समाचारं

"कार-मुक्त-दिवसः" "फसल-उत्सवः" मिलति, राजधानीयां युवानः "फसल-उत्सवम्" आयोजयितुं हरितवर्णं गच्छन्ति।

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ सितम्बर् दिनाङ्कः "विश्वकारमुक्तदिवसः" सप्तमः "चीनीकृषकाणां फसलमहोत्सवः" च । बीजिंग-नगरीय-युवा-लीग-समित्याः, राजधानी-सभ्यता-कार्यालयस्य, नगरपालिका-परिवहन-आयोगस्य, नगरपालिका-उद्यान-प्रबन्धन-केन्द्रस्य च मार्गदर्शनेन ३०० तः अधिकाः बीजिंग-युवकाः पदाति-साइकिल-यानेन च "फसल-उत्सवस्य" उत्सवं कर्तुं एकत्र एकत्रिताः आसन् तस्मिन् एव दिने बीजिंगयुवासेवाकेन्द्रेण अन्यैः यूनिटैः च डैक्सिङ्गमण्डले "३५१०" बीजिंगयुवाहरितयात्राप्रवर्धनप्रचारप्रचारक्रियाकलापस्य आयोजनं कृतम्, हरितविकासे ग्रामीणपुनरुत्थानतत्त्वानां प्रविष्टिः कृता
"3510 एक्शन" "3 किलोमीटर् पादचालनस्य, 5 किलोमीटर् सायकलयानस्य, 10 किलोमीटर् बसस्य मेट्रोयानस्य च, दीर्घदूरस्य हरितवाहनस्य च" हरितयात्रासंकल्पना अस्ति यस्य वकालतम् बीजिंगनगरपालिकयुवालीगसमित्या कृता यत् यातायातस्य दबावं न्यूनीकर्तुं... राजनगर। अधुना "३५१० एक्शन्" न्यूनकार्बन, स्वास्थ्यं, सुविधा, सभ्यता इत्यादिभिः बहुभिः अर्थैः सम्पन्नं भवति, बहुसंख्यकयुवकैः नागरिकैः च सक्रियरूपेण अभ्यासिता जीवनशैली अभवत्
आयोजनस्य समये युवानः पादचारेण, सायकलयानेन, अन्यैः पद्धत्या बीजिंग-नगरस्य आकर्षक-शरद-दृश्येषु निमग्नाः अभवन् । आयोजकाः "हरिद्रा बीजिंग, सामञ्जस्यपूर्णयातायातः, सुखी परिवारः" इति विषयेण यातायातसुरक्षाव्याख्यानमपि आयोजितवन्तः, सभ्ययातायातस्य सुरक्षितयातायातस्य च वकालतम्, राजधानीयुवानां च हरितयात्रायाः सभ्ययात्रायाः च अवधारणानां सक्रियरूपेण अभ्यासं कर्तुं, हरितस्य च संवर्धनं कर्तुं च नेतृत्वं कृतवन्तः तथा न्यूनकार्बनयुक्ताः जीवनाभ्यासाः। "विश्वकार-मुक्त-दिवसस्य" सङ्गमेन युवानां कृते हरित-यात्रा-सुविधा-निर्माण-परिणामानां विषये प्रचार-प्रदर्शनं द्रष्टुं हरित-यात्रा-प्रचार-वीडियो-दर्शनार्थं च आयोजनं कृतम्
आयोजनस्य कालखण्डे युवानः बीजिंग-यातायात-सुरक्षा-प्रचार-शिक्षा-आधारस्य अपि भ्रमणं कृतवन्तः, अनुकरण-अनुभवानाम् माध्यमेन तेषां सुरक्षायाः महत्त्वं गभीरं अनुभूतम्। युवानः सर्वे अवदन् यत् यातायातनियमानाम् पालनम् स्वजीवनरेखायाः रक्षणम् एव। बीजिंग-नगरस्य युवानः इति नाम्ना अस्माभिः यातायात-नियमानाम् अनुपालनं करणीयम्, सभ्ययात्रायाः अभ्यासकाः च भवेयुः |
२२ सितम्बर् दिनाङ्कः शरदस्य विषुवः सप्तमः "चीनीकृषकाणां फसलमहोत्सवः" च अस्ति । आयोजनस्थले डैक्सिङ्ग-युव-लीग-समित्या ग्रामीणपुनर्जीवन-कृषि-पार्श्व-उत्पादानाम् प्रदर्शनी-विक्रय-क्षेत्रम् अपि स्थापितं, यत्र डक्सिङ्ग-नगरस्य हुआङ्गगुआन-नाशपाती, "जिनबाहुआङ्ग" इत्यादीनि विशेष-कृषि-उत्पादाः प्रदर्शिताः, येन उत्तम-फसलस्य उत्सवस्य वातावरणं निर्मितम् युवानः तस्य स्वादनार्थं त्वरितम् आगत्य डक्सिङ्गस्य कृषिजन्यपदार्थानाम् प्रशंसाम् अकरोत् । सर्वे अवदन् यत् क्रयणं समर्थनम् अस्ति, ग्राम्यपुनरुत्थानाय तेषां भागः अवश्यं कर्तव्यः इति।
अस्मिन् वर्षे आरम्भात् बीजिंगनगरपालिकायुवालीगसमितिः, बीजिंगयुवासेवाकेन्द्रं च बीजिंग, तियानजिन्, हेबेई इत्येतयोः समन्वितविकासस्य १० वर्षाणि पूर्णानि, बीजिंगमध्यक्षस्य विश्वरूपेण सफलप्रयोगः इत्यादिषु विषयेषु केन्द्रीकृताः सन्ति धरोहरस्थलम्।हरितस्य न्यूनकार्बनविकासस्य च अवधारणां जनानां हृदयेषु गभीररूपेण जडितुं प्रवर्तयन्तु, येन "सर्वः हरितजीवनस्य अभ्यासं करोति, सर्वे सभ्यसंकल्पनाः प्रसारयन्ति" इति सामाजिकसहमतिः भवति।
प्रतिवेदन/प्रतिक्रिया