समाचारं

"रोमन-कानूनम्, चीनीय-कानूनम्, नागरिक-कानून-संहिताकरणं च" इति विषये सप्तमः अन्तर्राष्ट्रीय-गोष्ठी बीजिंग-नगरे आयोजिता

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनयुवा दैनिकग्राहकसमाचारः (china youth daily·china youth daily reporter yang jie) 21 सितम्बर् तः 22 पर्यन्तं "रोमनकानून·चीनीकानून तथा नागरिककानूनसंहिताकरणम्" इति विषये 7तमः अन्तर्राष्ट्रीयगोष्ठी बीजिंगनगरे आयोजितः। अस्य सम्मेलनस्य विषयः "सामान्यन्यायस्य भविष्याय नागरिकसंहिता" इति । अस्माकं देशस्य कानूनीमण्डलानां विभिन्नक्षेत्रेषु विधायिकासंस्थानां विद्वांसः, न्यायाधीशाः, वकिलाः, कानूनीकार्यकर्तारः च सभायां उपस्थिताः भूत्वा नागरिकन्यायस्य शासनं प्राप्तुं मिलित्वा कार्यं कृतवन्तः
"रोमन-कानून·चीनी-कानूनम्, नागरिक-कानूनस्य संहिताकरणं च" इति विषये सप्तमः अन्तर्राष्ट्रीयः संगोष्ठी बीजिंग-नगरे आयोजितः । चीनराजनीतिविज्ञानविश्वविद्यालयस्य सौजन्येन चित्रम्
सम्मेलनस्य विषयप्रतिवेदनसत्रे चीनीयनागरिकसंहितायां, यूरोपीयकानूनस्य, रोमनकानूनस्य च प्रमुखविषयेषु केन्द्रितम् आसीत् । सम्मेलने चत्वारि उपस्थलानि, युवामञ्चः च स्थापिताः येन नागरिकसंहितायां कानूनी विषयाः, नागरिकसंहिता तथा पर्यावरणं, नागरिकसंहितायां ऋणानि, नागरिकसंहिता तथा आपराधिककानूनम्, नागरिकसंहिता तथा कम्पनीकानूनम्, तथा विभिन्नेषु देशेषु विदेशसम्बद्धानां कानूनीप्रतिभानां प्रशिक्षणं षट् विशिष्टविषयेषु चर्चा कृता। "इटालियन-नागरिक-वाणिज्यिक-कानून-अनुवाद-श्रृङ्खला" इत्यस्य विमोचन-समारोहः स्थले एव आयोजितः ।
कथ्यते यत् १९९४ तमे वर्षात् "रोमन-कानूनम्, चीनीय-कानूनम्, नागरिक-कानून-संहिताकरणं च" इति विषये अन्तर्राष्ट्रीय-संगोष्ठी ३० वर्षाणि यावत् आयोजिता अस्ति, मम देशस्य कानूनी-वृत्तेषु विशेषतः नागरिक-व्यापारिक-वृत्तेषु न्यायशास्त्रज्ञानाम्, कानूनी-अभ्यासकानां च शैक्षणिक-मञ्चः अभवत् विधिवृत्तानि, तथा च नागरिककानूनव्यवस्थायुक्ताः देशाः संचारस्य महत्त्वपूर्णं मञ्चम्।
स्रोतः चीन युवा दैनिक ग्राहक
प्रतिवेदन/प्रतिक्रिया