समाचारं

यान्हुआई, यान्झोउ च एकत्र फलानां उत्सवम् आचरन्ति, यत्र एकस्मिन् मञ्चे ३० तः अधिकाः द्राक्षाफलाः स्पर्धां कुर्वन्ति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

22 सितम्बर् दिनाङ्के चीनी कृषक फसल महोत्सवः यांकिङ्ग्-मण्डलस्य झाङ्गशानिङ्ग्-नगरे विश्व-अङ्ग्रेज-एक्स्पो-उद्याने उद्घाटितः , हेबेइ, एकत्र फलानां उत्सवम् आचरति स्म ।
तस्मिन् एव दिने बीजिंग-तिआन्जिन्-हेबेई-विलम्बेन पक्वं द्राक्षाफलस्य प्रतियोगिता आयोजिता आसीत्, बीजिंग-तिआन्जिन्-हेबेइ-नगरात् ४३ प्रमुखाः द्राक्षा उत्पादकाः व्यावसायिकसहकारिणः च ३० तः अधिकानां प्रजातीनां १०३ विलम्बेन पक्वाः द्राक्षाफलस्य नमूनानि आनयन्ति स्म रूप-रस-वजन-शर्करा-सामग्री इत्यादिषु विशेषज्ञैः व्यापकमूल्यांकनानन्तरं बहुविधाः स्वर्णपुरस्काराः प्रदत्ताः ।
"गुइशुई क्षियाङ्गटियन नक्शा" तथा "गुइशुई क्षियाङ्गटियन" इति लघुकार्यक्रमाः आधिकारिकतया विमोचिताः । "गुइशुई सुगन्धितनक्शा" पर्यटकानाम् सहजतया यांकिङ्ग्-मण्डलस्य सांस्कृतिकपर्यटन-अनुसन्धान-वृत्तं द्रष्टुं शक्नोति, यत्र बडालिंग्-महाप्राचीरं, योङ्गनिङ्ग-प्राचीन-नगरं, चतुर्-ऋतु-पुष्प-सागरं, बैली-लैण्डस्केप-गैलरी, लॉन्गकिङ्ग्-गॉर्ज-इत्यादीनि प्रसिद्धानि दर्शनीयस्थानानि पर्यटनस्थलानि च सन्ति अनेकाः स्थानीयवृक्षाः, फलानि, पुष्पाणि, तृणानि, मधुमक्खी च, तथा च पर्यटकानाम् यात्राकार्यक्रमस्य योजनां कर्तुं सुविधायै दर्शनीयस्थलानां विस्तृतपरिचयः, भ्रमणस्य उत्तमसमयस्य निर्देशाः, नौकायानसेवाः च प्रददति "गुइशुई क्षियाङ्गटियन" लघुकार्यक्रमः यान्किङ्ग्-मण्डले वन-फल-उत्पादानाम् एकः राष्ट्रव्यापी शॉपिंग-मञ्चः अस्ति ।
तस्मिन् एव दिने द्वितीयगृहबागवानीकार्निवलस्य यांकिङ्गशाखा एकत्रैव उद्घाटिता, नूतनानां उच्चगुणवत्तायुक्तानां च पुष्पाणां चकाचौंधं जनयति स्म, यांकिङ्गस्य विशेषतायुक्ताः कुम्भितसेबाः च परस्परं स्पर्धां कृतवन्तः, येन उद्याननिर्माणस्य नूतनप्रवृत्तिः प्रदर्शिता
प्रतिवेदन/प्रतिक्रिया