समाचारं

स्टोन्स् गोलस्य विषये वदति : वयं कन्दुकं अधिकं पारितवन्तः अहं च दण्डक्षेत्रे उपस्थितः भवितुम् बहु प्रयतितवान्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारण समाचार 23 सितम्बरप्रीमियरलीग क्र.पञ्चमे राउण्ड्-क्रीडायां इतिहाद्-क्रीडाङ्गणे म्यान्चेस्टर-नगरस्य आर्सेनल-क्लबस्य सह २-२ इति स्कोरेन बराबरी अभवत् । अस्मिन् क्रीडने म्यान्चेस्टर-नगरं ९८ तमे मिनिट्-मध्ये एकेन अपि क्रीडकेन सह स्टोन्स्-इत्यनेन सह स्कोरस्य बराबरीम् अकरोत् । क्रीडायाः अनन्तरं आङ्ग्लाः स्वविचारं प्रकटितवन्तः ।

समग्रक्रीडायाः विषये

एतादृशे विशाले क्रीडने आरम्भं न कर्तुं निराशाजनकम्। क्रीडायाः पूर्वं अहं स्वयमेव एकाग्रतां स्थापयितुं प्रयतन्ते यत् यदि अहं क्रीडामि तर्हि मम सकारात्मकं मनोवृत्तिः भविष्यति। अहं वर्षेषु ज्ञातवान् यत् एकं दलरूपेण एकीकृत्य स्थातुं भवन्तः यः कोऽपि क्षेत्रे अस्ति तस्य कृते सज्जाः भवितुम् अर्हन्ति। अहं निश्चयेन भवन्तः मुख्यप्रशिक्षकस्य एतत् वचनं बहुवारं श्रुतवन्तः।

आगत्य अहं पेटीयां स्वं प्राप्तुं प्रयतितवान् यतः अस्माकं अधिकाः क्रॉस् आसन्। यदा कन्दुकः मम पादयोः अवतरत् तदा अहं भाग्यशाली अभवम् यत् अहं तत् पृष्ठकोणे प्रहारं कृतवान् । एतादृशं गोलं कृत्वा अहं बहु प्रसन्नः अस्मि।

क्षेत्रं ग्रहीतुं पूर्वं गार्डियोला यत् उक्तवान् इति विषये

सः इच्छति स्म यत् अहं हालैण्ड्-नगरस्य समीपे एव, मैदानस्य उपरि अधिकं च भवेयम्, अतः यदा क्रॉस् आगच्छति स्म तदा वयं अधिकानि विमानकन्दुकानाम् कृते सफलतया युद्धं कर्तुं शक्नुमः । सः पूर्वं बहुवारं एतत् न उक्तवान् आसीत्, परन्तु दलस्य मैदानस्य उपरि बहु स्थानान्तरणं कृतम् आसीत् । सर्वेषां स्थितिः नियतं नास्ति, सर्वेषां गतिः अपि अतीव सुस्पष्टा अस्ति । यदा भवन्तः अवगच्छन्ति यत् कश्चन सङ्गणकस्य सहचरः स्थानात् बहिः अस्ति तदा भवन्तः पूरयितुं अर्हन्ति।