समाचारं

यदि चीन-अमेरिका-देशयोः समुद्रे परस्परं सम्मुखीभवति तर्हि अमेरिका-देशः यत् अधिकं भयभीतः भविष्यति तत् डोङ्गफेङ्ग-क्षेपणास्त्रं न स्यात्, अपितु तस्य "अनुभूतिः" स्यात् ।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदि चीन-अमेरिका-देशयोः समुद्रे परस्परं सम्मुखीभवति तर्हि अमेरिका-देशः यत् अधिकं भयभीतः अस्ति तत् डोङ्गफेङ्ग-क्षेपणास्त्रं न, अपितु "अनुभूतिः" इति?

अस्य विषयस्य अवगमनाय प्रथमं "अनुभूतिः" किम् इति ज्ञातव्यम्?

आधुनिकयुद्धे धारणा देशस्य सैन्यस्य युद्धक्षेत्रस्य स्थितिं बोधयितुं नियन्त्रणं च कर्तुं क्षमतां निर्दिशति, यत्र टोहीनिरीक्षणात् आरभ्य सूचनासङ्ग्रहणं, आँकडासंसाधनं च यावत् क्रियाकलापानाम् एकां श्रृङ्खला आच्छादयति दृढप्रतीतेन सेना शत्रुस्य गतिं, स्थानानि, गठनानि, युद्धस्य अभिप्रायं अपि अल्पतमसमये एव अवगन्तुं शक्नोति, येन पूर्वं प्रतिक्रियां दातुं शक्यते

धारणा न केवलं उपग्रह, ड्रोन्, रडार इत्यादिषु पारम्परिकेषु टोहीसाधनेषु अवलम्बते, अपितु साइबरयुद्धं, इलेक्ट्रॉनिकयुद्धं, अन्तरिक्षपरिचयम् इत्यादीनां उच्चप्रौद्योगिकीसाधनानाम् व्यापकः उपयोगः अपि अन्तर्भवति

अस्मिन् क्षेत्रे चीनदेशः अन्तिमेषु वर्षेषु महती प्रगतिम् अकरोत् । बेइडो उपग्रहमार्गदर्शनप्रणाली, मानवरहितविमानानाम् बहूनां संख्यायां, उन्नतरडारप्रणालीनां, उदयमानकृत्रिमगुप्तचरप्रौद्योगिक्याः च उपरि अवलम्ब्य चीनदेशेन व्यापककवरेजं, सटीकं, विश्वसनीयं च समुद्रीयबोधजालं निर्मितम् अस्ति जालम् न केवलं सम्पूर्णे दक्षिणचीनसागरे, पूर्वचीनसागरे, पश्चिमप्रशान्तसागरे च प्रमुखसमुद्रक्षेत्राणां वास्तविकसमयनिरीक्षणं कर्तुं समर्थं भवति, अपितु शीघ्रं प्रतिक्रियां दातुं समर्थं भवति, युद्धक्षेत्रगुप्तचरं अल्पतमसमये एव सैनिकानाम् युद्धाय प्रसारयति, सेनापतयः निर्णयं कर्तुं दृढं समर्थनं प्रदातुं।