समाचारं

झाङ्ग बेन्झिहे ४० वर्षीयं राष्ट्रियटेबलटेनिस्विजेतारं विपर्ययितवान्, वाङ्ग हाओ तथा च फैन् झेण्डोङ्गः ध्यानं दातव्यं, झाङ्ग बेन्झिहे अपि २ विजयं प्राप्तवान्

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ सितम्बर् दिनाङ्के बीजिंगसमये झाङ्गबेन्झिहे ४० वर्षीयं राष्ट्रियटेबलटेनिस्विजेतारं विपर्ययितवान्, वाङ्ग हाओफन् झेण्डोङ्गः उल्लेखनीयः अस्ति, झाङ्गबेन्झिहेः अग्रे गन्तुं सर्वाणि एकल-युगलानि स्वीपं कृतवान्, सन यिंगशा-वाङ्ग-मान्यु-योः अपि सज्जाः भवितुम् अर्हन्ति

मकाऊ डब्ल्यूटीटी-क्रीडायाः अनन्तरं जापान-टेबल-टेनिस्-दलेन आयोजितस्य टी-लीगस्य अधिकं प्रतीक्षा अस्ति, विशेषतः झाङ्ग-बेन्झिहे-इत्यस्य ४० वर्षीयस्य राष्ट्रिय-टेबल-टेनिस्-विजेता हाओ-शुआइ-इत्यस्य च द्वन्द्वयुद्धं यदा झाङ्ग-बेन्झिहे १-२, पृष्ठतः पतितः ३-२ इति विपर्ययः सम्पन्नः, विजयः च अभवत् । हाओ शुआइ, वाङ्ग हाओ च कदाचित् अस्माकं राष्ट्रिय-टेबल-टेनिस्-दलस्य मुख्य-क्रीडकौ आस्ताम्, विश्वकप-पुरुष-दलस्य स्वर्णपदकं अपि प्राप्तवन्तौ, परन्तु अधुना ते जापानी-दलस्य २०००-उत्तर-तोमोकाजु-हरिमोटो-इत्यनेन सह पराजिताः अभवन्

एतेन जनाः अवश्यमेव चिन्तयिष्यन्ति यत् वाङ्ग हाओ तथा फैन झेण्डोङ्ग इत्येतयोः पेरिस् ओलम्पिकक्रीडासु अपि झाङ्ग बेन्झिहे इत्यस्य विरुद्धं विजयः अतीव कठिनः आसीत् इति भासते यत् भविष्ये झाङ्ग बेन्झिहे इत्यस्य अवहेलना वास्तवतः कठिना अस्ति निश्चयेन।

तस्मिन् एव काले हरिमोटो मिवा नामिका खिलाडी यः स्वभ्रातुः हरिमोटो तोमोकाजु इत्यस्मात् ५ वर्षाणि कनिष्ठा अस्ति, सा अपि टी-लीग-क्रीडायां क्रमशः २ विजयं प्राप्तवान्, महिला-एकल-क्रीडायां, महिला-युगल-क्रीडायां च २ अंकं प्राप्तवान् सर्वे विजयाः सन्ति। इदं प्रतीयते यत् राष्ट्रिय टेबलटेनिसदलस्य युवा मुख्यबलस्य अद्यापि अधिकं परिश्रमं कर्तुं परिश्रमं कर्तुं च आवश्यकता वर्तते किन्तु सन यिंगशा, वाङ्ग मन्यु च विहाय कोऽपि वक्तुं साहसं न करोति यत् ते मिवा हरिमोटो इत्यस्मै ९०% निश्चयेन पराजयितुं शक्नुवन्ति।

जापान टेबलटेनिस-दलस्य तोमोकाजु हरिमोटो च सहसा स्वस्य पूर्वराष्ट्रीय-टेबल-टेनिस-प्रतिद्वन्द्वीभ्यः निरपेक्षप्रतिद्वन्द्वी अभवन्, सर्वथा तोमोकाजु-हरिमोटो-क्रीडाशैली तस्य भगिन्याः अपेक्षया भिन्ना अस्ति .तेषां लक्षणं द्वयमपि दुर्गमम् ।

झाङ्ग बेन्झिहे मुख्यतया प्रथमं आक्रमणं करोति प्रथमं प्रहारं च करोति अत एव लियू गुओलियाङ्गः अपि पूर्वं अवदत् यत् झाङ्ग बेन्झिहे इत्यस्य सम्मुखीभवति चेत् प्रथमं लाभं ग्रहीतुं शक्यते तथा च झाङ्ग बेन्झिहे इत्यस्य अग्रतां न गृह्णीयात् एकवारं गतिः वर्धते fight.

झाङ्ग बेन्मेइहे भ्रातुः अपेक्षया अधिकं धैर्यवान् अस्ति, तथा च सर्वे जानन्ति यत् झाङ्ग बेन्मेइहे इत्यस्य मानसिकता उत्तमः अस्ति एव, तस्य मनोवैज्ञानिकगुणः च खलु तस्य भ्रातुः अपेक्षया बहु बलवत्तरः अस्ति विशेषतः यदा सूर्य यिंगशा झाङ्ग बेन्मेइहे इत्यस्य सम्मुखीभवति तदा तस्याः अतीव कठिनं युद्धं कर्तव्यं भवति सावधानाः भवन्तु तथा च भवतः प्रतिद्वन्द्वीभ्यः अपेक्षया विवरणानि उत्तमरीत्या सम्पादयन्तु।

सन यिंगशा इत्यस्य अपि झाङ्ग बेन्मिवा इत्यस्य अपेक्षया अधिकः अनुभवः अस्ति .