समाचारं

अद्यत्वे लोकप्रियं विज्ञानम्|युद्धक्षेत्रे ड्रोन्-यानानि नागरिक-ड्रोन्-इत्येतत् समानप्रकारस्य सन्ति वा?

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

02:19
रूस-युक्रेन-सङ्घर्षे ड्रोन्-इत्यस्य वर्धमानं उपस्थितिः सैन्यप्रयोजनार्थं उपयोक्तुं शक्यमाणानां मानवरहितप्रणालीनां विविधतां दर्शयति
किं युद्धे प्रयुक्ताः एते लघु-ड्रोन्-यानानि यथा वयं प्रतिदिनं पश्यामः तानि एव नागरिक-ड्रोन्-इत्येतत्? अस्माभिः तस्य कथं चिकित्सा कर्तव्या ?
अद्यतनं लोकविज्ञानं भवद्भ्यः उत्तराणि दास्यति।
पाठ/वीडियो वांग मिंगजुन
"अधिकं ज्ञानम्" ।
अद्यतनकाले रूस-युक्रेन-देशयोः संघर्षे उभयपक्षेण स्वविरोधिनां अन्वेषणाय, आक्रमणाय च ड्रोन्-इत्यस्य व्यापकरूपेण उपयोगः कृतः ।
अतः, किं अस्य अर्थः अस्ति यत् नागरिक-ड्रोन्-यानानि सैन्य-ड्रोन्-रूपेण अपि उपयोक्तुं शक्यन्ते ?
न तु वस्तुतः।
नागरिक-ड्रोन्-निर्माता dji इत्यनेन बहुवारं उक्तं यत् तस्य उत्पादाः "नागरिक-उपयोगाय निर्मिताः सन्ति, सैन्य-विनिर्देशान् न पूरयन्ति" इति । सैन्य-नागरिक-उपयोगयोः भेदः अद्यापि बहु भिन्नः इति उद्योगः अपि मन्यते, केषुचित् पक्षेषु डिजाइन-लक्ष्याणि अपि सर्वथा विपरीतानि सन्ति
किं त्वं जानासि ? युद्धक्षेत्रे प्रयुक्तानि लघु-यूएवी-विमानानि तेषां युद्धप्रदर्शनानुसारं आक्रमण-यूएवी, गुप्तचर-यूएवी-इत्येतयोः विभक्तुं शक्यन्ते
आक्रमण-ड्रोन्-इत्येतत् ड्रोन्-इत्येतत् अस्ति यत् जनानां वधस्य मुख्यं उद्देश्यं कृत्वा उच्च-विस्फोटक-यन्त्राणि वहन्ति ।
गुप्तचर-ड्रोन्-इत्येतत् लघुगुप्तचर-यन्त्राणि वहन्तः ड्रोन्-विमानाः सन्ति, ते च श्रवणं, छायाचित्रं, भिडियो-रिकार्डिङ्ग् इत्यादीनि कार्याणि कुर्वन्ति ।
टोही-ड्रोन्-इत्येतत् ड्रोन्-वाहनानि सन्ति, येषु दिवा-रात्रौ कॅमेरा-वाहनानि भवन्ति, तेषां उपयोगः युद्धक्षेत्रे स्थानीय-निगरानीयाः, टोही-विमानस्य च कृते भवति ।
नागरिक-ड्रोन्-इत्यस्मात् भिन्नाः, लघु-सैन्य-ड्रोन्-वाहनानां अपि "षट्-लक्षणानाम्" अनुपालनं करणीयम्, यथा विश्वसनीयता, निर्वाह-क्षमता, समर्थन-क्षमता, परीक्षण-क्षमता, सुरक्षा, पर्यावरण-अनुकूलता च
सैन्यसाधनानाम् कृते दीर्घकालीनविश्वसनीयता एव महत्त्वपूर्णा । सैन्य-स्तरीयाः लघु-यूएवी-विमानाः क्रीत्वा कतिपयवर्षेभ्यः गोदामे स्थापिताः भवेयुः, परन्तु एकदा युद्धेन तेषां आवश्यकता भवति चेत्, तप्ततापं वा तीव्रशीतं वा न कृत्वा तत्क्षणमेव बहिः निष्कास्य उपयोगः करणीयः
पर्यावरणीय-अनुकूलतायां सुधारं कर्तुं सैन्य-ड्रोन्-यानानां उच्च-निम्न-तापमान-परीक्षा, स्पन्दन-परीक्षा इत्यादिषु अपि बहु धनं निवेशयितुं भवति यत् ते अत्यन्तं न्यून-तापमान-वातावरणे दीर्घ-दूर-परिवहनस्य, उच्च-कम्पनस्य च अनन्तरं अद्यापि उपयोगीयाः सन्ति इति सुनिश्चितं कुर्वन्ति के माइनस ५५°c.
तदतिरिक्तं सैन्यउत्पादानाम् अपि परिपालनक्षमतायाः विचारः करणीयः, यत्र भागविनिमयक्षमता अन्ये विषयाः च सन्ति । तस्मिन् एव काले सैन्य-ड्रोन्-विमानानाम् अधिक-प्रदर्शन-आवश्यकता भवति, अतः नियत-पक्ष-माडल-इत्येतत् अधिकं अनुकूलं भवति । यथा, पठारस्थितौ उपयुज्यमानस्य नागरिकबहुरोटर-ड्रोन्-विमानानाम् ३० निमेषस्य बैटरी-जीवनं अधिकं छूटं प्राप्स्यति, यत् तानितम् इव दृश्यते
सैन्यलघुड्रोन्-विमानानाम् विषये अस्माभिः किं चिन्तनीयम् ?
यद्यपि विज्ञानस्य प्रौद्योगिक्याः च उन्नतिः मानवसमाजस्य अपूर्वसमृद्धिः विकासं च आनयत् तथापि एतत् जगतः नाशकं शस्त्रं अपि भवितुम् अर्हति । अस्माभिः गम्भीरतापूर्वकं विचारणीयं यत् वैज्ञानिक-प्रौद्योगिकी-प्रगतेः युद्धस्य नीतिशास्त्रस्य च सम्बन्धस्य सन्तुलनं कथं करणीयम् यत् विज्ञानस्य प्रौद्योगिक्याः च शक्तिः मानवजातेः शान्तिं विकासं च प्रवर्धयितुं सर्वदा उपयुज्यते इति सुनिश्चितं भवति |.
प्रतिवेदन/प्रतिक्रिया