समाचारं

नान्लिन्-शिक्षकाः छात्राः च ग्रीष्मकालीनग्रामीणसंशोधनकाले "बृहत्परिवर्तनानि" द्रष्टुं "लघुग्रामेषु" गतवन्तः

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव नानजिङ्ग्-वनविश्वविद्यालयस्य शिक्षकैः छात्रैः च परिपूर्णा बसयानं ज़्यूयान्-नगरस्य सर्वेक्षणस्य प्रथमं विरामस्थानं ज़ीएजिया-ग्रामं गता । ग्रामे प्रथमसचिवः वाङ्ग वेनवेई इत्यनेन महाविद्यालयस्य छात्रदलेन सह सम्पर्कं कृत्वा साक्षात्कारिणां व्यवस्थापनं कर्तुं सहायतां कर्तुं कर्मचारिणां ग्रिड् सदस्यानां च नेतृत्वं कृतम्, यत्र ग्रामस्य कार्यकर्तारः, ग्रामजनप्रतिनिधिः, बृहत् उत्पादकाः इत्यादयः आसन्, तथा च साक्षात्कारार्थिनः सक्रियरूपेण सहकार्यं कर्तुं मार्गदर्शनं कृतवान् सर्वेक्षणदत्तांशस्य प्रामाणिकता प्रामाणिकता च सुनिश्चित्य शोधक्रियाकलापाः प्रभावशीलतां सुनिश्चितं कुर्वन्ति, येन महाविद्यालयस्य छात्राणां दलं ग्राम्यक्षेत्रस्य विभिन्नपक्षेषु गहनतया अवगमनं कर्तुं शक्नोति। प्रश्नावलीं भर्तुं प्रक्रियायां ग्रिड्-कर्मचारिणः सर्वेक्षणं कर्तुं महाविद्यालयस्य छात्रदलेन सह गतवन्तः, ग्रामस्य वास्तविकस्थितेः परिचयं दत्तवन्तः, सर्वेक्षणस्य समये महाविद्यालयस्य छात्रदलेन सम्मुखीभूतानां समस्यानां उत्तरं दातुं वृद्धग्रामजनानां साहाय्यं कृतवन्तः, तथा च सुनिश्चितं कृतवन्तः यत्... सर्वेक्षणक्रियाकलापानाम् सुचारु प्रगतिः।
सम्पूर्णा प्रश्नावली कार्यस्य रोजगारस्य च, आयस्य उपभोगस्य च, बालशिक्षा, चिकित्सा तथा स्वास्थ्यसेवा, पेन्शनसुरक्षा, आवाससुरक्षा, पर्यावरणसंरक्षणम् इत्यादीनां विभागानां परितः शतशः प्रश्नेषु विभक्तम् अस्ति। ग्रामजनैः सह साक्षात्कारस्य प्रक्रियायां छात्राणां वास्तविकग्रामीणजीवनविवरणानां विषये पृष्टम् यथा "परिवारस्य वार्षिकं आयं किम्" "परिवारे वर्तमानकाले बृहत्तमाः व्ययः के सन्ति?" अनुभवः।
महाविद्यालयस्य छात्राणां कृते ग्रामीणक्षेत्रेषु शोधकार्यं कर्तुं अतीव सार्थकं व्यावहारिकं कार्यम् अस्ति। शोधस्य माध्यमेन भवान् ग्रामीणक्षेत्रेषु वर्तमानस्थितेः समस्यानां च गहनबोधं प्राप्तुं शक्नोति तथा च सामाजिकदायित्वस्य भावः व्यावहारिकक्षमता च वर्धयितुं शक्नोति। तस्मिन् एव काले क्षिएजिया ग्रामसमितिः महाविद्यालयस्य छात्राणां दलं नियमितरूपेण ग्रामं गन्तुं आमन्त्रयति यत् ते पुनरागमनं शोधक्रियाकलापं च कुर्वन्ति येन ग्रामीणविकासप्रवृत्तिषु संयुक्तरूपेण ध्यानं दत्तं भवति तथा च ज़ीएजिया ग्रामस्य सर्वाङ्गविकासः प्रगतिः च प्रवर्तते। संवाददाता xue yiwen
प्रतिवेदन/प्रतिक्रिया