समाचारं

मस्तिष्कस्य शॉर्ट सर्किट् ? ट्रोस्सार्ड् अविवेकी व्यवहारस्य कारणेन प्रेषितः, उष्णविमर्शं च कृतवान् प्रशंसकाः: तेषां दीर्घाः स्मृतयः नास्ति।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रीमियरलीगस्य पञ्चमे राउण्ड्-क्रीडायां आर्सेनल्-क्लबः म्यान्चेस्टर-नगरस्य भ्रमणं कृतवान्, प्रथमे अर्धे हालैण्ड्-क्लबः सविन्हो-इत्यस्य उत्तम-कन्दुक-माध्यमेन अग्रतां प्राप्तवान्, एकहस्तेन पेनाल्टी-क्षेत्रे प्रविष्टवान्, सहायतार्थं न्यून-शॉट्-इत्यनेन च गोलं कृतवान् म्यान्चेस्टर-नगरस्य स्वप्न-प्रारम्भः भवति । ततः किञ्चित्कालानन्तरं मार्टिनेलिः उत्तमः उल्टा त्रिकोणपास् प्रेषितवान् २२ वर्षीयः रक्षकः कालाफिओ अप्रत्याशितरूपेण आर्सेनल्-क्लबस्य समीकरणे सहायतां कृतवान् । निकटतः शिरःप्रहारेन आर्सेनल-क्लबस्य अग्रतां प्राप्तुं साहाय्यं कृतम् । आर्सेनल-क्लबस्य अग्रतां प्राप्तस्य किञ्चित्कालानन्तरं आर्सेनल-क्लबस्य अग्रेसरः ट्रोसार्ड् द्वितीयं पीतं कार्डं प्राप्य बहिः प्रेषितः । एतेन व्यजनानां मध्ये उष्णविमर्शाः उत्पन्नाः, अवलोकयामः ।

अहं दृष्टवान् यत् ट्रोसार्डः अर्धकन्दुकस्य कृते युद्धं कर्तुं गतः सः प्रथमं युद्धकाले सीट् बी पातितवान् अस्मिन् समये रेफरी क्रीडां स्थगितवान् तथा च स्वस्य वामहस्तेन निर्देशं दत्तवान् , परन्तु अस्मिन् समये रेफरी-सीटी-वादनस्य अनन्तरं ट्रोसार्ड्-इत्यनेन महता पादेन कन्दुकं पादं पातितम् । अस्मिन् समये रेफरी निर्णायकरूपेण ट्रोस्सार्ड् इत्यस्मै द्वितीयं पीतं कार्डं दर्शितवान् (ततः पूर्वं तस्य पीतं कार्डं पूर्वमेव आसीत् अन्ते द्वौ पीतं कार्ड् एकं रक्तं कृत्वा ट्रोस्सार्ड् प्रेषितः) । अस्मिन् समये ट्रोसार्डः अपि स्वशिरः धारयन् अविश्वसनीयं अनुभवति स्म यत् सः अन्यत् कार्डं किमर्थम् अददात्? अन्ये आर्सेनल-क्रीडकाः अपि अविश्वासेन शिरः धारयन्ति स्म ।

स्पष्टतया, ट्रोसार्डस्य तर्कहीनः किकः (रेफरी-सीटी-वादनस्य अनन्तरं) द्वितीयस्य पीत-कार्डस्य कारणम् आसीत् ।

एतेन प्रशंसकानां मध्ये उष्णविमर्शाः उत्पन्नाः, प्रशंसकः १ अवदत् यत् - तस्य मस्तिष्कं शॉर्ट-सर्किट् अस्ति ।

प्रशंसकः २ अवदत् : मम दीर्घस्मृतिः नास्ति यत् त्वं बी-सीट्-इत्यत्र सम्पर्कं कृतवान् तथा च रेफरी कार्डं बहिः आनेतुं अपि सज्जः न अभवत् ।