समाचारं

ताङ्ग शाङ्गजुन् - पाठ्यपुस्तकं प्राप्य रेखीयबीजगणितस्य कतिपयानि पृष्ठानि पठितवान् मम शिरः विशालः अस्ति।

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ सितम्बर् दिनाङ्के ताङ्ग शाङ्गजुन् इत्यनेन एकं भिडियो स्थापितं यत् आगामिसप्ताहे कक्षाः आरभ्यन्ते इति, पाठ्यपुस्तकानि सः स्वयमेव प्राप्तवान् इति। "पुस्तकानि पुनः छात्रावासं प्रति वहन्तु। पुस्तकानि अतीव भारवन्तः सन्ति।"

छात्रावासं प्रत्यागत्य सः रेखीयबीजगणितं पलट्य अवदत्, "पश्यामः रेखीयबीजगणितं कियत् कठिनम्। कतिपयानि पृष्ठानि पठित्वा मम शिरः भ्रमति।

अन्ते सः स्वस्य अध्ययनं सुष्ठु गमिष्यति इति आशां प्रकटितवान् ।

२१ सेप्टेम्बर् दिनाङ्के ताङ्ग शाङ्गजुन् इत्यनेन उक्तं यत् सः सहपाठिभिः सह सैन्यप्रशिक्षणं सम्पन्नवान्, सम्प्रति सः सुस्थितौ अस्ति ।

"मम जीवने प्रथमवारं विश्वविद्यालये पूर्णसैन्यप्रशिक्षणस्य अनुभवः अभवत्।" मासः ।

रूममेट् न बाधितुं विद्यालयात् बहिः एतत् लाइव प्रसारणं कृतम् । सः विनोदं कृतवान् यत् सैन्यप्रशिक्षणकाले प्रशिक्षकाः अपि तम् "जुन् भ्राता" इति आह्वयन्ति स्म, परन्तु सः "अहं किमपि विशेषं न करिष्यामि, केवलं सहपाठिभिः सह यत्र कर्तव्यं तत्र तिष्ठामि" इति वक्तुं उपक्रमं कृतवान्

सैन्यप्रशिक्षणं वस्तुतः कृषिकार्यवत् क्लान्तं नास्ति इति अपि सः अवदत् ।

पूर्वं निवेदितम्

ताङ्ग शाङ्गजुन् इत्यस्य जन्म १९८९ तमे वर्षे गोङ्गान् ग्रामे, शाङ्गसी काउण्टी, फाङ्गचेन्गाङ्ग सिटी, गुआंगक्सी झुआङ्ग स्वायत्तक्षेत्रे अभवत् ।

२००९ तः अहं अनेकवर्षेभ्यः क्रमशः महाविद्यालयप्रवेशपरीक्षां दत्तवान्। २०२४ तमे वर्षे दक्षिणचीनसामान्यविश्वविद्यालयस्य प्रकाशविद्युत्विज्ञानं अभियांत्रिकीविद्यालये सूचनाइञ्जिनीयरिङ्गस्य अध्ययनं कृतवान् ।

२००९ तमे वर्षे ताङ्ग शाङ्गजुन् प्रथमवारं स्नातकस्तरं प्राप्तुं असफलः भूत्वा महाविद्यालयप्रवेशपरीक्षायाः पुनरावृत्तिं कर्तुं चयनं कृतवान् । २०१३ तमे वर्षे अहं महाविद्यालये प्रवेशं प्राप्य सिङ्घुआ विश्वविद्यालये प्रवेशं कर्तुम् इच्छामि इति कारणेन नामाङ्कनं त्यक्तवान् । अस्मिन् काले चीनराजनीतिविज्ञानविधिविश्वविद्यालयः, ज़ियामेन्विश्वविद्यालयः, गुआङ्गक्सीविश्वविद्यालयः, चोङ्गकिङ्गविश्वविद्यालयः इत्यादिषु विश्वविद्यालयेषु प्रवेशितः, परन्तु तान् सर्वान् त्यक्त्वा पुनः अध्ययनं निरन्तरं कर्तुं निश्चितवान्।

२०२२ तमस्य वर्षस्य जुलैमासे ताङ्ग शाङ्गजुन् ५९७ इति स्कोरेन शङ्घाई जियाओ टोङ्ग विश्वविद्यालयस्य चिकित्साविद्यालये नर्सिंग् विद्यालये प्रवेशं प्राप्तवान् ।सः नामाङ्कनं न कृतवान् यतः तस्य प्रमुखः विषयः उपयुक्तः नासीत्

२०२३ तमस्य वर्षस्य जूनमासे ताङ्ग शाङ्गजुन् इत्यस्य लघु-वीडियो-मञ्चे २०२३ तमस्य वर्षस्य महाविद्यालयप्रवेशपरीक्षायाः स्कोरः ५९४ अंकाः इति घोषितम् ।

२०२३ तमस्य वर्षस्य जुलैमासे ताङ्ग शाङ्गजुन् चतुर्णां महाविद्यालयप्रवेशपरीक्षाप्रयोगेषु प्रवेशं न प्राप्तवान् यतः सः समायोजनस्य आज्ञापालनं न कर्तुं चयनं कृतवान् तथा च सः निवृत्तः अभवत् द्वितीयस्य आवेदनस्य कृते गुआंगक्सी-स्नातक-नियुक्तेः प्रथमः समूहः समाप्तः, ताङ्ग-शाङ्गजुन् च प्रथमं देयम् आवेदनपत्रं त्यक्तवान् महाविद्यालयानाम्, प्रमुखानां च न्यूनानां विकल्पानां कृते प्रवेशस्य पूर्तिं कर्तुं द्वितीयः अवसरः।

२०२४ तमे वर्षे सितम्बरमासे ताङ्ग शाङ्गजुन् दक्षिणचीनसामान्यविश्वविद्यालये अध्ययनं कृतवान् ।