समाचारं

पुनः चॅम्पियनशिपं जित्वा! एकः भिन्नः तियानजिन् महिलानां वॉलीबॉलदलः, परन्तु तदपि तियान्जिन् महिलानां वॉलीबॉलदलः एव...

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य २२ दिनाङ्के अपराह्णे नवम-राष्ट्रीय-महिला-वॉलीबॉल-प्रतियोगितायां सद्यः एव विजयं प्राप्तवती तियानजिन्-बोहाई-बैङ्क-महिला-वॉलीबॉल-दलः उच्चगति-रेलयानेन पुनः तियानजिन्-नगरं गतःमुख्यप्रशिक्षकः वाङ्ग बाओक्वान् तियानजिन्-नगरे एव तिष्ठति, बहवः मुख्याः खिलाडयः च अनुपस्थिताः सन्ति, अतः द्वितीयस्तरीय-पङ्क्ति-सहितेन तियानजिन्-महिला-वॉलीबॉल-दलेन जिता चॅम्पियनशिपः सुवर्णेन परिपूर्णा अस्ति

विशेषतः यदा अन्तिमपक्षे सर्वमुख्यबलस्य जियाङ्गसुमहिलावॉलीबॉलदलस्य सामना भवति।पितृव्याचूततियानजिन् महिलावॉलीबॉलदलेन स्वस्य भावनां पूर्णं क्रीडां दत्त्वा अन्ततः त्रीणि क्रमशः राष्ट्रियविजेतृत्वं प्राप्तम् ।तियानजिन् महिलावॉलीबॉलदलस्य कृते एतत् निर्णायकं महत्त्वं वर्तते यत् तेषां आत्मविश्वासं सुदृढं भवति तथा च १७ तमे लीगचैम्पियनशिपस्य अपि च राष्ट्रियक्रीडा, क्लबविश्वकप इत्यादिषु आयोजनेषु प्रभावं प्रारभ्यते। तियानजिन्-नगरे निर्माणाधीनस्य वॉलीबॉल-नगरस्य परियोजनायाः प्रचारार्थं अपि अस्य महत्त्वपूर्णा भूमिका अस्ति ।

वार्षिकं पारम्परिकं चीनीयवॉलीबॉल-क्रीडायाः आयोजनरूपेण राष्ट्रिय-महिला-वॉलीबॉल-प्रतियोगिता प्रायः लीगस्य प्रशिक्षणार्थं दलानाम् कृते महत्त्वपूर्णः अवसरः भवति । अधिकान् विकल्पक्रीडकान् प्रशिक्षितुं, प्रतियोगितायाः अनुभवं प्राप्तुं च अनुमतिं दातुं तियानजिन् महिलानां वॉलीबॉलदलेन अन्ततः ली यिंगिंग्, वाङ्ग युआन्युआन्, याओ डी च विश्रामं कर्तुं निर्णयः कृतः, सहायकप्रशिक्षकः चेन् फाङ्गः च दलस्य नेतृत्वं कृतवान् स्पर्धां कर्तुं । मुख्यप्रशिक्षकः वाङ्ग बाओक्वान् राष्ट्रियक्रीडकानां नूतनानां विदेशीयक्रीडकानां च प्रशिक्षणं पुनः आरभ्यत इति सहायतार्थं तियानजिन्-नगरे एव स्थितवान् ।

युवाप्रशिक्षकाणां + युवानां क्रीडकानां एतत् दलं न केवलं बहिः जगतः अनुकूलं नास्ति, अपितु तियानजिन् नगरीयक्रीडाब्यूरो तथा तियानजिन् महिलावॉलीबॉलदलस्य स्वयमेव प्रदर्शनस्य विशेषा आवश्यकता नास्ति। प्रारम्भिकविकासः खलु अपेक्षितरूपेण आसीत् मुख्यः आक्रमणकारी वाङ्ग यिझु इत्यनेन उक्तं यत् समूहचरणस्य प्रथमे क्रीडने ०-३ इति स्कोरेन पराजितस्य दलस्य अनेकाः विघ्नाः अभवन् । "यथार्थतः कठिनम् आसीत्, परन्तु वयं सर्वं मार्गं गतवन्तः यतोहि वयं परिश्रमं कृतवन्तः। अस्माकं पङ्क्तिः अस्मिन् समये मुख्यकोरः नास्ति, परन्तु सर्वे कोरः एव। गम्भीरक्षणेषु अस्माकं प्रत्येकं स्थातव्यम्।

द्वितीयक्रीडायां समायोजित-तिआन्जिन्-महिला-वॉलीबॉल-दलेन झेजियाङ्ग-दलं ३-२ इति स्कोरेन पराजितम्, ततः हेनान्-दलं ३-१, जियाङ्गक्सी-दलं च ३-० इति स्कोरेन पराजितम् परन्तु प्रथमयोः क्रीडायोः अत्यधिकाङ्कानां हानिः भवति इति कारणतः तियानजिन् महिलावॉलीबॉलदलम् अन्ततः ८ स्थाने कष्टेन एव क्वार्टर् फाइनलपर्यन्तं गतः

नकआउट-परिक्रमस्य प्रथमे मेलने राष्ट्रियक्रीडायां मुख्यबलस्य शङ्घाई-दलस्य सम्मुखीभूय तियानजिन्-महिला-वॉलीबॉल-दलेन शङ्घाई-महिला-वॉलीबॉल-दलस्य उपरि स्वस्य मनोवैज्ञानिक-लाभस्य उपयोगः कृतः, प्रथमं क्रीडां हारयित्वा शाङ्घाई-दलस्य विपर्ययः दलं ३-१ इति स्कोरेन सेमीफाइनल्-पर्यन्तं प्रविष्टवान् । सेमीफाइनल्-क्रीडायां तियानजिन्-महिला-वॉलीबॉल-दलेन त्रीणां अनुसरणं कृत्वा द्वयोः दलयोः उत्तमं प्रदर्शनं कृतम्, पञ्चसु कठिन-युद्ध-क्रीडासु ते फुजियन्-दलं निर्मूलयित्वा, यस्मिन् द्वौ राष्ट्रिय-क्रीडकौ झेङ्ग-यिक्सिन्, झुआङ्ग-युशान् च आसन्, ततः परं अन्तिमपक्षे।

अन्तिमपक्षे प्रतिद्वन्द्वी जियांगसुदलम् अस्ति, यस्य नेतृत्वं ओलम्पिकविजेताद्वयं झाङ्ग चाङ्गनिङ्ग्, गोङ्ग क्षियाङ्ग्यु च कुर्वन्ति अस्य दलस्य विषये भयङ्करं वस्तु अत्यन्तं मौनसहकार्यम् अस्ति सेटरः राष्ट्रियदलस्य मुख्यबलं डायओ लिन्युः, मुख्यः आक्रमणकारी च वु मेङ्गजी तथा लिबेरो नी फेइफेइ अपि राष्ट्रियदलस्य प्रमुखप्रशिक्षणलक्ष्यम् अस्ति । सर्वैः मुख्यैः क्रीडकैः सह जियाङ्गसु-दलस्य सम्मुखीभूय सर्वं मार्गं प्रति-आक्रमणं कुर्वन् तियानजिन्-महिला-वॉलीबॉल-दलः अधुना भयभीतः नास्ति

अन्तिमपक्षे तियानजिन् महिलावॉलीबॉलदलः अग्रतां प्राप्य क्रमशः द्वौ क्रीडासु विजयं प्राप्तवान्, परन्तु समायोजितजियाङ्गसुदलेन प्रबलशक्तिः दर्शिता, स्कोरं च २-२ इति स्कोरेन बद्धम् पुनः परिचितः पञ्चमः क्रीडा आसीत्, पुनः एकवारं क्रीडा तियानजिन् महिलानां वॉलीबॉल-दलस्य ताले प्रविष्टा । यद्यपि द्वयोः क्रमिकक्रीडायोः पञ्चक्रीडाः शारीरिकबलस्य तीव्रपरीक्षा भवति तथापितियानजिन् महिलानां वॉलीबॉलदलः दबावं सहित्वा पङ्क्तिं समायोजितवान्, अन्ततः सफलतया क्रीडां जित्वा क्रमशः त्रीणि राष्ट्रियविजेतृत्वं प्राप्तवान्

"जिआङ्गसु-दलस्य बहवः राष्ट्रियक्रीडकाः सन्ति ये ओलम्पिकक्रीडायां अपि भागं गृहीतवन्तः। एतादृशानां प्रतिद्वन्द्वीनां विरुद्धं स्पर्धां कुर्वन्तः वयं अद्यापि स्वस्य आधारं कुर्मः। यावत् स्वं दर्शयितुं अवसरः अस्ति तावत् वयं स्वं पूर्णतया मुक्तं करिष्यामः। वाङ्ग यिझु इत्यनेन उक्तं यत् अस्याः स्पर्धायाः अनन्तरं बृहत्तमः the gain is the mentality. "अस्मिन् समये वयं महतीं कष्टं प्राप्नुमः, परन्तु वयं धैर्यं कृतवन्तः। यदि अनन्तरक्रीडासु कष्टानि प्राप्नुमः तर्हि वयं अधिकसुलभतया समायोजनं कर्तुं शक्नुमः, अधिकविश्वासं च प्राप्नुमः।

युवा मुख्याक्रमणकारी लियू मेइजुन् इत्यनेन प्रकटितं यत् अन्ततः यदा ते चॅम्पियनशिपं जित्वा सर्वे उत्साहस्य अश्रुपातं कृतवन्तः। "अस्मिन् समये चॅम्पियनशिपं जितुम् वस्तुतः सुलभं नासीत्, यात्रा च अतीव उल्टा आसीत्। प्रशिक्षकात् आरभ्य क्रीडकान् यावत् सर्वे कदापि न त्यक्तवन्तः, अन्त्यपर्यन्तं एकैकं क्रीडां युद्धं कृतवन्तः।

अस्मिन् राष्ट्रियचैम्पियनशिपे तियानजिन् महिलावॉलीबॉलदलः द्वितीयस्तरीयपङ्क्तिभिः सह स्पर्धां कृतवान् युवाप्रशिक्षकस्य चेन् फाङ्गस्य नेतृत्वे ते तियानजिन् महिलावॉलीबॉलदलस्य शैल्यां स्तरं च क्रीडितवन्तः "अस्मिन् समये सर्वाधिकं लाभः अस्ति यत् दलस्य प्रतिभाभण्डारस्य महती भूमिका अस्ति। युवानां प्रशिक्षकदलस्य युवानां च महती भूमिका अस्ति game भविष्यं प्रति तियानजिन् महिलावॉलीबॉलदलस्य कृते अपि परिणामाः महत् सुधारं कुर्वन्ति, तेषां महत्त्वं च महत् अस्ति।

तियानजिन् वॉलीबॉलक्रीडाप्रबन्धनकेन्द्रस्य निदेशकः झाङ्ग फैन् इत्यनेन उक्तं यत् वॉलीबॉलप्रबन्धनकेन्द्रस्य कार्यं सेवां सुनिश्चित्य प्रशिक्षककर्मचारिभिः निर्मिताः रणनीतयः प्रतिभासंवर्धनस्य दिशां च सुनिश्चितं कर्तुं च अस्ति। "तियानजिन्-वॉलीबॉल-कार्यक्रमस्य गहनः आधारः अस्ति तथा च उत्तमः प्रशिक्षणव्यवस्था, एथलीट्-व्यवस्था च अस्ति। एतयोः प्रणाल्याः समर्थनेन अद्यतनं परिणामं प्राप्तम्। एतत् तियानजिन्-वॉलीबॉल-जनानाम् वर्षेभ्यः दृढतायाः परिणामः अस्ति।

तियानजिन् महिलावॉलीबॉलदलस्य पुण्यप्रशिक्षिका वाङ्ग बाओक्वान् इत्यनेन उक्तं यत् तियानजिन् महिलावॉलीबॉलदलस्य प्रशिक्षिका खिलाडयः च तियानजिन् महिलावॉलीबॉलदलस्य परिश्रमं बहिः आनयन्ति। "तिआन्जिन् महिलानां वॉलीबॉलदलेन शैल्या उच्चस्तरेन च उत्तमं क्रीडितम्। चेन् फाङ्गस्य मार्गदर्शनेन केचन विकल्पक्रीडकाः येषां प्रायः स्पर्धायाः अवसराः अल्पाः सन्ति, ते प्रतियोगितायां भागं गृहीतवन्तः। मूलतः एतत् दलस्य प्रशिक्षणार्थं आसीत् तथा च प्रदर्शनं नासीत् आवश्यकताः।"

क्रीडायाः अनन्तरं क्रीडायाः माध्यमेन प्रशिक्षकः चेन् फाङ्गः, युवानः क्रीडकाः च अनुभवं सञ्चितवन्तः, उन्नतिं च कृतवन्तः । राष्ट्रीयमहिलावॉलीबॉललीगस्य १६ चॅम्पियनशिपं जित्वा तियानजिन् महिलावॉलीबॉलदलस्य न केवलं प्रथमपङ्क्तिपङ्क्तिः श्रेष्ठा अस्ति, अपितु विकल्पपङ्क्तिः वास्तविकयुद्धे अपि प्रबलप्रतिस्पर्धां दर्शितवती अस्ति

सम्प्रति तियानजिन् "वॉलीबॉलनगरं" "क्रीडाराजधानी" च निर्माति भूमिका।

एकमासेन राष्ट्रियमहिलावॉलीबॉललीगस्य आरम्भः भवितुं प्रवृत्तः अस्ति । तदनन्तरं तियानजिन् महिलानां वॉलीबॉलदलं लीगस्य सज्जतां करिष्यति। प्रथमपङ्क्तौ सशक्तपङ्क्तिः, समानशक्तियुक्तानां सशक्तविकल्पानां च सह तियानजिन् महिलानां वॉलीबॉलदलः उत्तमपरिणामप्राप्त्यर्थं मार्गे अधिकाधिकं स्थिरः भविष्यति।

अधुना, वयं लॉस एन्जल्सनगरे ओलम्पिकचक्रं प्रविष्टवन्तः। तियानजिन् महिलानां वॉलीबॉल-दलस्य लक्ष्यं न केवलं १७ तमे लीग-चैम्पियनशिपस्य चतुर्थ-वयस्क-राष्ट्रीय-क्रीडा-चैम्पियनशिपस्य च लक्ष्यं वर्तते, अपितु अन्तर्राष्ट्रीय-प्रतियोगितासु उत्तमं परिणामं निर्मातुं अपि लक्ष्यं वर्तते तियानजिन्-क्रीडायाः बैनरत्वेन तियानजिन्-नगरस्य सशक्तस्य क्रीडानगरस्य निर्माणे योगदानं ददाति ।

स्रोतः जिन्युन्

प्रतिवेदन/प्रतिक्रिया