समाचारं

इजरायलसेना दक्षिणलेबनानदेशे बृहत्प्रमाणेन आक्रमणं करोति यत् हिजबुलस्य युद्धशक्तिं "पद्धतिपूर्वकं" दुर्बलं कर्तुं शक्नोति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

idf-प्रवक्ता हागारी 21 तमे दिनाङ्के सायं कालस्य मध्ये एकं वीडियो-वक्तव्यं प्रकाशितवान् यत् इजरायल-सेना इजरायल-देशे रॉकेट-आक्रमणस्य सज्जतां कुर्वन् अस्ति इति ज्ञात्वा तस्मिन् दिने दक्षिण-लेबनान-देशे बृहत्-प्रमाणेन आक्रमणं कृतवती इति।
हगारी इत्यनेन उक्तं यत् इजरायलसैन्येन हिजबुल-सङ्घस्य प्रायः ४०० रॉकेट-प्रक्षेपकानाम् आक्रमणार्थं दर्जनशः युद्धविमानानि प्रेषितानि, येषु सहस्राणि रॉकेट्-प्रक्षेपकाः अपि सन्ति इजरायलसैन्यं हिज्बुल-सङ्घस्य युद्धक्षमतां "पद्धतिपूर्वकं" दुर्बलं कुर्वन् अस्ति ।
हगारी जनसमूहं गृहरक्षककमाण्डेन जारीकृतानां नवीनतमरक्षामार्गदर्शिकानां सख्तीपूर्वकं पालनं कर्तुं प्रासंगिकरक्षाप्रतिबन्धान् कार्यान्वितुं च आह। सः अवदत् यत् उत्तरे इजरायल्-देशस्य हाइफा-नगरे तस्य उत्तरदिशि स्थितेषु क्षेत्रेषु च अध्यापन-कार्य-क्रियाकलापाः "निर्दिष्टसमये सुरक्षितस्थानेषु गन्तुं शक्यन्ते" तत्र निरन्तरं भवितुं शक्नुवन्ति, यत्र अधिकतमं ३०० जनाः अन्तःगृहे, अधिकतमं ३० जनाः च भवन्ति बहिः । यदि २१ दिनाङ्के रात्रौ वा २२ दिनाङ्के प्रातःकाले वा रक्षामार्गदर्शनस्य किमपि अद्यतनं भवति तर्हि सैन्यं समये एव सूचनां निर्गमिष्यति।
इजरायलसेनायाः २१ दिनाङ्के अपराह्णे प्रकाशितस्य वक्तव्यस्य अनुसारं गतदिने उत्तरे इजरायलस्य गलीलसरोवरप्रदेशे, सफेड्-नगरे, इजरायल-कब्जित-गोलान्-उच्चस्थानेषु च अलार्म-ध्वनयः कृतः, प्रायः ९० रॉकेट्-उच्चस्थानेषु च अलार्म-ध्वनिः कृतः लेबनानदेशात् इजरायलदेशं प्रति निष्कासिताः आसन्।
२० दिनाङ्के इजरायल्-देशेन लेबनान-राजधानी-बेरुट्-नगरस्य दक्षिण-उपनगरेषु क्षेपणास्त्रैः "लक्षित-प्रहारः" कृतः, यस्मिन् ३७ जनाः मृताः, येषु न्यूनातिन्यूनम् द्वौ वरिष्ठौ हिज्बुल-सैन्यसेनापतौ अपि आसन्
(यांगचेंग शाम समाचार·यांग्चेंग पाई व्यापक सिन्हुआ समाचार एजेन्सी)
प्रतिवेदन/प्रतिक्रिया