समाचारं

नगरपालिकायाः ​​पर्यवेक्षणस्य राज्यप्रशासनेन कार-रिकॉल-घोषणा जारीकृता, यत्र ५,००,००० तः अधिकानि लैण्ड्-रोवर-मर्सिडीज-बेन्ज्-वाहनानि पुनः आहूतानि

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सितम्बर् दिनाङ्के मार्केट् रेगुलेशनस्य राज्यप्रशासनस्य आधिकारिकजालस्थले घोषणा कृता यत् मर्सिडीज-बेन्ज (चीन) ऑटो सेल्स कम्पनी लिमिटेड, बीजिंग बेन्ज ऑटोमोबाइल कम्पनी लिमिटेड, जगुआर लैण्ड रोवर (चीन) इन्वेस्टमेण्ट् कम्पनी। , ltd., and jaguar land rover (ningbo) trading co., ltd. कम्पनी, दोषपूर्ण-वाहन-उत्पादानाम् रिकॉल-प्रबन्धनस्य नियमानाम् आवश्यकतानां अनुसारं तथा च रिकॉल-प्रबन्धनस्य नियमानाम् कार्यान्वयन-उपायानां अनुसारम् दोषपूर्णाः वाहन-उत्पादाः, मार्केट-विनियमनार्थं राज्य-प्रशासने पुनः आह्वान-योजनां दाखिलवती अस्ति ।
स्मरणस्य कारणानि सन्ति यत् केषाञ्चन मर्सिडीज-बेन्ज-वाहनानां चक्र-गति-संवेदक-आवास-सामग्रीयां अपर्याप्त-आर्द्रता-प्रूफ-प्रदर्शनं भवति यदा वाहनस्य उपयोगः उष्ण-आर्द्र-वातावरणे दीर्घकालं यावत् भवति तदा चक्र-वेग-संवेदकस्य विकारः भवितुम् अर्हति, येन... केचन कार्याणि निष्क्रियं कर्तुं इलेक्ट्रॉनिकशरीरस्थिरता प्रणाली (यथा ईएसपी, एबीएस इत्यादीनां) ); उच्चतापमानभागैः सह सम्पर्कं करोति, अग्निस्य जोखिमः भवति ।
केषाञ्चन मर्सिडीज-बेन्ज्-कारानाम् चक्र-वेग-संवेदक-आवास-सामग्रीषु अपर्याप्त-आर्द्रता-प्रतिरोधः भवति
२०२४ तमस्य वर्षस्य नवम्बर्-मासस्य २७ दिनाङ्कात् आरभ्य २०११ तमस्य वर्षस्य अगस्त-मासस्य ३ तः २०१९ तमस्य वर्षस्य अप्रैल-मासस्य ३ दिनाङ्कपर्यन्तं उत्पादनस्य तिथयः युक्ताः केचन आयातिताः ए-वर्गाः, बी-वर्गाः, सीएलए, जीएलए-काराः पुनः आह्वयितुं योजना अस्ति २०१९ तमस्य वर्षस्य मार्चमासस्य १३ दिनाङ्कतः, २०१९ तमस्य वर्षस्य अक्टोबर्-मासस्य १२ दिनाङ्कपर्यन्तं कुलम् २८१,२३३ आंशिकरूपेण स्वदेशीयरूपेण निर्मिताः जीएलए-काराः विक्रीताः ।
स्मरणस्य कारणम् : १.केषाञ्चन कारानाम् चक्रवेगसंवेदकशैलसामग्रीणां अपर्याप्तं आर्द्रता-प्रूफ-प्रदर्शनस्य कारणात् यदा वाहनस्य उपयोगः उष्ण-आर्द्र-वातावरणे दीर्घकालं यावत् भवति तदा चक्र-वेग-संवेदकस्य विकारः भवितुम् अर्हति, येन इलेक्ट्रॉनिक-शरीर-स्थिरता-प्रणाली केचन निष्क्रियाः भवन्ति कार्याणि (यथा esp, abs, इत्यादीनि), सुरक्षाजोखिमं जनयन्ति .
एतस्याः समस्यायाः समाधानार्थं मर्सिडीज-बेन्ज (चीन) आटोमोबाइल सेल्स कम्पनी लिमिटेड् तथा बीजिंग बेन्ज ऑटोमोबाइल कम्पनी लिमिटेड् मर्सिडीज-बेन्ज अधिकृतविक्रेतृणां माध्यमेन रिकॉल व्याप्तेः अन्तः वाहनानां कृते चक्रस्य गतिसंवेदकानां निःशुल्कं जाँचं करिष्यन्ति। यदि यदि विशिष्टभागसङ्ख्यापरिधिमध्ये पतति तर्हि सुरक्षासंकटान् निवारयितुं प्रतिस्थापयन्तु।
मर्सिडीज-बेन्ज (चीन) ऑटो सेल्स कं, लिमिटेड तथा बीजिंग बेन्ज ऑटोमोबाइल कं, लिमिटेड पंजीकृत मेल अथवा अन्यमाध्यमेन प्रासंगिककारस्वामिनः रिकॉलस्य सूचनां दास्यन्ति।
केषाञ्चन लैण्ड् रोवर-वाहनानां तैल-छिद्रक-आवासाः पर्याप्तं दृढाः न सन्ति
२० सितम्बर् २०२४ तः आरभ्य जगुआर लैण्ड रोवर (चीन) इन्वेस्टमेण्ट् कम्पनी लिमिटेड् इत्यस्य योजना अस्ति यत् २९ नवम्बर् २०२३ तः ४ दिसम्बर् २०२३ पर्यन्तं उत्पादितानां केषाञ्चन आयातितानां २०२४ लैण्ड रोवर डिस्कवरी तथा रेन्ज रोवर वाहनानां पुनः आह्वानं करणीयम्, कुलम् ३ वाहनम् जगुआर लैण्ड रोवर (निङ्गबो) ट्रेडिंग् कम्पनी लिमिटेड् इत्यनेन ३० नवम्बर् २०२३ तः १७ दिसम्बर् २०२३ पर्यन्तं उत्पादितानां २०२४ लैण्ड रोवर डिफेण्डर् वाहनानां कुलम् ३ वाहनानां पुनः आह्वानं कृतम्
स्मरणस्य कारणम् : १.केषाञ्चन कारानाम् निर्माणप्रक्रियायाः कारणात् तैल-छिद्रक-आवासः पर्याप्तं दृढः नास्ति, तस्मात् तैलस्य लीकं भवितुम् अर्हति, यदि उच्च-तापमान-भागैः सह सम्पर्कं प्राप्नोति तर्हि अग्नि-संकटः भवति
एतस्याः समस्यायाः समाधानार्थं जगुआर लैण्ड रोवर (चीन) इन्वेस्टमेण्ट् कम्पनी लिमिटेड् तथा जगुआर लैण्ड रोवर (निङ्गबो) ट्रेडिंग् कम्पनी लिमिटेड् च अन्तर्गतवाहनानां कृते तेल-छिद्र-आवासं, तेल-छिद्रकं, ओ-रिंगं च प्रतिस्थापयिष्यन्ति सुरक्षाविषयान् निवारयितुं निःशुल्कं रिकॉल व्याप्तिः।
जगुआर लैण्ड रोवर (चीन) इन्वेस्टमेण्ट् कम्पनी लिमिटेड तथा जगुआर लैण्ड रोवर (निंगबो) ट्रेडिंग कम्पनी लिमिटेड पंजीकृत मेलद्वारा अथवा अन्यमाध्यमेन प्रासंगिकप्रयोक्तृभ्यः रिकॉलस्य सूचनां दास्यति।
द पेपर रिपोर्टर वू क्यूई तथा प्रशिक्षु वाङ्ग जेक्सुआन्
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया