समाचारं

उच्चोच्चस्थानात् मलं क्षिपन् ! सम्पूर्णनिर्माणं dna परीक्षणम् : "शिट् मेकर" कः अस्ति ?

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"उच्च-उच्च-क्षेपण-वस्तूनि" पुनः पुनः निषिद्धाः सन्ति

सर्वेषां "शिरसा उपरि सुरक्षा" इति तर्जनं कृत्वा।

परन्तु कः चिन्तितवान् स्यात्

कश्चन उच्चैः ऊर्ध्वतः मलं क्षिप्तवान्💩

२१ सितम्बर् दिनाङ्के "स्वादयुक्तः" 🤮 इति विषयः उष्णसन्धानविषयः अभवत्

१७ सितम्बर

जियाङ्गसु-प्रान्तस्य कुन्शान्-नगरे एकः समुदायः

कश्चन उच्चस्थानात् मलं पातितवान्

प्रथमतलस्य एकस्य निवासीयाः गृहे भग्नः

तदनन्तरम्

सम्पत्ति विमोचन सूचना

कृपया यूनिट् इत्यस्मिन् सर्वेभ्यः निवासिनः अन्वेषणे सहकार्यं कर्तुं डीएनए परीक्षणं कर्तुं वदन्तु।

प्रासंगिकसूचनानाम् स्क्रीनशॉट् ऑनलाइन प्रसारितम्

स्रोतः प्राच्य जालम्

दवन न्यूज संवाददाता समुदायस्य सम्पत्तिप्रबन्धनकम्पनीया सह सम्पर्कं कृत्वा सम्बन्धितप्रभारी व्यक्तिः पुष्टिं कृतवान् यत्...डीएनए परीक्षणस्य सूचना सम्पत्तिप्रबन्धनकम्पनीद्वारा जारीकृता।

अस्य विषयस्य प्रतिक्रियारूपेण संवाददाता न्यायक्षेत्रे स्थितस्य वुसोङ्गजियाङ्ग-पुलिस-स्थानकस्य परामर्शं कृतवान्, परन्तु कर्मचारिणः प्रत्यक्षतया प्रतिक्रियां न दत्तवन्तः । कुन्शान्-नगरे यत्र एषः प्रदेशः अस्ति, तस्य टिङ्गलिन्-नगरप्रबन्धनकार्यालयस्य एकः कर्मचारी अवदत् यत् समुदाये ९,००० तः अधिकाः गृहाणि सन्ति, विशिष्टा स्थितिः अद्यापि स्पष्टा नास्ति, तदनन्तरं सत्यापितं भविष्यति।

एतादृशस्य आक्रोशजनकव्यवहारस्य विषये बहवः नेटिजनाः अवदन्"खतरनाकं घृणितम् च" "गन्धेन आर्द्रः भवितुं भयङ्करः"...

सः पुरुषः न केवलं चिकित्सालये स्थित्वा पिबति स्म, अपितु उच्चैः ऊर्ध्वतायां मद्यस्य शीशी अपि क्षिप्तवान्!

सेप्टेम्बरमासस्य आरम्भे शङ्घाई-नगरस्य मिन्हाङ्ग-मण्डलस्य एकस्य चिकित्सालयस्य एकः रोगीकाचस्य छतम् सहसा मद्यस्य पुटेन आहतम् अभवत् ।क्षणमात्रेण काचखण्डैः भूमिः आवृता, परन्तु दिष्ट्या कश्चन अपि क्षतिं न प्राप्नोत् ।

सार्वजनिक-वीडियो-समीक्षां कृत्वा पुलिसैः स्थानं ज्ञातम्चिकित्सालयस्य ८ तलस्य वार्डे रोगी फू।ततः फू मौ स्वीकृतवान् यत् सः तस्मिन् प्रातःकाले तण्डुलमद्यस्य एकं पुटं क्रेतुं सुविधाभण्डारं गतः ।पिबन् सः वैद्येन आविष्कृतः इति भीतः आसीत्, अतः सः ८ तलस्य खिडक्याः बहिः पुटं क्षिप्तवान् ।सम्प्रति फू मौ...उच्चोच्चतः वस्तुनिक्षेपणस्य शङ्कापुलिसैः कानूनानुसारं आपराधिकप्रवर्तनपरिहाराः कृताः ।

उच्चस्थानात् क्षिप्तः कचरा एकस्य राहगीरस्य शिरसि आहतवान्, येन समुदायस्य निवासिनः चिन्ताम् उत्पन्नवन्तः

अद्यतने, गुइक्सी-नगरं, जियाङ्गक्सी-प्रान्तेसमुदाये विद्युत्साइकिलयानं गच्छन् एकः निवासी उपरितः क्षिप्तेन कचरेण आहतः।यद्यपि सः तदा सुरक्षाशिरस्त्राणं धारयति स्म तथापि तस्य शिरः अद्यापि क्षतिग्रस्तम् आसीत्किञ्चित् आघातः, २.दिष्ट्या सः कुशलः अस्ति। वार्ता बहिः आगत्य समुदायस्य निवासिनः स्वस्य सुरक्षायाः चिन्ताम् अनुभवन्तः सम्पत्तिप्रबन्धनाय स्थितिं निवेदितवन्तः, ततः तेन साहाय्यार्थं पुलिसं आहूतवान्

स्रोतः - बीजिंग दैनिक

आह्वानं प्राप्य पुलिसैः डीएनए-सूचनायाः परिचयार्थं न्यायिकपरिचयकेन्द्रं प्रति कचरा प्रेषितः।नमूनाकरणाय तुलनायै च सर्वेभ्यः निवासिनः डीएनए-सूचनाः अपि संग्रहयामः ।तत्सह, ये स्वेच्छया स्वअपराधं स्वीकुर्वन्ति, सत्यं च स्वीकुर्वन्ति, ते समर्पणं कुर्वन्ति, तेषां कृते लघुतरं न्यूनीकृतं वा दण्डं दातुं शक्यते इति निवासिनः सूचिताः भवन्ति

स्रोतः - बीजिंग दैनिक

परेण दिने प्रातःकाले एकः पुरुषः आत्मसमर्पणं कृतवान् ।सम्प्रति जनसुरक्षाअङ्गेन सः पुरुषः गृहीतः अस्तिविधिनानुसारं अपराधिकप्रवर्तनपरिहारं कुर्वन्तु,प्रकरणस्य अग्रे अन्वेषणं क्रियते।

उच्चोच्छ्रायपरवलय इति किमर्थं उच्यते

"अप्रत्याशित आपदा"?

२५ तमे तलतः तरबूजचर्मस्य एकः खण्डः क्षिप्तः आसीत्

प्रभावः पर्याप्तः अस्तिमृत्योः कारणम्

१५ तमे तलतः रिक्तं डब्बा क्षिप्तम् आसीत्

शक्नोतिकपालं भग्नं कुरुत

८ तलतः एकं अण्डं पातितम् आसीत्

तत्भग्न शिरोभागः

……

उच्च-उच्चतायाः प्रक्षेप्यस्य घातकता

अवश्यं न्यूनानुमानं न कर्तव्यम्

यद्यपि बहवः वस्तूनाम् अधिकं भारं न भवति तथापि उच्चस्थानात् पातितस्य लघुबलधारकक्षेत्रस्य कारणेन उत्पद्यमानः दाबः अत्यन्तं अधिकः भवति अतः उच्चेषु वस्तुषु क्षेपणं सुलभम् अस्तिगम्भीरं चोटं मृत्युमपि वा जनयति।

चीनगणराज्यस्य आपराधिककानूनस्य अनुच्छेदः २९१ अस्ति यत् यदि भवनेभ्यः अन्येभ्यः उच्चेभ्यः ऊर्ध्वस्थानेभ्यः वा वस्तूनि क्षिप्यन्ते, परिस्थितयः च गम्भीराः सन्ति तर्हिएकवर्षात् अधिकं न भवति इति नियतकालीनकारावासः, आपराधिकनिरोधः वा सार्वजनिकनिरीक्षणं वा, दण्डः अपि वा केवलं वा दण्डितः भविष्यति।

"शिरस्य उपरि सुरक्षा" कथं रक्षितव्या ?

नियमितरूपेण गुप्तसंकटानाम् अवलोकनं कुर्वन्तु

द्वारस्य खिडकीयाः च धारस्य पेचकाः खिडकीचतुष्कोणाः चशिथिलीकरणं वा पतनं वा अस्ति वा;बाह्यः खिडकीकाचःविकृतं वा स्फुटितं वा शिथिलं वा;बालकनी लम्बमानवस्तूनिकिं शिथिलम् अस्ति ?वनस्पतयः, पुष्पघटाः रोपणम्पतनस्य जोखिमः अस्ति वा इति प्रतीक्ष्यताम्।

चेतावनीचिह्नानि पश्यन्तु

क्षतिं परिहरितुं ऊर्ध्वतः पतितवस्तूनाम् अनेकाः भयानकाः क्षेत्राणि स्थापितानि सन्तिचेतावनीचिह्नानि, २.एतत् चिह्नयुक्तेषु क्षेत्रेषु गच्छन् भवन्तः अधिकं ध्यानं दातव्यम् ।

पुरातन-बुलेटिन-फलकात्, विज्ञापनफलकात् च दूरं तिष्ठन्तु

विज्ञापनफलकानां समीपे वा अधः वा न तिष्ठन्तु, विज्ञापनफलकानां पतनं वा पतनं वा चोटं न जनयितुं वा विज्ञापनफलकानां उपरि अवलम्बन्ते ।

उच्चैः भवनेभ्यः सावधानाः भवन्तु

उच्च-उच्चभवनानि गच्छन्ते सति ध्यानं ददातु।शीघ्रं गच्छतु।उच्चोच्चतः पतन्तः वस्तूनिप्रक्षेपवक्रं प्रायः परवलयम् अस्ति, भित्तिसमीपे गच्छति ।आहतस्य सम्भावना तुल्यकालिकरूपेण न्यूना भवति ।

वायुयुक्तेषु वर्षायुक्तेषु च दिनेषु अधिकं ध्यानं ददातु

प्रचण्डवायुषु, प्रचण्डवृष्टौ च उच्चैः ऊर्ध्वतः पतन्तः पदार्थाः प्रवणाः भवन्ति । अस्मिन् समये भवितुमर्हतिवृद्धभित्तियुक्तानि भवनानि, अव्यवस्थालम्बितवस्तूनि, विज्ञापनफलकानि च परिहरन्तु ।दुर्घटनानां परिहाराय ।

ऊर्ध्वतः पतित्वा कस्यचित् क्षतिं करोति चेत् किं कर्तव्यम् ?

तत्क्षणं 120 डायलं कुर्वन्तु

पुलिसं आह्वयन् भवन्तः आहतक्षेत्रं निर्धारयन्तु, आहतः व्यक्तिः जागृतः अस्ति वा, स्वतन्त्रतया गन्तुं समर्थः अस्ति वा इति अवलोकनं कुर्वन्तु । यदि आहतः व्यक्तिः गन्तुं न शक्नोति तर्हि क्षतिग्रस्तस्य मेरुदण्डं न उत्थापयितुं पक्षाघातं च न भवेत् इति अवश्यं न उत्थापयन्तु

आहतस्य शिरः इच्छया न कम्पयेत्

यदि भवन्तः मस्तिष्कस्य आघातेन सह अचेतनं व्यक्तिं सम्मुखीभवन्ति तर्हि आहतस्य शिरः कम्पयित्वा जागृतुं न प्रयतन्ते तस्य स्थाने आहतस्य स्कन्धं टङ्कयन्तु तथा आहतस्य कर्णे आह्वानं कुर्वन्तु यदि आहतस्य मुखस्य किमपि विदेशीयं वस्तु अस्ति। तत् स्वच्छं कृत्वा निष्कास्य वायुमार्गः स्निग्धः भवतु।

आहतस्य अस्थिभङ्गः अस्ति वा इति पश्यन्तु

यदि क्षतिग्रस्तः स्थातुं वा चलितुं वा समर्थः अस्ति तर्हि अस्थिभङ्गाः सन्ति वा इति पश्यन्तु । यदा पृष्ठपार्श्वं भग्नं भवति तदा रक्षणार्थं सम्पूर्णं वक्षःस्थलं वस्त्रेण वा पट्टिकायाः ​​वा वेष्टनं करणीयम्, यदा अङ्गस्य अस्थिः भग्नः भवति तदा भङ्गस्थानं गत्ताभिः, वस्त्रपट्टिकाभिः च स्थापनीयम्

तत्रैव विदेशीयवस्तूनि न बहिः आकर्षयन्तु

यदि क्षतिग्रस्तस्य शरीरे तीक्ष्णं वस्तु प्रविष्टं भवति तर्हि व्रणात् अधिकं रक्तस्रावं निवारयितुं विदेशीयं वस्तु तत्रैव न बहिः आकर्षयन्तु सम्यक् उपायः अस्ति यत् व्रणस्य परितः वस्त्रादिवस्त्रस्य उपयोगेन तस्य स्थापनं करणीयम्, ततः चिकित्सायाः कृते पट्टिका करणीयम् ।

उच्चस्थानात् वस्तुनिक्षेपणेन परेषां, अस्माकं च हानिः भवति

अवसरं मा गृहाण

स्रोतः:राष्ट्रीय आपत्कालीन प्रसारण

प्रतिवेदन/प्रतिक्रिया