समाचारं

हिजबुल-सङ्घः इजरायल्-देशे रॉकेट-प्रहारं कृतवान्, इजरायल्-देशः लेबनान-देशे ४००० किलोग्राम-भारस्य विमान-बम्ब-प्रहारं कृतवान्!

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायल-लेबनान-हिजबुल-सङ्घयोः युद्धं यथा यथा तीव्रं भवति तथा तथा अमेरिकी-विदेशविभागः सर्वेभ्यः अमेरिकन-जनानाम् आह्वानं करोति यत् ते लेबनान-देशे कुत्रापि न सन्ति चेत्, तत्क्षणमेव लेबनान-देशात् निर्गन्तुं

रविवासरे प्रातः १:१० वादने उत्तरइजरायलदेशे हाइफा, नासरत, अफुला, निम्नगलीलप्रदेशे च परितः सायरनस्य ध्वनिः अभवत् । उत्तरे यज्रेल् उपत्यकायाः ​​नगरेषु हिजबुल-सङ्घः न्यूनातिन्यूनं १० क्षेपणानि प्रहारयतिइजरायल्जनाः भूमिगतबङ्कर्-मध्ये निगूढाः आसन् ।

अक्टोबर्-मासे युद्धस्य आरम्भात् इजरायल्-देशे हिज्बुल-सङ्घस्य बृहत्तमः दीर्घदूरपर्यन्तं क्षेपणास्त्र-आक्रमणः आसीत्, दक्षिण-लेबनान-देशे अपराह्णे सायं च idf-युद्धविमानैः आक्रमणानां श्रृङ्खला कृता

इजरायलस्य बृहत्तमः वायुसेनास्थानकं रमत डेविड् आक्रमणं कृतवान्, ततः हाइफा, नासरत, अफुला, मिग्डाल् हेमेक् च इत्यत्र सचेतनाः कृताः ।

तस्मिन् भिडियायां वायुरक्षाबलाः कार्यरताः दृश्यन्ते स्म, परन्तु बहवः क्षेपणास्त्राः स्वलक्ष्यं प्रहारितवन्तः स्यात् ।

इजरायलस्य मीडिया केन् इत्यस्य अनुसारं नासरतनगरे रॉकेट् अवतरत्, नगरस्य अन्यत्र आक्रमणेन अग्निः अपि अभवत् । इजरायलस्य रक्षामन्त्रालयेन उक्तं यत् अस्मिन् आक्रमणे कोऽपि क्षतिः न अभवत् ।

सामाजिकमाध्यमेषु हिजबुल-सङ्घस्य च समाचाराः उक्तवन्तः यत् हाइफा-नगरस्य समीपे रमत-दाविड्-वायुस्थानकस्य परितः विस्फोटाः श्रूयन्ते ।

हिजबुल-सङ्घस्य सम्बद्धः लेबनान-माध्यमः "अल् हदाथ्" इति वृत्तान्तः अस्ति यत् हिजबुल-सङ्घः हाइफा-देशे, उपरि-गलीली-क्षेत्रे च १०० रॉकेट्-प्रहारं कृतवान्, परन्तु इजरायल्-रक्षा-सेनाभिः केवलं १० रॉकेट्-प्रहारः कृतः इति उक्तम् इति

इजरायलस्य चिकित्साकर्मचारिणां मते ६० वर्षीयः एकः पुरुषः अवरोधनानन्तरं शरापेनेल्-इत्यनेन आहतः अभवत्, तस्य च अत्यल्पाः चोटाः अभवन् ।

हिजबुल-सङ्घः लेबनान-सीमायाः प्रायः ५० किलोमीटर् दूरे इजरायल-वायुसेनायाः रमत- डेविड्-वायुसेनास्थानकं लक्ष्यं कृत्वा अस्य क्षेपणास्त्र-आक्रमणस्य उत्तरदायित्वं स्वीकृतवान्

ततः पूर्वं शनिवासरे इजरायल-रक्षासेना लेबनानदेशे प्रायः ११० हिजबुल-लक्ष्याणां विरुद्धं रॉकेट्-प्रक्षेपणसहितं वायु-आक्रमणस्य तरङ्गं कृतवती

रात्रौ इजरायल्-देशेन लेबनान-देशे अन्यत् बृहत्-प्रमाणेन वायु-आक्रमणं कृतम्, यत्र ४,००० किलोग्राम-भारः...विमानबम्बःविस्फोटस्य तत्क्षणिकक्षणस्य भिडियो अन्तर्जालमाध्यमेन प्रकाशितः।

इजरायलस्य अन्तिमः आक्रमणः शनिवासरे अपराह्णे दक्षिणे लेबनानदेशे युद्धविमानैः केचन १८० लक्ष्याणि आहत्य इजरायलविरुद्धं आक्रमणं कर्तुं सज्जाः सहस्राणि रॉकेटप्रक्षेपकाः नष्टाः अभवन् इति आईडीएफ-संस्थायाः सूचना अस्ति

आईडीएफ-प्रवक्ता रियर एड्मिरल् डैनियल हगारी शनिवासरे रात्रौ पत्रकारसम्मेलने अवदत् यत् तस्मिन् दिने आईडीएफ-सङ्घटनेन हिजबुल-सङ्घस्य ४०० तः अधिकेषु रॉकेट-प्रक्षेपकेषु आक्रमणं कृतम्।

उत्तरे निवासिनः कृते गृहमोर्चा-कमाण्डेन जारीकृतानां नवीनतम-निर्देशानुसारं कार्य-शैक्षिक-क्रियाकलापाः केवलं तेषु स्थानेषु एव कर्तुं शक्यन्ते यत्र पर्याप्तं आश्रयं समीपे अस्ति, समये च तत्र गन्तुं शक्यते।