समाचारं

२००० तमे दशके जन्म प्राप्य द्वौ पुरुषौ यातायातपुलिसस्य अभिनयं कृत्वा चौराहे "कारस्य जाँचं कृत्वा" निरुद्धौ अभवताम्

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ सितम्बर् दिनाङ्के रेड स्टार न्यूजस्य संवाददाता युन्नान प्रान्ते झाओटोङ्ग् पुलिसात् ज्ञातवान् यत् "नकली यातायातपुलिसः" किआओ चेन् च, येषां पूर्वं झाओटोङ्ग् नगरे यान्जिन् काउण्टी पुलिसेन अपराधं कर्तुं सुरागं प्राप्तुं सूचना जारीकृता आसीत्, आपराधिकरूपेण निरुद्धाः समीक्षायाः अभियोजनाय च स्थानान्तरिताः सन्ति। द्वौ संदिग्धौ क्रमशः २१, २२ वर्षीयौ, युन्नानप्रान्तस्य झाओटोङ्ग्-नगरे यान्जिन्-मण्डलस्य दोषा-नगरे बेरोजगारौ स्तः ।

▲यांजिन् पुलिस के अनुसार द्वयोः संदिग्धयोः छायाचित्रम्

रेड स्टार न्यूजस्य संवाददातारः अवलोकितवन्तः यत् सितम्बर् ३ दिनाङ्के यान्जिन् काउण्टी जनसुरक्षा ब्यूरो इत्यनेन "कियाओ तथा चेन् इत्यस्य नाटकस्य धोखाधड़ी च संदिग्धप्रकरणानाम् विषये सुरागस्य सार्वजनिकसङ्ग्रहस्य सूचना" जारीकृता, यत्र उक्तं यत् अस्मिन् वर्षे जुलैमासे यान्जिन् काउण्टी जनसुरक्षा ब्यूरो इत्यनेन यातायातपुलिसस्य रूपं कृत्वा धोखाधड़ीं कृत्वा प्रकरणं ज्ञातवान्, संदिग्धौ किआओ, चेन् च गृहीतौ। किआओ, पुरुषः, अक्टोबर् २००३ तमे वर्षे जन्म प्राप्य, डेङ्गताई सोसाइटी, शिमेन् ग्रामसमित्याः, दोषा टाउन, यान्जिन् काउण्टीतः अस्ति;

यान्जिन् काउण्टी जनसुरक्षाब्यूरो इत्यनेन ज्ञातं यत् : अस्मिन् वर्षे जुलाईमासस्य २ दिनाङ्के आपराधिकसंदिग्धौ किआओ चेन् च एकं श्वेतवर्णीयं पिकअप ट्रकं (लाइसेंस प्लेट् नम्बर: युन् सी qy618) लीजियावान्, झोन्घे टाउन, यांजिन् काउण्टी इत्यस्मिन् दशबा राजमार्गे चालितवन्तौ नाटकं कृत्वा यातायातपुलिसः "कारस्य जाँचं कर्तुं" २०२४ तमस्य वर्षस्य जुलै-मासस्य ४ दिनाङ्के अपराधिनः संदिग्धौ किआओ-चेन् च पुनः श्वेतवर्णीयं पिकअप-वाहनं यान्जिन्-मण्डलस्य शुइटियान्बा-नगरस्य यातायात-प्रकाशचतुष्पथं प्रति, गाओकियाओ-ग्रामस्य महुआङ्गशे-चतुष्पथं च "कार-परीक्षणाय" गतवन्तौ अस्मिन् काले यदा ते हुआङ्गगेकाओ सीवेज ट्रीटमेण्ट् राजमार्गं गतवन्तः तदा ते एकं अनुज्ञापत्रं विना द्विचक्रिका मोटरसाइकिलं चालयन्तं दृष्टवन्तः (मोटरसाइकिलस्य उपरि त्रयः पुरुषाः च आसन्, चेन् च श्वेतवर्णीयं पिकअपं चालितवन्तौ कारः मोटरसाइकिलस्य अनुसरणं कृतवान् यदा ते हुआङ्गमाओजुई-नगरं प्राप्तवन्तः राजमार्गे त्रयः जनाः कारं त्यक्त्वा पलायितवन्तौ पश्चात् किआओ चेन् च मोटरसाइकिलं स्वकीयं गृहीतवन्तौ ।

यान्जिन् काउण्टी जनसुरक्षाब्यूरो इत्यस्य "सूचना" इत्यत्र उक्तं यत् "कियाओ-चेन्-योः सर्वेषां आपराधिकतथ्यानां सम्यक् अन्वेषणं कर्तुं, कानूनानुसारं अवैध-आपराधिक-क्रियाकलापानाम् उपरि दमनं कर्तुं, नियत-साक्ष्याणां व्यापकरूपेण संग्रहणार्थं च वयम् अधुना स्मः किआओ-चेन्-योः अवैध-अपराधयोः विषये सर्वेभ्यः वर्गेभ्यः सुरागं याचयन् किआओ-चेन्-योः वञ्चनं कृतवन्तः सर्वे नागरिकाः, तथैव स्वकारं परित्यज्य पलायितानां त्रयः जनाः समये एव जनसुरक्षा-अङ्गैः सह सम्पर्कं कुर्वन्तु, सहकार्यं च कुर्वन्तु स्वस्य अधिकारस्य हितस्य च प्रभावीरूपेण रक्षणार्थं अन्वेषणेन सह।"

घटनायाः अनन्तरं किआओ चेन् च कानूनानुसारं यान्जिन् काउण्टी जनसुरक्षाब्यूरो द्वारा आपराधिकरूपेण निरुद्धौ, समीक्षायै अभियोजनाय च स्थानान्तरितौ।

रेड स्टार न्यूजस्य संवाददाता लुओ मिन्