समाचारं

५७० मिलियन डॉलर! अमेरिकादेशः ताइवानदेशाय अधिकं सैन्यसाहाय्यं दातुं योजनां करोति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:08
अमेरिकीमाध्यमानां दावानुसारं बाइडेन् प्रशासनं ताइवानदेशाय अन्यं प्रायः ५७ कोटि अमेरिकीडॉलर् सैन्यसाहाय्यं दातुं योजनां कुर्वन् अस्ति, यत् अद्यपर्यन्तं अमेरिकीसैन्यसहायतायाः बृहत्तमं संकुलम् अस्ति।
बाइडेन् प्रशासनं युक्रेनदेशाय सैन्यसाहाय्यस्य उदाहरणम् अनुसृत्य अमेरिकीसैन्यभण्डारं प्रत्यक्षतया ताइवानदेशं प्रति प्रदास्यति, एषा योजना पञ्चदशपक्षेण अनुमोदिता अस्ति।
अमेरिकी-अधिकारिणा उक्तं यत् एषा सैन्य-सहायता ताइवान-सैन्य-प्रशिक्षणस्य वित्तपोषणं करिष्यति, सैन्य-सूचीं, कवच-विरोधी-शस्त्राणि, वायु-रक्षा, बहु-क्षेत्र-स्थिति-जागरूकता-परियोजनानि च प्रदास्यति, तथा च अमेरिकी-ताइवान-असममित-रणनीत्याः प्रमुख-परियोजना ड्रोन्-इत्येतत् अपि समाविष्टं करिष्यति
अमेरिकादेशेन १६ सितम्बर् दिनाङ्के ताइवानदेशाय २२८ मिलियन अमेरिकीडॉलर् शस्त्रविक्रयणस्य अनुमोदनं कृतम्, १७ सितम्बर् दिनाङ्के ताइवानजलसन्धिं पारं पनडुब्बीविरोधिगस्त्यविमानं प्रेषितम् विदेशमन्त्रालयः, राष्ट्ररक्षामन्त्रालयः, राज्यपरिषदः ताइवानकार्यालयः च क्रमेण वक्तव्यं जारीकृतवन्तः यत् यदि सैन्यवादस्य आश्रयं गृह्णाति तर्हि लाइ किङ्ग्डे-सर्वकारः आत्मविनाशकारी भविष्यति इति।
अमेरिकी-देशस्य “स्टॉक-क्लियरिंग्”-समर्थनविक्रयः पाखण्डात्मकः इति द्वीपस्य मतं यत् पूर्वं उक्तं यत् परिस्थितेः निवारणाय अवधिः समाप्ताः गोलिकाः, ढालयुक्ताः गोलिकारोधकाः च उपयुज्यन्ते स्म यदि अधिकारिणः स्थितिं दुर्विचारयन्ति, अमेरिकादेशस्य उपरि अवलम्ब्य "स्वतन्त्रतां" प्राप्तुं प्रयतन्ते तर्हि तत् केवलं ताइवानदेशं संकटे एव आनयिष्यति, "शतरंजस्य खण्डः" च "परित्यक्तः खण्डः" भविष्यति
सम्पादकः शाओ चेन्क्सिंग
सम्पादकः झाओ ज़िन
प्रतिवेदन/प्रतिक्रिया