समाचारं

आपत्कालीन उद्धारे भागं गृहीत्वा क्षतिपूर्तिः कर्तुं शक्यते शान्क्सी इत्यनेन क्षतिपूर्तिमानकानां स्पष्टीकरणार्थं उपायाः जारीकृताः।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव प्रान्तीयसर्वकारस्य सामान्यकार्यालयेन "शान्क्सीप्रान्ते आपत्कालीन-उद्धार-उद्धार-व्ययस्य क्षतिपूर्ति-उपायाः" (अतः परं "उपायाः" इति उच्यन्ते) इति घोषणा कृता, येषु क्षतिपूर्ति-मानकानाम् अन्येषां च विषयाणां उत्तरदायी विषयाः स्पष्टीकृताः सन्ति

केषु प्रकरणेषु क्षतिपूर्तिः प्राप्यते ? इदं "उपायाः" आपत्कालीन-उद्धार-दलेषु (सामाजिक-आपातकालीन-बलाः, राष्ट्रिय-व्यापक-अग्निशामक-दलानि विहाय) सर्वकारस्य सर्वेषु स्तरेषु आपत्कालीन-उद्धार-मुख्यालयेषु अथवा मुख्यालय-कार्यालयेषु (अतः सामूहिकरूपेण "उद्धार-आदेशः" इति उच्यन्ते) कृते प्रवर्तते उत्पादनसुरक्षादुर्घटनानां प्राकृतिकविपदानां च (अतः सामूहिकरूपेण "दुर्घटना आपदाश्च" इति उच्यते) कृते आपत्कालीन-उद्धार-उद्धार-कार्यक्रमेषु भागं गृह्णन् व्ययस्य क्षतिपूर्तिः

क्षतिपूर्तिदायित्वं कस्य वहति ? प्रेषण-एककेन निर्गत-आदेशानुसारं दुर्घटना-आपदानां आपत्कालीन-उद्धार-उद्धारयोः भागं ग्रहीतुं आपत्कालीन-उद्धार-दलेन व्ययस्य कृते, क्षतिपूर्ति-कृते उत्तरदायी पक्षः निम्नलिखित-परिस्थित्यानुसारं निर्धारितः भविष्यति: यदि दुर्घटना भवति उत्तरदायी इकाई, दुर्घटना उत्तरदायी इकाई व्ययक्षतिपूर्तिदायित्वं वहति यदि स्पष्टं दुर्घटना उत्तरदायी इकाई नास्ति अथवा यदि दुर्घटनायाः उत्तरदायी इकाई व्ययम् वहितुं असमर्था अस्ति, तथा च प्राकृतिकस्य आपत्कालीन उद्धारे उद्धारे च व्ययम् आपदा आपत्कालेषु, यत्र घटना अभवत् तत्र नगरं तथा काउण्टी-स्तरीयं वित्तं व्ययक्षतिपूर्तिं वहति श्रेष्ठवित्तविभागात् अनुदानं प्राप्नोति। अन्यप्रान्तेभ्यः आपत्कालीन-उद्धारदलानां समर्थने अस्माकं प्रान्तेन कृतस्य व्ययस्य क्षतिपूर्तिः समर्थितस्थानानां सर्वकारैः करणीयः यदि समर्थितस्थानानां व्ययस्य क्षतिपूर्तिः न भवति तर्हि प्रेषण-एककं वित्तविभागेन सह समानस्तरस्य समन्वयं करिष्यति व्ययदायित्वं गृह्णाति।

क्षतिपूर्तिमानकं किम् ? दुर्घटना-आपदा-आपातकालीन-उद्धार-उद्धार-व्ययः दुर्घटना-आपदा-आपातकालीन-उद्धार-उद्धार-प्रक्रियायाः समये वास्तविक-व्ययः निर्दिशति, येषु मुख्यतया श्रम-अनुदानं, भोजन-वास-व्ययः, उपकरण-व्ययः, भौतिक-व्ययः, परिवहन-व्ययः अन्ये च व्ययः सन्ति तेषु श्रमसहायता आपत्कालीन-उद्धार-उद्धार-कार्य्ये भागं गृह्णन्तः कर्मचारिणां कृते अनुदानं निर्दिशति । श्रमसहायता = श्रमसहायतामानक × उद्धारितानां जनानां वास्तविकसंख्या × उद्धारदिनानां संख्या श्रमकानूनस्य कानूनी अवकाशदिनानि, विस्तारितकार्यसमयसहायता च इति प्रावधानं निर्दिशति पूर्ववर्षे अस्माकं प्रान्ते नगरीयनिजी-एककेषु कर्मचारिणां संख्या औसतदैनिकवेतनस्य आयस्य द्विगुणा इति निर्धारितम्। आपत्कालीन-उद्धारदलानां संख्या उपस्थितानां जनानां वास्तविकसङ्ख्यायाः आधारेण निर्धारिता भवति आपत्कालीन-उद्धार-दलस्य स्टेशनतः प्रेषण-आदेशात् आरभ्य उद्धार-मिशनस्य अन्त्यपर्यन्तं कुलदिनानां संख्या तथा स्टेशनं प्रति आगच्छति।

क्षतिपूर्तिं कथं आवेदनं कर्तव्यम् ? आपत्कालीन-उद्धार-उद्धार-कार्यस्य समाप्तेः अनन्तरं १५ कार्यदिनानां अन्तः आपत्कालीन-उद्धार-उद्धार-कार्य्ये भागं गृह्णन् दलं दुर्घटना-आपातकालीन-उद्धार-उद्धार-व्यय-क्षतिपूर्ति-आवेदन-प्रपत्रं पूरयिष्यति, प्रेषण-आदेशं, आगमन-पुष्टि-प्रपत्रं च, प्रासंगिक-बिलानि च संलग्नं करिष्यति तथा अन्यसहायकसामग्रीषु, तथा च प्रभारीव्यक्तिना हस्ताक्षरितानि भवेयुः यूनिटस्य आधिकारिकमुद्रायाः मुद्रणं कृत्वा, काउण्टी-स्तरीय-आपातकालीन-प्रबन्धन-विभागाय अथवा अग्रणी-आपातकालीन-उद्धारविभागाय यस्मिन् स्थाने घटना अभवत्, तत्र प्रस्तूयताम्। काउण्टी-स्तरीयः आपत्कालीनप्रबन्धनविभागः अथवा यस्मिन् स्थाने घटना अभवत् तत्र प्रमुखः आपत्कालीन-उद्धारविभागः एतेषु उपायेषु निर्दिष्टमानकानाम् अनुसारं क्षतिपूर्तिव्ययस्य समीक्षां करिष्यति।

अहं कदा क्षतिपूर्तिं प्राप्तुं शक्नोमि ? क्षतिपूर्तिनिधिः निम्नलिखितपरिस्थित्यानुसारं भुक्तः भविष्यति: यदि काउण्टीस्तरीयवित्तं यत्र घटना घटिता तत्र क्षतिपूर्तिशुल्कं अनुमोदनानन्तरं १० कार्यदिनान्तरे भुक्तं भविष्यति क्षतिपूर्तिं प्रति उत्तरदायी, नगरपालिका आपत्कालीन प्रबन्धन विभाग अथवा आपत्कालीन उद्धार अग्रणीविभागः क्षतिपूर्तिशुल्कं तस्य समीक्षां कृत्वा १० कार्यदिनानां अन्तः दास्यति यदि दुर्घटना उत्तरदायी इकाई क्षतिपूर्तिं प्रति उत्तरदायी भवति तर्हि दुर्घटना उत्तरदायी इकाई १० मध्ये क्षतिपूर्तिशुल्कं दास्यति; क्षतिपूर्तिशुल्कस्य पुष्टिं कृत्वा कार्यदिनानि।

यदि व्यक्तिभिः तेषां आपूर्तिः आग्रही भवति तर्हि किं कर्तव्यम् ? आपत्कालीन-उद्धारस्य आपदा-राहतस्य च आवश्यकतायाः कारणात्, प्रासंगिक-सङ्गठनैः वा व्यक्तिभिः वा तत्कालरूपेण भाडेन गृहीतं वा आग्रहितं वा सामग्रीं आपत्कालीन-उद्धार-मुख्यालयस्य अथवा आपत्कालीन-उद्धारस्य प्रमुखविभागस्य अनुमोदनेन "उपायानां" अनुसारं क्षतिपूर्तिं प्राप्स्यति

(स्रोतः : ताइयुआन न्यूज नेटवर्क)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया वार्तासुरागं प्रदातुं स्वागतं न कुर्वन्तु।

प्रतिवेदन/प्रतिक्रिया