समाचारं

किन्मेन् महामारीयाः अनन्तरं प्रथमस्य मुख्यभूमिभ्रमणसमूहस्य स्वागतं करोति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, ताइपे, २२ सितम्बर (रिपोर्टर् वाङ्ग चेन्घाओ तथा फू शुआङ्गकी) चतुर्वर्षेभ्यः अधिकेभ्यः अनन्तरं किन्मेन् इत्यनेन २२ दिनाङ्के प्रातःकाले प्रथमस्य मुख्यभूमिभ्रमणसमूहस्य स्वागतं कृतम्। २० तः अधिकानां जनानां अयं भ्रमणसमूहः तस्मिन् एव दिने "लिटिल् थ्री लिङ्क्स्" मार्गेण ज़ियामेन्-नगरात् किन्मेन्-नगरम् आगतः, २ दिवसीयं १ रात्रौ च दर्शनीययात्रायां प्रवृत्तः भविष्यति इति अपेक्षा अस्ति

३० अगस्तदिनाङ्के संस्कृतिपर्यटनमन्त्रालयेन घोषितं यत् सः फुजियान्-नगरस्य निवासिनः कृते किन्मेन्-नगरं प्रति पर्यटनं पुनः आरभेत इति, ज़ियामेन्-पर्यटनसङ्घस्य प्रतिनिधिमण्डलेन किन्मेन्-नगरे निरीक्षणं पर्यटन-आदान-प्रदानं च कृतम्

ताइवानस्य मीडिया-समाचारस्य अनुसारं २२ दिनाङ्के प्रातःकाले किन्मेन्-मण्डलसर्वकारेण शुइटौ-घाटे सिंहनृत्यप्रदर्शनस्य व्यवस्था कृता, ततः "किन्मेन्-नगरं प्रति ज़ियामेन्-भ्रमणसमूहस्य हार्दिकं स्वागतम्" इति लिखितं रक्तवर्णीयं बैनरं च उत्थापितम् किन्मेन् काउण्टी पर्यटनविभागस्य निदेशकः जू जिक्सिन् किन्मेन् काउण्टी मेयर चेन् फुहाई इत्यस्य पक्षतः आगन्तुकानां स्वागतं कृतवान् तथा च आशां प्रकटितवान् यत् जलडमरूमध्यपार-अन्तर्क्रियाः सुचारुतराः, सुचारुतराः, सुचारुतराः, सामान्यरीत्या च विकसिताः भविष्यन्ति।

"वयं आशास्महे यत् प्रथमसमूहस्य सदस्याः किन्मेन्-नगरात् पूर्णस्मृतिभिः सह ज़ियामेन्-नगरं प्रत्यागन्तुं शक्नुवन्ति, स्वबन्धुभ्यः मित्रेभ्यः च किन्मेन्-नगरस्य सौन्दर्यस्य विषये कथयितुं शक्नुवन्ति, किन्मेन्-नगरस्य भ्रमणार्थं अधिकान् मुख्यभूमिपर्यटकानाम् चालनं कर्तुं शक्नुवन्ति, किन्मेन्-पर्यटनस्य, स्थानीय-उद्योगानाम् च सशक्त-विकासस्य प्रचारं कर्तुं शक्नुवन्ति च। " किन्मेन् काउण्टी पर्यटनकार्यालयेन एकां वार्ता प्रकाशिता मसौदे उक्तं यत् ज़ियामेन् पर्यटनसङ्घस्य रेखाव्यापारसमूहस्य गमनस्य अनन्तरमेव किन्मेन् इत्यनेन तत्क्षणमेव ज़ियामेन्तः प्रथमसमूहस्य स्वागतं कृतम्। एतत् अनेकेषां दलानाम् प्रयत्नस्य परिणामः अस्ति।

किन्मेन् जनमतप्रतिनिधिः चेन् युझेन् इत्यनेन तस्मिन् एव दिने उक्तं यत् मुख्यभूमिसमूहस्य पर्यटकानाम् उद्घाटनेन अनेके किन्मेन् व्यवसायाः लाभान्विताः भविष्यन्ति। सा डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य अधिकारिभ्यः अपि आह्वानं कृतवती यत् ताइवानदेशस्य जनानां कृते यथाशीघ्रं मुख्यभूमिं गन्तुं "समूहयात्रानिषेधः" हृताः भवेयुः।

ताइवान-देशस्य मीडिया-माध्यमेषु ज्ञातं यत् भ्रमणसमूहः प्रथमदिने किन्मेन्-नगरस्य प्रसिद्धानि दर्शनीयस्थलानि यथा शुइटौ-ग्रामं, परदिने मिंग्यी-पुराण-वीथिं इत्यादीनि स्थानानि गमिष्यति, २३ दिनाङ्के अपराह्णे ज़ियामेन्-नगरं प्रत्यागमिष्यति इति अपेक्षा अस्ति