समाचारं

मध्यशरदमहोत्सवस्य अवकाशे यान्जी-नगरे १,३०,००० तः अधिकाः देशीविदेशीयाः पर्यटकाः प्राप्यन्ते

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता यान्जी नगरपालिका संस्कृतिप्रसारणपर्यटनब्यूरोतः ज्ञातवान् यत् १५ सितम्बरतः १७ सितम्बर् पर्यन्तं यान्जीनगरे प्रायः १३८,००० घरेलुविदेशीयपर्यटकाः प्राप्ताः, प्रायः २२ कोटियुआन् व्यापकपर्यटनआयः प्राप्तः
यांजी नगर पार्टी समिति प्रचार विभाग/फोटो प्रदान
मध्यशरदमहोत्सवस्य अवकाशकाले चीनकोरियादेशस्य लोकोद्यानं, यान्जी डायनासोरराज्यं च इत्यादीनि मनोरमस्थानानि लोकप्रियाः अभवन्, पर्यटकानां संख्या च निरन्तरं वर्धते स्म अस्मिन् कालखण्डे चीनकोरियादेशस्य लोकनिकुञ्जे ४०,००० तः अधिकाः घरेलुविदेशीयाः पर्यटकाः, यान्जी डायनासोरराज्ये ९,३०० तः अधिकाः घरेलुविदेशीयाः पर्यटकाः, यान्जी डायनासोरसङ्ग्रहालये १,८०० तः अधिकाः घरेलुविदेशीयाः पर्यटकाः, यानबियनसङ्ग्रहालये च ८,७०० तः अधिकाः घरेलुविदेशीयाः पर्यटकाः प्राप्ताः, विदेशीयाः पर्यटकाः ।
यांजी नगर पार्टी समिति प्रचार विभाग/फोटो प्रदान
मध्यशरदमहोत्सवे उत्सवलक्षणैः पूर्णाः विविधाः क्रियाकलापाः एकत्र आगच्छन्ति, येन नागरिकानां पर्यटकानां च कृते समृद्धः अवकाशस्य अनुभवः भवति चीनकोरियाई लोकनिकुञ्जेन प्राथमिक-माध्यमिकविद्यालयस्य छात्राणां कृते २०२४ तमे वर्षे यान्जी-नगरस्य "मध्य-शरद-महोत्सव"-जातीय-कुश्ती-आमन्त्रण-प्रतियोगितायाः आयोजनं १७ सितम्बर-दिनाङ्के कृतम् cars भव्य परेड इत्यादीनां उत्सवानां समये यांजी डायनासोर संग्रहालयः "उज्ज्वलचन्द्रस्य तारायुक्तस्य आकाशस्य च अजगरः पाषाणः च स्वप्नः" इति विषयगतक्रियाकलापस्य आयोजनं कृतवान्, तथा च समये आगन्तुकानां कृते "यांजी डायनासोरसंग्रहालयस्य मध्य-शरद-सीमित-मिनी-चन्द्रकेक्स" इति प्रस्तुतवान् उत्सवः ।
कोरियादेशस्य जनानां लोकरीतिरिवाजान्, रीतिरिवाजान्, यांबियनभाषायां च अधिकं प्रदर्शयितुं "चतुर्ऋतुकान्टाबिले" तथा "मध्यशरदमहोत्सवस्य" विशेषप्रदर्शनं यांजी सांस्कृतिककेन्द्ररङ्गमण्डपे १४ सितम्बर् दिनाङ्के गहनस्य उपयोगेन आयोजितम् कोरियाई पारम्परिकसंस्कृतिः कला च नागरिकानां पर्यटकानां च आध्यात्मिकसांस्कृतिकआवश्यकतानां समृद्धीकरणाय वाहकरूपेण।
अवकाशदिनेषु यान्जी-नगरेण पर्यटन-उद्योगे सुरक्षा-निरीक्षणं गम्भीरतापूर्वकं कृतम्, निरीक्षणदलस्य स्थापना कृता, १४ कानून-प्रवर्तन-अधिकारिणः प्रेषिताः, १५ पर्यटन-कम्पनीनां निरीक्षणं कृतम्, तथा च, पर्यटन-बाजारस्य स्थिरतां व्यवस्थिततां च सुनिश्चित्य ३ सुरक्षा-खतराः आविष्कृत्य, सुधारिताः च अवकाशदिनानि . अस्मिन् काले नगरे पर्यटनक्षेत्रे "शून्यदुर्घटना" अभवत्, पर्यटनस्य क्रमः सुष्ठु आसीत् । (काई कैकी वांग क्षियाओटोंग) २.
प्रतिवेदन/प्रतिक्रिया