समाचारं

म्यान्चेस्टर-नगरस्य विरुद्धं प्रतियुद्धं कुरुत! आर्सेनलस्य २२ वर्षीयः तारा ज्वालामुखी भवति : सः सम्पूर्णे विश्वे अजेयतरङ्गं कृत्वा प्रथमं गोलं करोति सः एतावत् भयानकः।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रीमियरलीगस्य पञ्चमे दौरस्य मध्ये प्रीमियरलीगस्य दिग्गजः आर्सेनलः प्रीमियरलीगस्य दिग्गजः म्यान्चेस्टर सिटी इति क्रीडासङ्घस्य भ्रमणं करोति। प्रथमार्धस्य ९ तमे मिनिट् मध्ये म्यान्चेस्टर-नगरस्य सुपरस्टारः हालैण्ड्-इत्यनेन अजेय-शॉट्-द्वारा आर्सेनल-क्लबस्य द्वारं उद्घाटितम् यदा एव सर्वे चिन्तयन्ति स्म यत् विजयस्य संतुलनं पूर्णतया म्यान्चेस्टर-नगरस्य पक्षे टिप्-करिष्यति इति -पुराणः उदयमानः तारा कालाफिओ इत्यनेन अजेयविश्वतरङ्गेन म्यान्चेस्टर-नगरं प्रबलं प्रहारः कृतः! आर्सेनल-क्लबः म्यान्चेस्टर-नगरं च पुनः समाना आरम्भरेखां प्रति आगच्छन्तु । कालाफिओ आर्सेनल-क्लबस्य कृते प्रथमं गोलम् अपि कृतवान्, प्रीमियर-लीग्-क्रीडायां प्रथमं गोलं च कृतवान् । एतत् अद्भुतं विश्वतरङ्गं अवलोकयामः!

मया दृष्टं यत् मार्टिनेलिः कन्दुकं धारयन् दण्डक्षेत्रस्य वामभागं प्राप्तवान् अस्मिन् समये म्यान्चेस्टर-नगरस्य बहवः क्रीडकाः अस्मिन् समये न संकोचम् अकरोत्, सः कन्दुकं प्रत्यक्षतया कालेफ्फी-इत्यस्मै अयच्छत् यः प्रतिक्रियां दातुं आगतः ओरी, तथा च कालाफिओली रक्षकः आसीत्, परन्तु यदा मार्टिनेल्लि इत्यस्य पासस्य सम्मुखीभवति स्म तदा सः प्रत्यक्षतया कन्दुकं मिलित्वा वामपक्षेण सह गोलं कृतवान् कन्दुकः सम्पूर्णं म्यान्चेस्टर-नगरस्य रक्षकं पारं कृत्वा प्रत्यक्षतया from the upper right corner प्रति धावितवान् गोलस्य, म्यान्चेस्टर-नगरस्य गोलकीपरः एडरसनः भयंकरं गोतां कृतवान् परन्तु कन्दुकं स्पर्शं कर्तुं असफलः अभवत्, अन्ततः कन्दुकं जालं प्रहारं कृत्वा विश्वे अजेयतरङ्गं प्रेषितवान् ।

द्रष्टुं शक्यते यत् कलाफिओरे अत्यन्तं आत्मविश्वासयुक्तः अस्ति, सः गोलं विना संकोचं प्रहरति च । इदं लक्ष्यं केवलं आश्चर्यजनकम् अस्ति, अतः भयानकम्!