समाचारं

ग्वाङ्गझौ परीक्षाक्षेत्रे २२,००० तः अधिकाः जनाः "कानूनपरीक्षा" कृते आवेदनं कृतवन्तः, नूतनं उच्चतमं स्तरं प्राप्तवन्तः, यत्र प्राचीनतमः अभ्यर्थी ७३ वर्षीयः आसीत्

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य राष्ट्रिय-एकीकृत-कानूनी-व्यावसायिक-योग्यता-परीक्षायाः ग्वाङ्गझौ-क्षेत्रे वस्तुनिष्ठपरीक्षा अद्य समाप्तः अस्ति । नगरस्य सर्वाणि परीक्षाकेन्द्राणि स्थिराः व्यवस्थिताः च आसन्, परीक्षासमर्थनदलः च सुसमन्वितः आसीत्, "शून्यदोषः, शून्यदोषः, शून्यदुर्घटना च" इति परीक्षाकार्यं सफलतया सम्पन्नवान् अस्मिन् वर्षे गुआङ्गझौ परीक्षाक्षेत्रे आवेदकानां संख्या अभिलेखात्मकं उच्चतमं कृत्वा २२,००० यावत् अभवत्, यत् गतवर्षस्य अपेक्षया २००० तः अधिकम् अस्ति।प्रायः १०.५% वृद्धिः, देशस्य उपप्रान्तीयनगरेषु प्रथमस्थानं निरन्तरं प्राप्नोति, देशस्य प्रमुखपरीक्षाक्षेत्रेषु अन्यतमम् अस्ति ।
गुआङ्गझौ-नगरे ११ परीक्षणकेन्द्राणि सन्ति, ये ५ जिल्हेषु स्थितानि सन्ति: युएक्सिउ, हैझू, तियानहे, बैयुन्, पन्यु च ते गुआङ्गडोङ्ग-प्रौद्योगिकीविश्वविद्यालयः डोङ्गफेङ्ग-रोड्-परिसरः, गुआङ्गडोङ्ग-वित्त-अर्थशास्त्रविश्वविद्यालयः, निजी-हुआलियान्-महाविद्यालयः, गुआङ्गडोङ्ग-लिङ्गनान्-मॉडर्नः च सन्ति तकनीशियन महाविद्यालय पूर्व परिसर, लिंगन आधुनिक तकनीशियन महाविद्यालय के ग्वांगडोंग दक्षिण परिसर, किंगफा विज्ञान एवं प्रौद्योगिकी पार्क परीक्षा केन्द्र, गुआंगडोंग बेइसु परीक्षा केन्द्र, ग्वांगडोंग विज्ञान एवं प्रौद्योगिकी के व्यावसायिक महाविद्यालय, ग्वांगडोंग लिरेन कम्प्यूटर आधारित परीक्षा केन्द्र, ग्वांगडोंग काओशितोंग कम्प्यूटर आधारित परीक्षा केन्द्र तथा ग्वाङ्गडोङ्ग प्रौद्योगिकी विश्वविद्यालय विश्वविद्यालय नगर परिसर। परीक्षाः द्वयोः बैचयोः विभक्ताः सन्ति, प्रथमे बैचे १८४ औपचारिकपरीक्षाकक्ष्याः, द्वितीयसमूहे १८५ औपचारिकपरीक्षाकक्ष्याः (दृष्टिविकलाङ्गानाम् अभ्यर्थीनां कृते पृथक् पृथक् परीक्षाकक्षाः स्थापिताः सन्ति यथा आवश्यकता १५ बैकअपपरीक्षाकक्षाः १८०० तः अधिकाः च)। परीक्षायाः प्रत्येकं बैचस्य कृते बैकअप आसनानि स्थापितानि भविष्यन्ति। सांख्यिकी अनुसारं .अस्मिन् वर्षे ग्वाङ्गझौ परीक्षाक्षेत्रे ज्येष्ठः अभ्यर्थी ७३ वर्षाणि, कनिष्ठः १९ वर्षाणि, औसतवयः ३० वर्षाणि च अस्ति
७३ वर्षीयः अभ्यर्थी झू ​​बिङ्गकै इत्यनेन सह वार्तालापः : १.
“अस्मिन् वर्षे यदि वयं न निर्मामः तर्हि आगामिवर्षे आगमिष्यामः।”
संवाददाता - अस्मिन् समये ग्वाङ्गझौ परीक्षाक्षेत्रं काः उष्णहृदयपूर्णाः सेवाः प्रदाति इति भवतः मतम्?
झू बिङ्गकैः - यत् मम मनसि सर्वाधिकं प्रभावितं जातम् तत् अस्ति यत् अत्र मध्याह्ने विश्रामगृहम् अस्ति, यत्र भवान् विश्रामं कर्तुं शक्नोति। यतः मध्याह्ने बहिः वीथिकायां भवितुं कष्टं स्यात्। मया दृष्टं यत् बहवः अभ्यर्थिनः अपि अत्र उपविष्टुं स्थानं प्राप्नुवन्ति। एतत् अतीव मानवीयम् अस्ति।
संवाददाता - भवान् कस्मिन् वर्षे सन्दर्भयति ? ग्वाङ्गझौ परीक्षाक्षेत्रे प्राचीनतमः अभ्यर्थी इति नाम्ना भवता विधिपरीक्षां दातुं व्यक्तिगतकठिनताः कथं पारिताः?
झू बिङ्गकैः - अहं साधारणः नागरिकः अस्मि अहं कानूनस्य पालनम् करोमि, मया नियमं निरन्तरं शिक्षितव्यम्। यतः अहं जानामि यत् प्रतिवर्षं नियमाः संशोधिताः भवन्ति तथा च प्रतिवर्षं नूतनाः विधानाः सन्ति यदि अहम् एतां परीक्षां न ददामि तर्हि अहं नवीनतमाः नियमाः न ज्ञास्यामि।
संवाददाता - अद्यतनः सन्दर्भः कस्मिन् वर्षे अस्ति ? यदि त्वम् अस्मिन् वर्षे परीक्षां न उत्तीर्णः भवसि तर्हि पुनः आगमिष्यसि वा ?
झू बिङ्गकैः - अहं कतिपयवर्षेभ्यः पूर्वं तस्य विषये विस्मृतवान्। अहं कतिपयवर्षेभ्यः परीक्षां ददामि, अपि च भवतु मया अद्यापि पर्याप्तं न ज्ञातम्, परन्तु अद्यापि मम अवसरः अस्ति इति मन्ये। यदि अहम् अस्मिन् वर्षे उत्तीर्णः न भवेयम् तर्हि आगामिवर्षे पुनः आगच्छामि यावत् अहं परीक्षां दातुं शक्नोमि तावत् अहं भविष्ये पुनः आगमिष्यामि।
संवाददाता - एतावता वर्षेभ्यः विधिपरीक्षां दातुं भवन्तं किं प्रेरयति ? विधिराज्यस्य निर्माणे भवतः किं विश्वासः अपेक्षा च अस्ति ?
झू बिङ्गकैः - अहं मन्ये यत् देशः स्थायिरूपेण समृद्धः, सशक्तः च भवितुम् अर्हति, तदर्थं विधिराज्यं प्राप्तव्यम्। विधिशासनेन शासितः समाजः एकदा एव प्राप्तुं न शक्यते, यतः देशः अतिविशालः अस्ति, जनाः अपि बहु सन्ति, अतः एतत् लक्ष्यं प्राप्तुं प्रक्रिया अवश्यमेव भवितुमर्हति। नागरिकत्वेन अहं स्वभागं कर्तुम् इच्छामि, मम पुत्रः अपि विधिशास्त्रं पठति ।
संवाददाता - यदि भवान् भविष्ये विधिपरीक्षायां उत्तीर्णः भवति तर्हि भवतः योजनाः काः सन्ति ?
झू बिङ्गकैः - यदि अहं परीक्षां उत्तीर्णं कर्तुं शक्नोमि तर्हि निश्चितरूपेण एकं मञ्चं प्राप्स्यामि यत्र अहं कार्यं निरन्तरं कर्तुं शक्नोमि। यद्यपि अहं ७० वर्षाणाम् अधिकः अस्मि तथापि अहं सर्वथा वृद्धः नास्मि । विश्वविद्यालयस्य प्राध्यापकाः ९० वर्षाणि यावत् सम्यक् कार्यं कर्तुं शक्नुवन्ति, व्याख्यानानि च निरन्तरं दातुं शक्नुवन्ति, अतः मया ७० वर्षेषु अपि अधिकं परिश्रमः कर्तव्यः।
पाठः चित्राणि च/गुआंगझौ दैनिकं नवीनं पुष्पं नगरस्य संवाददाता: वी लीना संवाददाता: सुई सिक्सुआन्गुआंगझौ दैनिक नवीन पुष्प शहर सम्पादक: liao liming
प्रतिवेदन/प्रतिक्रिया