मार्गदर्शनेन चीनरेलवे बीजिंग ब्यूरो समूहकम्पनी लिमिटेड् इत्यनेन संयुक्तरूपेण बृहत्रूपेण ऑनलाइन प्रचारकार्यक्रमस्य आयोजनं कृतम् discover the most beautiful railway· "गणराज्यस्य चिह्नस्य अन्वेषणम्" आधिकारिकतया आरब्धम्। अस्मिन् काले आविष्कारदलस्य सदस्याः जिन्क्सिङ्ग्-अन्तर्नगरीय-रेलयानं g8874 इति वाहनं गृहीत्वा आविष्कारस्य अद्वितीययात्रायां प्रवृत्ताः ।
एकः नूतनः परिवहनधमनी, यात्रायाः सुलभः मार्गः। २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य १८ दिनाङ्के g8842 fuxing इति रेलयानं तियानजिन् वेस्ट् रेलस्थानकात् सुचारुतया प्रस्थाय बीजिंग-डक्सिङ्ग-अन्तर्नगरीय-विमानस्थानकं प्रति प्रस्थितम् । एषा नूतना परिवहनधमनी बीजिंग-तिआन्जिन्-हेबेई-प्रदेशस्य जनानां कृते अपूर्वसुविधां प्राप्तवती अस्ति । जिन्क्सिङ्ग्-अन्तर्नगरीय-रेलमार्गस्य उद्घाटनेन रेखायाः यात्रिकाणां विविधयात्रा-आवश्यकता बहु पूरिता अस्ति - द्वि-नगरेषु निवसतां कार्यालय-कर्मचारिणां कृते प्रातःकाले सायं च रेलयानानि निःसंदेहं तेभ्यः आवागमनस्य नूतनं मार्गं प्रदास्यन्ति कालस्य स्थानस्य च कृते "द्वौ नगरौ, एकं नगरं" यथार्थं कृत्वा जनाः पूर्वं गमनस्य कष्टं असुविधां च परिवर्तयितुं शक्नुवन्ति तथा च द्वयोः स्थानयोः मध्ये अधिकसुलभतया यात्रां कर्तुं शक्नुवन्ति, कार्यजीवनस्य सन्तुलनं प्राप्तुं शक्नुवन्ति।
सुन्दरदृश्यानां आनन्दं प्राप्तुं नूतनं पर्यटनचैनलम्। जिन्क्सिङ्ग्-अन्तर्नगरीयरेलमार्गेण जनानां यात्रा अधिका सुलभा, द्रुततरः च भवति । अवकाशदिनेषु विमान-रेल-संयुक्तं परिवहनं चयनं कुर्वतां यात्रिकाणां संख्या महती वर्धते । "पारिवारिकयात्रा" यात्रिकाणां उच्चः भागः तियानजिन्-नगरात् प्रस्थाय बीजिंग-डाक्सिङ्ग्-विमानस्थानकं प्रति उड्डीय गच्छति । उच्चगतिरेलयानेन यात्रायाः कारणात् विमानस्थानकं प्रति वाहनचालनस्य क्लान्तता, जामस्य चिन्ता, चिन्ता च न केवलं समयस्य ऊर्जायाः च रक्षणं भवति, अपितु मार्गे सुन्दरदृश्यानां आनन्दं लब्धुं शक्यते तदतिरिक्तं रेखायाः समीपे समृद्धाः पर्यटनसम्पदाः जिन्क्सिङ्ग्-अन्तर्नगरीयरेलमार्गेण अधिकतया सम्बद्धाः सन्ति । यात्रिकाः "निर्विघ्नतया" तियानजिन्-नगरस्य पञ्च-एवेन्यू, बीजिंग-नगरस्य निषिद्ध-नगरम् इत्यादीनां प्रसिद्धानां आकर्षणानां भ्रमणं कर्तुं शक्नुवन्ति, येन बीजिंग-तियान्जिन्-क्षेत्रे पर्यटनस्य विकासः अधिकं प्रवर्तते
विकासस्य त्वरिततायै नूतनसम्बन्धैः सह सहकार्यं कुर्वन्तु। जिनक्सिङ्ग् अन्तरनगरीयरेलमार्गः बीजिंग, तियानजिन्, हेबे च समन्वितविकासाय एकः प्रमुखः आधारभूतसंरचनापरियोजना अस्ति अस्य उद्घाटनेन, संचालनेन च बीजिंग-नगरस्य गैर-राजधानीकार्याणां मुक्तिं कर्तुं महत्त्वपूर्णा भूमिका अस्ति जिन्क्सिङ्ग् इन्टरसिटी इत्यस्य उद्घाटनेन बीजिंगनगरस्य केचन उद्योगाः तियानजिन्, हेबेइ इत्यादिषु स्थानेषु सफलतया स्थानान्तरिताः, येन क्षेत्रीयउद्योगानाम् समन्वितविकासः प्रभावीरूपेण प्रवर्धितः केचन कम्पनयः स्वस्य उत्पादनस्य आधारं तियानजिन्, हेबेइ च स्थानान्तरितवन्तः, येन न केवलं परिचालनव्ययस्य न्यूनीकरणं भवति, अपितु कम्पनीनां इष्टतमविकासस्य प्रवर्धनार्थं स्थानीयप्रतिभायाः संसाधनलाभानां च पूर्णतया उपयोगः भवति तथा च स्थानीयआर्थिकसमृद्धेः सहायता भवति तदतिरिक्तं जिनक्सिङ्ग-अन्तर्नगरीयरेलमार्गः ताङ्गशान्-जियोङ्गान्-नगरं च संयोजयति, येन बीजिंग-तियान्जिन्-हेबेइ-नगरयोः परिवहनस्य एकीकृतविकासे अधिकं सहायता भवति, तथा च रेखायाः पार्श्वे जनानां यात्रादक्षतायां सुखे च महती उन्नतिः भवति "जनाः स्वयात्रायाः आनन्दं लभन्ते" इति सुन्दरदृष्टिः " यथार्थं भवितुं त्वरितम् अस्ति।"
जिन्क्सिङ्ग्-अन्तर्नगरीयरेलमार्गः एकः दीप्तिमत् कडिः इव अस्ति, यः बीजिंग-तिआन्जिन्-हेबेई-क्षेत्रं निकटतया सम्बद्धं करोति । एतत् न केवलं नगरानां मध्ये समयस्य स्थानस्य च दूरीं महत्त्वपूर्णतया लघु करोति, अपितु क्षेत्रीयसमन्वितविकासं प्रभावीरूपेण प्रवर्धयति । भविष्यं दृष्ट्वा वयं अपेक्षामहे यत् जिन्क्सिङ्ग्-अन्तर्नगर-रेलमार्गः बीजिंग-तिआन्जिन्-हेबेई-क्षेत्रस्य समृद्धौ निरन्तरं दृढं योगदानं दास्यति |. (पाठः झू नक्सिन्; हास्यः ज़ी बिंगहुई)
प्रतिवेदन/प्रतिक्रिया