2024-09-22
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशेषु संचारमाध्यमेषु उक्तं यत् यूरोपस्य संकुचिते वाहनविपण्ये अधिकं प्रतिस्पर्धां कर्तुं प्रयतमाना फोक्सवैगेन् जर्मनीदेशे ३०,००० जनान् परित्यक्तुं शक्नोति। तेषु फोक्सवैगन-संस्थायां सर्वाधिकं परिच्छेदं कृत्वा विभागः अनुसन्धान-विकास-विभागः अस्ति
अधुना यावत् फोक्सवैगनसमूहः षट् जर्मनकारखानैः सह हस्ताक्षरितान् बहुविधश्रमसम्झौतान् "उन्मूलयति", यस्य अपि अर्थः अस्ति यत् अस्य सम्झौतेः रक्षणं केवलं आगामिवर्षस्य मध्यभागपर्यन्तं स्थास्यति, न तु पूर्वं घोषितवत् २०२९ तमवर्षपर्यन्तं
उद्यमसमूहेन एतदपि उक्तं यत् फोक्सवैगन-यात्रीकार-ब्राण्ड्-इत्यस्य २०२६ तमे वर्षे १० अरब-यूरो-रूप्यकाणां व्यय-बचनां प्राप्तुं आवश्यकता वर्तते ।
केषाञ्चन अन्तःस्थानां मते फोक्सवैगन-समूहस्य अन्तः एकः सभा आयोजिता अस्ति, अतः बेल्जियम-देशः पूर्णतया निरुद्धः भवितुम् अर्हति ।ऑडीकारखानम् अपि च ओस्नाब्रुक्-नगरस्य फोक्सवैगन-कारखानम् । तदतिरिक्तं ब्रुसेल्स्-नगरस्य ऑडी-कारखानम् अपि आधिकारिकरूपेण बन्दीकरणस्य पुष्टिं कृतवती अस्ति ।