समाचारं

changan qiyuan e07 पूर्वविक्रयमूल्येन 249,900 तः आरभ्यते

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ सितम्बर् दिनाङ्के चङ्गन् कियुआन् ई०७ आधिकारिकतया विक्रयपूर्वं आरब्धवान्, यत्र विक्रयपूर्वमूल्यपरिधिः २४९,९००-३१९,९०० युआन् आसीत् । नूतनं कारं मध्यतः बृहत्पर्यन्तं एसयूवीरूपेण स्थापितं अस्ति तथा च एसडीए वास्तुकला आधारितं प्रथमं "डिजिटलं नवीनं कारम्" अस्ति । अधिकारिणः अवदन् यत् नूतनं कारं डिजिटल-बुद्धिमत्-विशेषतासु केन्द्रितं भवति, विस्तारित-परिधि-शुद्ध-विद्युत्-शक्ति-विकल्पान् च प्रदाति ।

पूर्वविक्रयं उद्घाटयन् अधिकारी ६ आश्चर्यजनकपूर्वविक्रयलाभान् अपि प्रारब्धवान् । प्रथमः कारस्वामिः सहितं सम्पूर्णस्य वाहनस्य आजीवनं वारण्टीं च त्रयाणां विद्युत्वाहनानां च आनन्दं लभते, चङ्गन् उच्चस्तरीयं स्मार्टड्राइविंग् आजीवनं निःशुल्कं भवति, २०,००० युआन् मूल्यस्य सीमितसंस्करणस्य स्मार्टजादूकालीनस्य सेट् (वायुनिलम्बनम् + सीडीसी), सीमितं च 21-इञ्च् चक्राणां संख्या + 20,000 युआन् मूल्यस्य मिशेलिन् टायरस्य क्रयणार्थं 5,000 आरएमबी मूल्यस्य सीमितसंस्करणस्य प्रौद्योगिकी-आनन्द-पैकेजं उपहाररूपेण दीयते, आरएमबी-रूप्यकाणां नकदक्रयणमूल्यं प्रतिपूर्तिं कर्तुं च 2,000 आरएमबी-रूप्यकाणां उपयोगः कर्तुं शक्यते ५,००० (विवरणार्थं कृपया स्वस्थानीयविक्रेतुः परामर्शं कुर्वन्तु)।

रूपस्य दृष्ट्या qiyuan e07 इत्यस्य व्यक्तिगतरूपेण डिजाइनं अत्यन्तं ज्ञातुं शक्यते । अग्रमुखे बन्दवायुसेवनजालस्य उपयोगः भवति, तथा च हेडलाइट्स् आकारेण किञ्चित् जटिलाः सन्ति, परन्तु व्यक्तिगतचक्रैः सह युग्मिताः, अद्यापि प्रौद्योगिक्याः प्रबलं भावः सृजति अधिकारिणः अवदन् यत् चङ्गन् कियुआन् ई०७ इत्यस्य वर्गे "कठोरतमः" उच्चशक्तियुक्तः शरीरः अस्ति न केवलं उच्चशक्तियुक्तः इस्पातः मैग्नीशियम-एल्युमिनियममिश्रधातुः च सम्पूर्णस्य कारस्य ९०% अधिकं भागं धारयति, अपितु उद्योगस्य अग्रणीं मोर्चा अपि स्वीकरोति तथा पृष्ठीयशरीरस्य एकीकरणम्।

यदा पृष्ठभागः पूर्णतया परिवेष्टितः भवति तदा छतरेखा निरन्तरं पतति, येन कूप-एसयूवी-शैली प्राप्यते । परन्तु तस्य बृहत्तमं आकर्षणं यत् कारस्य पृष्ठभागस्य उपरिभागः सूर्यछतवत् विद्युत्प्रकारेण उद्घाटयितुं शक्यते यदा पूर्णतया उद्घाटितः भवति तदा सः पिकअपः भवति । अधिकारिणां मते, changan qiyuan e07 एकः "पैनोरमिक स्मार्ट चर suv" अस्ति यस्य "सर्वपरिदृश्यानि, सर्वे उपयोगाः, सर्वाणि कार्याणि च" अभिनवसंकल्पनासु आधारितम् अस्ति

आन्तरिकविन्यासः सरलः उत्तमः च अस्ति, यत्र प्रायः सर्वाणि कार्याणि प्लवमानकेन्द्रीयनियन्त्रणपर्दे केन्द्रीकृतानि सन्ति । ज्ञातव्यं यत् नूतनकारस्य सह-पायलटस्य शिरसि निगूढं तन्तुपट्टिका अस्ति, यत् सह-पायलट-यात्रिकाणां मनोरञ्जन-आवश्यकतानां पूर्तये स्वर-सहायकस्य माध्यमेन उद्घाटयितुं वा तन्तुं वा कर्तुं शक्यते

शक्तिस्य दृष्ट्या changan qiyuan e07 द्वौ विकल्पौ प्रदाति: विस्तारिता परिधिः शुद्धविद्युत् च, द्वौ अपि changan इत्यस्य स्वविकसितेन "golden bell battery" इत्यनेन सुसज्जितौ स्तः तेषु रेन्ज एक्सटेण्डरः अपि द्वयोः संस्करणयोः उपविभक्तः अस्ति : एकलमोटरः द्वयमोटरः च अयं रेन्ज एक्सटेन्डररूपेण १.५t इञ्जिनेण सुसज्जितः अस्ति, यस्य अधिकतमशक्तिः १०५किलोवाट् अस्ति एकलमोटरस्य कुलशक्तिः २३१किलोवाट् अस्ति द्वय-मोटर-संस्करणस्य अग्र/पृष्ठ-मोटरस्य कुलशक्तिः क्रमशः 131kw तथा 231kw अस्ति तथा च पूर्वस्य कुल-मोटर-शक्तिः 165kw अस्ति तथा च विभिन्नविन्यासानुसारं क्रमशः २५२kw, यदा तु द्वय-मोटर-संस्करणस्य कुलमोटरशक्तिः ४४०kw अस्ति ।

सारांशः - १.

changan qiyuan e07 changan ब्राण्डस्य नवीनदिशायाः कृते बेन्चमार्क उत्पादः अस्ति व्यापकविन्यासस्य, प्रदर्शनस्य, नवीनतायाः च दृष्ट्या, एतत् वास्तवमेव अत्यन्तं रोचकम् अस्ति। यद्यपि रूपस्य डिजाइनः अतीव आलापः अस्ति, अन्यदृष्ट्या पश्यन्, तथापि वस्तुतः भिन्न-भिन्न-उपयोक्तृणां आवश्यकतानां पूर्तये आधारितः अस्ति, चर-गुणानां माध्यमेन सच्चा "सर्व-पक्षीय-कारः" भवितुम् प्रयतते