समाचारं

शस्त्रज्ञान丨कर्षितसोनारस्य विषये कथयन्

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टोड् सोनारस्य विषये वदन्
■फ्रेंच जनरल चेंग शांगजिनक्सिन
टोड सोनार जलान्तर संचालन का योजनाबद्ध आरेख। झोउ कैहुई
विदेशीयमाध्यमानां समाचारानुसारम् अस्मिन् वर्षे मेमासे मलेशियादेशे एशियाई रक्षासेवाप्रदर्शने तुर्कीदेशस्य एकया कम्पनया लघु-टोड्-सोनार्-द्वयं प्रदर्शितम् यत् मानवरहित-पृष्ठ-जहाजेषु नियोक्तुं शक्यते - न्यून-आवृत्ति-सक्रिय-टो-एरे-सोनार्-इत्येतत् निष्क्रिय-टोड्-सोनार्-इत्येतयोः टोड् सोनारस्य व्यापकं अनुप्रयोगसंभावना दर्शयति।
सोनार-परिचयस्य सिद्धान्तः रडारस्य सदृशः अस्ति, केवलं विद्युत्-चुम्बकीय-तरङ्गानाम् स्थाने ध्वनि-तरङ्गानाम् उत्सर्जनं, ग्रहणं च मुख्यतया पनडुब्बीनां, भू-जहाजानां, खानानां, टार्पीडो-इत्यस्य च अन्वेषणाय, चेतावनी-करणाय, निरीक्षणाय च भवति जलान्तरयात्रायाः स्थितिनिर्धारणाय च प्रयुक्ताः, तथा च डुबन्तः जहाजाः अन्वेषणं जलान्तरं च अल्पदूरसञ्चारम् इत्यादयः । सोनार् प्रायः न्यून-आवृत्ति-ध्वनितरङ्गानाम् उपयोगं करोति इति कारणं अस्ति यत् जले प्रसारणकाले न्यून-आवृत्ति-ध्वनितरङ्गानाम् ऊर्जा-क्षीणीकरणं न्यूनं भवति, दूरं गन्तुं शक्नुवन्ति, लक्ष्य-पनडुब्बीनां अन्वेषणार्थं च अप्रतिध्वनि-टाइल्-मध्ये उत्तमरीत्या "प्रवेशं" कर्तुं शक्नुवन्ति
टोड् सोनारस्य मूलघटकः ट्रांसड्यूसर-सरणिः अस्ति । संकेतानां उत्तमसञ्चारार्थं विद्युत् ऊर्जायाः ध्वनि ऊर्जायाः च परस्पररूपान्तरणस्य साक्षात्कारार्थं प्रयुक्तः घटकः परिवर्तकः अस्ति । परिवर्तकसरणिका कतिपयनियमानुसारं बहुविधपरिवर्तकानां व्यवस्थापनं संयोजनं च करोति यत् उत्तमं अन्वेषणपरिणामं प्राप्नोति । सरलतया वक्तुं शक्यते यत् टोड् सोनार् इति सोनार्-प्रणाली यस्मिन् यन्त्रस्य भागः मञ्चस्य पुच्छे अवशिष्टः भवति, यन्त्रस्य अन्यः भागः च परिवर्तक-सरण्या सह जले टो-कृतः भवति दूरतः दीर्घपुच्छः इव दृश्यते, वहनमञ्चस्य पुच्छस्य पृष्ठतः अनुसृत्य, अतः टोड् सोनारः इति कथ्यते ।
टोड् सोनारः विलम्बेन आरब्धः परन्तु द्रुतगत्या विकसितः यतः तस्य लाभानाम् एकः श्रृङ्खला अस्ति: कोरघटकाः माउण्टिङ्ग् मञ्चात् दूरं भवन्ति तथा च माउण्टिङ्ग् मञ्चस्य शोरेण तुल्यकालिकरूपेण न्यूनाः प्रभाविताः भवन्ति, माउण्टिङ्ग् मञ्चस्य गतिं नियन्त्र्य तथा च टो केबल, सोनारः स्वस्य इष्टतमस्थाने भवितुम् अर्हति good depth operation, better detection effect, etc.
टोड् सोनारस्य अपि दोषाः सन्ति । यथा, ट्रांसड्यूसर-सरणिः, टो-केबलः, रिट्रैक्टेबल-यन्त्रं च माउण्टिङ्ग्-मञ्चे तुल्यकालिकं विशालं स्थानं गृह्णन्ति यदा ट्रांसड्यूसर-सरणिः कार्यार्थं जले स्थाप्यते तदा स्विंग्-परिधिः विशालः भवति, यस्य युक्ति-क्षमतायां निश्चितः प्रभावः भवति आरोहणमञ्चः ।
ट्रांसड्यूसर-सरण्याः संरचनात्मक-लक्षणानाम् अनुसारं टो-कृत-सोनारं टो-कृत-शरीर-सोनार-, टो-कृत-रेखा-सरण-सोनार-इत्येतयोः द्वयोः वर्गयोः विभक्तुं शक्यते तेषु टोड् लाइन् एरे सोनार् अधिकं उन्नतं भवति, यत्र अधिकसंख्यायां ट्रांसड्यूसराः सन्ति, टो केबलस्य दीर्घता च भवति, अतः अन्वेषणपरिधिः गभीरा दीर्घतरः च भवति
कार्यविधायाः अनुसारं टोड् लाइन एरे सोनारं निष्क्रियप्रकारस्य तथा सक्रियस्य निष्क्रियप्रकारस्य च विभक्तुं शक्यते निष्क्रिय टोड् लाइन एरे सोनारः सामान्यतया पनडुब्बीषु स्थापितः भवति, तथा च निष्क्रिय टोड् लाइन एरे सोनारः पृष्ठीयजहाजेषु अपि स्थापयितुं शक्यते सक्रियः निष्क्रियः च सोनारः ।
उपयोगस्य प्रयोजनानुसारं सामरिकप्रकारः निगरानीयप्रकारः च इति द्वयोः प्रकारयोः विभक्तुं शक्यते । सामरिकं टोड् रेखा सरणी सोनारं सामान्यतया एकतः द्विशतं मीटर् यावत् दीर्घं भवति तथा च मुख्यतया पनडुब्बीविरोधी युद्धस्य लक्ष्यं सूचयितुं जहाज-आधारित-हेलिकॉप्टराणां मार्गदर्शनाय च भवति १,००० मीटर् दीर्घः भवति तथा च न्यूनस्य, मन्दस्य टोइंगवेगस्य आवृत्त्या कार्यं करोति, मुख्यतया अतिदीर्घपर्यन्तं जलान्तरस्य चेतावनीकार्यस्य उत्तरदायी भवति ।
सम्प्रति अधिकाधिकदेशानां नौसेनाः पनडुब्बीविरोधी-परिचयस्य मुख्य-उपकरणरूपेण टोड्-लाइन-एरे-सोनार-इत्यस्य उपयोगं कर्तुं आरभन्ते, उच्चतर-संकल्पस्य, बृहत्तर-परिचय-परिधिस्य, सशक्त-हस्तक्षेप-विरोधी-क्षमतायाः च दिशि विकसिताः सन्ति
अमेरिकनः tb-29a towed line array sonar तथा british kraitarray towed line array sonar इत्येतत् अस्य प्रकारस्य सोनारस्य अन्तर्भवति ।
अमेरिका-देशेन, यूनाइटेड् किङ्ग्डम्-देशेन च निर्मितौ सोनार-प्रकारद्वयम् अपि अस्य प्रकारस्य सोनारस्य भविष्यस्य विकासस्य अन्यां दिशां प्रतिबिम्बयति - लघुः, उपयोगाय च सुगमः न्यून-आवृत्ति-पतली-रेखा-सरण-सोनार-रूपेण, ते न केवलं सोनार-टो-कृतस्य शरीरस्य भारं, विद्युत्-उपभोगं, निर्माण-व्ययं च महत्त्वपूर्णतया न्यूनीकर्तुं शक्नुवन्ति, अपितु परिनियोजनं, पुनर्प्राप्तिञ्च अधिकं सुलभं कर्तुं शक्नुवन्ति
अवश्यं एतादृशस्य सोनारस्य प्रयोगे सीमाः सन्ति । परिवर्तक-सरण्याः लघु-आकारस्य कारणात् न केवलं तरङ्ग-प्रभावाय प्रवणं भवति, अपितु जटिल-समुद्र-स्थित्या सह अपतटीय-वातावरणेषु उपयोगाय अपि उपयुक्तं नास्ति
(स्रोतः चीनसैन्यजालम् - जनमुक्तिसेना दैनिकम्)
प्रतिवेदन/प्रतिक्रिया