समाचारं

हाङ्गकाङ्ग-तारक-फुटबॉल-दलस्य ज़ाओझुआङ्ग-नगरस्य यात्रा : परिवारस्य देशस्य च भावनानां प्रदर्शनं कृत्वा रक्तजीनस्य उत्तराधिकारः

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य २२ दिनाङ्के गहन-रक्त-इतिहासस्य ज़ाओझुआङ्ग-नगरे विशेषातिथिनां समूहस्य स्वागतं कृतम्-हाङ्गकाङ्ग-तारक-फुटबॉल-दलस्य । उच्चसम्मानेन परिपूर्णाः ते ज़ाओझुआङ्ग-रेलवे-गुरिल्ला-स्मारकस्य समीपम् आगत्य पुष्प-टोकरीं स्थापयित्वा, रेलवे-गुरिल्ला-स्मारकभवनं गतवन्तः, व्यावहारिक-क्रियाभिः स्वपरिवारस्य देशस्य च विषये स्वभावनाः प्रदर्शयन्तः, रक्त-जीनस्य उत्तराधिकारं च प्राप्तवन्तः
प्रातःकाले प्रकाशस्य तेजः रेलवेगुरिल्लास्मारकस्य उपरि पतितः, सुवर्णप्रकाशः च तस्य भव्यस्य ऐतिहासिकस्य अध्यायस्य कथां कथयति इव आसीत् हाङ्गकाङ्ग-स्टार-फुटबॉल-दलस्य सदस्याः वर्दीधारिणः, मुखयोः गम्भीर-अभिव्यक्तयः च शनैः शनैः स्मारकं प्रति गतवन्तः । गम्भीरवातावरणे दलस्य सदस्याः सावधानीपूर्वकं स्वपट्टिकाः व्यवस्थितवन्तः, गभीरं प्रणामं कृत्वा, रेलमार्गगुरिल्लानां नायकानां कृते सर्वोच्चसम्मानं च दत्तवन्तः
पुष्पटोकरीस्थापनसमारोहस्य सफलसमाप्तेः अनन्तरं प्रसिद्धाः जनाः रेलवेगुरिल्लास्मारकभवनं गतवन्तः । संग्रहालये पदानि स्थापयित्वा एव इतिहासस्य गौरवं अनुभवितुं शक्यते । बहुमूल्याः ऐतिहासिकाः छायाचित्राः कथाभिः पूर्णाः सांस्कृतिकाः अवशेषाः च जापानविरोधीयुद्धकाले रेलवेगुरिल्लानां वीरकर्मणां सजीवरूपेण पुनरुत्पादयन्ति दलस्य सदस्याः भाष्यकारस्य व्याख्यानं सावधानतया शृण्वन्ति स्म, यथा ते कालान्तरं गत्वा युद्धग्रस्तवर्षेषु प्रत्यागतवन्तः ते वा स्थगित्वा ध्यानं कृतवन्तः, अथवा मन्दस्वरैः संवादं कुर्वन्ति स्म, रेलमार्गस्य गुरिल्लायोद्धानां शौर्यं, प्रज्ञां, धैर्यं च दृष्ट्वा अतीव भावविह्वलाः अभवन्
भ्रमणकाले हाङ्गकाङ्ग-स्टार-फुटबॉल-दलस्य सदस्याः रेलवे-गुरिल्ला-दलस्य वीर-कर्मणा अतीव भावविह्वलाः इति व्यक्तवन्तः ते गभीरं अवगच्छन्ति यत् परिवारस्य देशस्य च भावनाः निःस्वार्थसमर्पणं उत्तरदायित्वं च सन्ति, रक्तजीनः च चीनीयराष्ट्रस्य बहुमूल्यं आध्यात्मिकं धनम् अस्ति। सार्वजनिकव्यक्तित्वेन ते एतां भावनां व्यापकजनपरिधिं प्रति प्रसारयितुं दायित्वं स्कन्धे वहन्ति, येन अधिकाः जनाः इतिहासं स्मर्तुं शान्तिं च पोषयितुं शक्नुवन्ति
हाङ्गकाङ्ग-स्टार-फुटबॉल-दलस्य ज़ाओझुआङ्ग-नगरस्य यात्रा न केवलं इतिहासस्य स्मृतिः श्रद्धांजलिः च, अपितु परिवारस्य देशस्य च भावनानां, रक्तजीनस्य च प्रदर्शनं, उत्तराधिकारः च अस्ति तेषां कार्याणि अधिकान् जनान् इतिहासे ध्यानं दातुं, मातृभूमिं प्रेम्णा, चीनीयराष्ट्रस्य महत् कायाकल्पं साक्षात्कर्तुं च परिश्रमं कर्तुं प्रेरयिष्यन्ति।
आव्हानैः अवसरैः च परिपूर्णे अस्मिन् युगे अस्माभिः इतिहासं स्मर्तव्यं, रक्तजीनस्य उत्तराधिकारः प्राप्तव्यः, अस्माकं परिवारस्य देशस्य च भावनाः दर्शयितव्याः |. आवाम् हाङ्गकाङ्ग-तारक-फुटबॉल-दलं आदर्शरूपेण गृहीत्वा व्यावहारिक-क्रियाभिः देशभक्ति-भावनायाः अभ्यासं कुर्मः, उत्तम-मातृभूमि-निर्माणे स्वस्य सामर्थ्यं च योगदानं कुर्मः |.
प्रतिवेदन/प्रतिक्रिया