समाचारं

शेन्झेन् विश्वविद्यालयस्य नान्ट्स् महाविद्यालये ३७ विदेशीयविनिमयछात्राणां स्वागतं कृत्वा चीनीयसंस्कृतेः अनुभवं विविधक्रियाकलापैः कृतम्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बरमासस्य सत्रे शेन्झेन् नान्टेस् वित्तीयप्रौद्योगिकीसंस्थायाः (अतः परं "safti" इति उच्यते) फ्रांस्देशस्य नैन्ट्स् बिजनेस स्कूलस्य ३७ अन्तर्राष्ट्रीयविनिमयछात्राणां स्वागतं कृतवान्, ये फ्रान्स, जर्मनी, अर्जेन्टिना च सहितं १० देशेभ्यः आसन् ते शेन्झेन् विश्वविद्यालये अध्ययनं कुर्वन्तः अर्धवर्षं यापयिष्यन्ति।
२०२४ तमे वर्षे चीन-फ्रांस्-देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ६० वर्षाणि पूर्णानि सन्ति । साफ्टी इत्यस्य उद्घाटनसमारोहे शेन्झेन् विश्वविद्यालयस्य उपाध्यक्षः झाङ्ग जिओहोङ्ग इत्यनेन उक्तं यत् शेन्झेन् विश्वविद्यालयस्य नान्ट्स् वित्तप्रौद्योगिकीसंस्थायाः स्थापनायाः विकासेन च चीन-फ्रांस्-देशयोः शैक्षिकसहकार्यस्य गहनता विस्तारश्च अभवत् चीनदेशे सुप्रसिद्धा संस्थायां चीन-विदेशीयसहकारीशिक्षासंस्थासु।
फ्रान्सदेशस्य नैन्ट्स् बिजनेस स्कूलस्य अध्यक्षः सेबास्टियन ट्रान् इत्यनेन उक्तं यत् विद्यालयः अविचलतया साफ्टी इत्यस्य अन्तर्राष्ट्रीयरणनीत्याः मूलं मन्यते। "सृजनशीलता, उपक्रमः, अभिनवभावना...एते सर्वे बहुमूल्याः गुणाः सन्ति येषां संवर्धनं भवतः शिक्षणप्रक्रियायाः कालखण्डे च क्रियते। एते अन्तर्राष्ट्रीयप्रतिभाप्रशिक्षणलाभाः भवन्तं सशक्तं करिष्यन्ति तथा च चीनस्य नूतनयुगे कार्यं कर्तुं कौशलेन सुसज्जिताः भविष्यन्ति। विभेदिताः स्नातकानाम् एकस्याः पीढीयाः मध्ये मूल्यम्” इति ।
फ्रांसदेशस्य उच्चशिक्षासंस्थायाः गुआङ्गझौकेन्द्रस्य प्रमुखः nylam gauthier इत्यनेन छात्राः चीनदेशस्य विषये अधिकं ज्ञातुं, चीनीयसंस्कृतेः विषये ज्ञातुं, शेन्झेन्-नगरे एकीकृत्य गन्तुं प्रयत्नार्थं, लियुआन्-नगरस्य गभीरं गन्तुं च प्रोत्साहिताः
नवीनछात्राणां आगमनं मध्यशरदमहोत्सवे सह सङ्गच्छते, महाविद्यालयेन मध्यशरदविषयकक्रियाकलापाः सावधानीपूर्वकं सज्जीकृताः येन चीनीय-फ्रेञ्च-शिक्षकाः छात्राः च स्वस्य शिक्षण-अनुभवस्य समये चीनीय-पारम्परिक-संस्कृतेः अद्वितीय-आकर्षणं ऐतिहासिक-विरासतां च अनुभवितुं शक्नुवन्ति |. आदानप्रदानस्य छात्राः "नाइस रेबिट् मीट् यू - यंग मिड-ऑटम फेस्टिवल, द फ्लावर आफ् सिनो-फ्रेंच यूथ कल्चरल एक्सचेंज" इति आयोजनस्य बूथ्-मध्ये हर्षेण गत्वा, प्रथम-हस्त-चीनी-पारम्परिक-संस्कृतेः अनुभवं कृतवन्तः, संस्थायाः स्थापनायाः ६० वर्षाणि च आचरितवन्तः चीनीयछात्रैः सह चीनस्य फ्रान्सस्य च कूटनीतिकसम्बन्धः .
फ्रांस्-मोरक्को-देशयोः ऐडा, ईवा, जूलियट् च उत्तमं सुरुचिपूर्णं च हान्फू-परिधानं कृत्वा चीनीय-मसि-चित्रकला-शैल्याः पूर्णस्य पृष्ठभूमि-भित्ति-पुरतः छायाचित्रं ग्रहीतुं प्रतीक्षां कर्तुं न शक्तवन्तौ अधिकाः विदेशीयाः छात्राः पारम्परिकस्य अमूर्तसांस्कृतिकविरासतां cloisonné cloisonné enamel चित्रकलायां विशेषतया रुचिं लभन्ते अमूर्तसांस्कृतिकविरासतां cloisonné कौशलस्य उत्तराधिकारिणः व्याख्यानस्य अन्तर्गतं ते व्यक्तिगतरूपेण रेशमस्य गोंदनात् आरभ्य नीलबिन्दुपर्यन्तं सर्वं कुर्वन्ति चीनीसंस्कृतेः गहनं अनुभवं कुर्वन्तु।
"moonlight invitation to play" इति बोर्ड गेम अनुभवक्षेत्रे फ्रान्स, पाकिस्तान, भारत इत्यादीनां देशानाम् अन्तर्राष्ट्रीयछात्राः बोर्ड गेम भोज्यभोजने सम्मिलिताः क्रियाकलापस्थले चीनदेशीयाः विदेशीयाः च छात्राः चन्द्रशशरूपेण परिणताः, मूलीम् आकृष्य, पाशं कृत्वा, चन्द्रकेक्सं खादितवन्तः... बाल्यकाले पुनः आगताः इव। यद्यपि छात्राणां देशीभाषा भिन्नाः सन्ति तथापि रोचकक्रीडाः परस्परं समीपं गतवन्तः, उत्सवस्य आनन्दं साझां कृत्वा पुनर्मिलनस्य शुभकामनाम् अयच्छन्
अन्तर्राष्ट्रीयविनिमयछात्राणां शेन्झेन् यथाशीघ्रं अवगन्तुं शेन्झेन्-नगरे एकीकृत्य च सहायतार्थं साफ्टी-महाविद्यालयेन आदान-प्रदान-छात्राणां कृते शेन्झेन्-अन्वेषणयात्रा आरब्धा यत् ऐतिहासिकगहनतां आधुनिकस्वादं च संयोजयति। सुधारस्य उद्घाटनस्य च अग्रणीरूपेण नूतनयुगस्य आनन्दं प्राप्तुं ते शेन्झेन्-सङ्ग्रहालयं, लिआन्हुआशान्-उद्यानं च आगतवन्तः । अर्जेन्टिनादेशस्य तादेओ शेन्झेन्-नगरस्य प्रौद्योगिकी-प्रगतेः कारणात् स्तब्धः अभवत् सः अवदत् यत् सः शॉपिङ्ग्-काले सुविधाजनकैः द्रुतगतिना च भुक्ति-विधिभिः प्रभावितः अभवत् ।
महाविद्यालयस्य प्रभारी व्यक्तिः अवदत् यत् महाविद्यालयेन चीन-विदेशीयसहकारीशिक्षायाः लक्षणं सर्वदा पूर्णं क्रीडां दत्त्वा चीन-फ्रांसीसी-सांस्कृतिक-आदान-प्रदानं केन्द्रीकृत्य क्रियाकलापानाम् एकां श्रृङ्खला कृता अस्ति। nantes summer visiting summer camp, french winter camp, french cultural exchange day, france in life shareing session, french food and culture experience, chinese and french teachers and students tour in shenzhen... समृद्धाः रङ्गिणः च चीन-फ्रेञ्च् सांस्कृतिकक्रियाकलापाः छात्राणां सहायतां कुर्वन्ति अन्तर्राष्ट्रीयक्षितिजस्य विस्तारं कुर्वन्तु तथा च तेषां अन्तर्राष्ट्रीयक्षितिजस्य विस्तारं कुर्वन्तु चीन-फ्रांसीसीमैत्रीयाः पुष्पं लियुआन्-नगरे प्रफुल्लितं भवति। (वाङ्ग जू, चीन दैनिक शेन्झेन् रिपोर्टर स्टेशन)
स्रोतः चीन दैनिक डॉट कॉम
प्रतिवेदन/प्रतिक्रिया