समाचारं

संयुक्तराष्ट्रसङ्घस्य भविष्यशिखरसम्मेलनस्य आरम्भः विकासस्य प्रवर्धनार्थं "भविष्यसम्झौतेः" स्वीकरणेन भवति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, न्यूयॉर्क, सितम्बर् २२ (रिपोर्टरः गाओ शान् ज़िया लिन्) द्विदिनात्मकस्य संयुक्तराष्ट्रस्य भविष्यस्य शिखरसम्मेलनस्य आरम्भः २२ दिनाङ्के न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य मुख्यालये अभवत्। बहुपक्षीयरूपरेखायाः अग्रे विकासाय, भविष्यविकासाय अनुकूलतां प्राप्तुं, सुरक्षितं, शान्तिपूर्णं, न्याय्यं, समानं, समावेशी, स्थायित्वं, समृद्धं च विश्वं निर्मातुं प्रयत्नार्थं च शिखरसम्मेलने भविष्यसम्झौतां तस्य अनुलग्नकान् च स्वीकृतम् |.

७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः अध्यक्षः फिलेमन् यङ्गः तस्मिन् दिने शिखरसम्मेलने स्वस्य उद्घाटनभाषणे अवदत् यत् वयं परिवर्तनस्य चौराहे स्थिताः स्मः, अपूर्वचुनौत्यस्य सामनां कुर्मः, सामूहिककार्याणां आवश्यकता च अस्ति। भविष्यस्य सम्झौता न केवलं वर्तमानसंकटानाम् प्रतिक्रियां ददाति अपितु स्थायि-न्यायपूर्णस्य, शान्तिपूर्णस्य च वैश्विकव्यवस्थायाः आधारं अपि स्थापयति | सः आव्हानानि अवसराः च सह-अस्तित्वं प्राप्नुवन्ति, भविष्यं च अस्माकं स्वहस्ते अस्ति इति बोधयति स्म ।

संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् स्वभाषणे अवदत् यत् विश्वं अशान्तिस्य परिवर्तनस्य च कालखण्डं गच्छति, अन्तर्राष्ट्रीयसहकार्यस्य अद्यतनीकरणाय, सुधाराय च निर्णायकं प्रथमं पदानि ग्रहीतव्यानि। "अहम् अस्मिन् शिखरसम्मेलने आह्वानं करोमि यत् संयुक्तराष्ट्रसङ्घस्य चार्टर्-मूल्यानां आधारेण वैश्विकसंस्थाः अधिकवैधाः, निष्पक्षाः, प्रभाविणः च कर्तुं गहनसुधारविषये विचारं कुर्वन्तु।"

भविष्यस्य शिखरसम्मेलने "भविष्यस्य सम्झौता" तस्य अनुलग्नकयोः "वैश्विक-अङ्कीय-सम्झौतस्य" "भविष्य-पीढीनां घोषणा" च एकस्मिन् एव दिने स्वीकृतम्, येषु स्थायिविकास-विकास-वित्तपोषणं, अन्तर्राष्ट्रीय-शान्ति-सुरक्षा, विज्ञानं, प्रौद्योगिकी-नवाचारं च डिजिटल-सहकार्यं च, youth and future generations, वैश्विकशासनसुधारसहिताः पञ्च प्रमुखक्षेत्राणि।

संयुक्तराष्ट्रसङ्घस्य महासभायाः ७९तमं अधिवेशनं न्यूयोर्कनगरे १० दिनाङ्के आरब्धम् । भविष्यस्य शिखरसम्मेलनं महत्त्वपूर्णा उच्चस्तरीयसमागमः अस्ति, यया संयुक्तराष्ट्रसङ्घस्य महासभायाः वर्तमानसत्रे प्रायः १३० राज्यप्रमुखाः, सर्वकारप्रमुखाः च अस्मिन् शिखरसम्मेलने भागं गृहीतवन्तः। (उपरि)