समाचारं

"दृश्यस्थानानि तत्क्षणिकनूडल्स् अङ्गीकुर्वन्ति" इति पुनः विवादः उत्पन्नः, अनेके प्रसिद्धाः दृश्यस्थानानि च प्रतिक्रियाम् अददुः

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज संवाददाता डेंग बो

अधुना एव पर्यटकाः अवदन् यत् सिचुआन्-नगरस्य गन्जी-प्रान्तस्य दाओचेङ्ग-याडिङ्ग्-दृश्यक्षेत्रे पर्यावरण-रक्षणस्य आधारेण पर्यटकानाम् स्वस्य तत्क्षणिक-नूडल्स्-आनेतुं निषेधः अस्ति, परन्तु जले सिक्ताः उष्ण-शुष्क-नूडल्स्-इत्येतत् दृश्यक्षेत्रे विक्रीयन्ते जन ध्यान। २१ दिनाङ्के दाओचेङ्ग यादिङ्ग-दृश्य-स्थलेन घोषितं यत् पर्यटकैः आनयितानां तत्क्षणिक-नूडल्स्-इत्यस्य कृते दर्शनीयस्थले निःशुल्कं उष्णजलं स्थानानि च प्रदास्यति, तथा च कचरा-निष्कासनस्य समानरूपेण संग्रहणं मानकीकरणं च करिष्यति २२ तमे दिनाङ्के दाओचेङ्ग यादिङ्ग-दृश्यस्थानस्य कर्मचारिणः जिमु-न्यूज-सञ्चारकर्तृभ्यः प्रतिक्रियाम् अददात् यत्, अस्मिन् दृश्यस्थाने अधुना पर्यटकाः स्वस्य तत्क्षणिक-नूडल्स् आनेतुं शक्नुवन्ति, उष्णजलं निःशुल्कं च प्रदास्यति इति

दाओचेङ्ग याडिंग् दर्शनीयक्षेत्रस्य स्थितिविषये प्रतिवेदनम् (स्रोतः आधिकारिकजालस्थलम्)

चीनदेशस्य अन्येषु दृश्यस्थानेषु तत्क्षणिकनूडल्स् आनेतुं शक्यते वा ? किं विक्रयणार्थं तत्क्षणिकनूडल्स् सन्ति ? किं दृश्यस्थाने क्वथनजलं प्राप्यते ? जिमु न्यूजस्य एकः संवाददाता अवलोकितवान् यत् केचन दृश्यस्थानानि पूर्वं पर्यावरणप्रदूषणस्य आधारेण स्वकीयानि तत्क्षणिकनूडल्स् न आनेतुं प्रस्तावम् अकरोत्, येन सामाजिकचर्चा आरब्धा

22 सितम्बर् दिनाङ्के जिमु न्यूजस्य संवाददाता जिउझैगौ दर्शनीयक्षेत्रं प्रतिवदति स्म यत् पर्यटकाः स्वस्य तत्क्षणिकनूडल्स् आनेतुं प्रतिबन्धिताः न सन्ति तथापि दर्शनीयक्षेत्रे केवलं नुओरिलाङ्ग सेवाकेन्द्रे एव उष्णजलं प्रदत्तं भवति तत्क्षणिकनूडल्स् विक्रयणं, परन्तु यदि पर्यटकाः अतिशयेन सन्ति तर्हि बहवः माङ्गं पूरयितुं न शक्नुवन्ति। अस्मिन् संभाव्यक्षेत्रे आगन्तुकानां कृते स्वयमेव तापयितुं तण्डुलं न आनेतुं सल्लाहः दत्तः, परन्तु इदानीं एतत् रद्दं कृतम् इति अपि कर्मचारी अवदत्।

हुआङ्गशान दर्शनीयक्षेत्रं पर्वतस्य उपरि तत्क्षणिकनूडल्स् खादनं किमर्थं न प्रोत्साहयति इति प्रतिक्रियारूपेण एकं पोस्ट् जारीकृतवान् (स्रोतः: अन्तर्जालः)

अनहुई हुआङ्गशान दर्शनीयक्षेत्रेण २००६ तमे वर्षे तत्क्षणिकनूडल्स्-विक्रयणं प्रतिबन्धितं सूचना जारीकृतम्, यत्र क्षेत्रे सर्वेषां व्यावसायिक-इकायानां, अनुबन्धित-सञ्चालकानां च तत्क्षणमेव तत्क्षण-नूडल्स्-विक्रयणं त्यक्तव्यम् इति, उल्लङ्घकानां सह कथं व्यवहारः करणीयः इति च स्पष्टीकृतम् २०२३ तमस्य वर्षस्य जुलैमासे केचन पर्यटकाः हुआङ्गशान्-दृश्यक्षेत्रे नूडल्स्-निर्माणार्थं क्वथनजलं न प्राप्नुवन्ति इति अन्तर्जालद्वारा निवेदितवन्तः । अस्य दर्शनीयस्थलस्य शीर्षकं "हुआङ्गशान् पर्वतस्य उपरि तत्क्षणिकनूडल्स् खादनं किमर्थं न प्रोत्साहयति?" 》प्रतिसादः अवदत् यत् तत्क्षणिकनूडल्स् खादित्वा बहवः पर्यटकाः पर्यटनमार्गस्य पार्श्वे, गुल्मेषु, चट्टानानां अधः च अवशिष्टानि पातयन्ति स्म, दीर्घकालं यावत् मृदाया: पीएच् परिवर्तयिष्यति, यत् वनस्पतिवृद्ध्यर्थं हानिकारकं भवति , विशेषतः हुआङ्गशान् पाइन् "तत्क्षणिक-नूडल्स्-तः अवशिष्टस्य सूपस्य बृहत् परिमाणेन हुआङ्गशान-पर्वतस्य पारिस्थितिकीयाः हानिः न भवेत् इति निवारयितुं हुआङ्गशान-दृश्यक्षेत्र-प्रबन्धन-समित्या अतः तत्क्षण-नूडल्स्-विक्रयणं प्रतिबन्धयितुं, तत्क्षणिक-नूडल्स्-भोजनस्य प्रथां न प्रवर्तयितुं च उपायाः कृताः सन्ति पर्वत।"

२२ सितम्बर् दिनाङ्के जिमु न्यूजस्य एकः संवाददाता हुआङ्गशान् दर्शनीयक्षेत्रेण सह अपि सम्बद्धः अभवत् संचालकः अवदत् यत् पर्यटकानां कृते तत्क्षणिकनूडल्स् आनेतुं कोऽपि नियमः नास्ति, परन्तु यदि ते तत्क्षणिकं नूडल्स् दर्शनीयक्षेत्रे आनयन्ति चेदपि तस्य कृते उष्णजलं नास्ति soaking.“पर्वते पेयजलस्य तापमानं ४० डिग्री सेल्सियसपर्यन्तं भवति यदा तापमानं ६० डिग्री सेल्सियसतः ६० डिग्री सेल्सियसपर्यन्तं भवति तदा तत्क्षणिकं नूडल्स् निर्मातुं न शक्यते, तस्मात् अधिकं स्यात् स्वतप्तघटम् आनेतुं सुविधाजनकम्।"

शाडोङ्ग ताइशान् दर्शनीयक्षेत्रस्य कर्मचारिणः जिमु न्यूज इत्यस्मै अवदन् यत् पर्यटकाः स्वस्य तत्क्षणिकं नूडल्स् दृश्यक्षेत्रे आनेतुं शक्नुवन्ति, परन्तु सामान्यतया उष्णजलं स्वयमेव संचालितैः दुकानैः प्रदत्तं भवति, अतः भुक्तिः आवश्यकी भवितुम् अर्हति। लोकप्रियस्वयं तापनघटानां विषये ताइशान् दर्शनीयक्षेत्रस्य कर्मचारिणः अवदन् यत् स्वयमेव तापनघटाः ज्वलनशीलाः विस्फोटकाः च वस्तूनि सन्ति, पर्यटकानां कृते वहनं न अनुशंसितम्।

शाण्डोङ्ग-प्रान्तस्य किङ्ग्डाओ-नगरस्य लाओशान्-दृश्यक्षेत्रे कर्मचारिणः अवदन् यत् पर्यटकाः स्वस्य तत्क्षणिक-नूडल्स्, स्वयमेव तापन-भोजनं च दृश्यक्षेत्रे आनेतुं शक्नुवन्ति, परन्तु तेषां कृते लापरवाहीपूर्वकं कचरान् क्षिप्तुं अनुमतिः नास्ति। अधुना एव लाओशान-दृश्यक्षेत्रं गतः एकः पर्यटकः जिमु-न्यूज-सञ्चारमाध्यमेन अवदत् यत् लाओशान-दृश्यक्षेत्रे तत्क्षणिक-नूडल्स्-विक्रयणं कुर्वन्तः बहवः व्यवसायाः सन्ति ।

शान्क्सी हुआशान् दर्शनीयक्षेत्रस्य कर्मचारीः अवदन् यत् पर्यटकानां स्वकीयानि तत्क्षणिकनूडल्स्, स्वयमेव तापितं भोजनं च आनेतुं निषिद्धं नास्ति, परन्तु उष्णजलं व्यापारिभिः विक्रीयते।

सिचुआन्-प्रान्तस्य लेशान्-नगरस्य माउण्ट् एमेई-दृश्यक्षेत्रस्य कर्मचारीः अपि जिमु-न्यूज-सञ्चारकर्तृभ्यः अवदन् यत् पर्यटकाः स्वस्य तत्क्षणिक-नूडल्स्-इत्येतत् दृश्यक्षेत्रे आनेतुं शक्नुवन्ति, तत्क्षणिक-नूडल्स्-निर्माणार्थं च उष्णजलं प्रदत्तं भवति