समाचारं

"चेङ्गडु-महिला भवनात् पतित्वा एकं राहगीरं मारितवती" इति घटना एकस्मिन् शॉपिङ्ग्-मॉल-मध्ये अभवत्: काच-छतः भग्नः अभवत्, सामान्यसमये बहु यातायातस्य न भवति इति नागरिकाः अवदन्

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर ज़ी माओ

चेङ्गडुनगरस्य वुहोउ जिलापुलिसस्य प्रतिवेदनानुसारं २१ सितम्बर् दिनाङ्के प्रायः १९:०० वादने कुजिन् वाण्डा प्लाजा इत्यत्र एकः व्यक्तिः पतित्वा मृतः। स्थले अन्वेषणं, निरीक्षणं, जनसाक्षात्कारं च कृत्वा आरम्भे निर्धारितं यत् लुओ (महिला, ३७ वर्षीयः, अस्य नगरस्य, यस्याः द्विध्रुवीविकारस्य चिकित्सालये चिकित्सा कृता, अद्यापि औषधं सेवते स्म) मृतः तस्मिन् दिने १९:४४ वादने ते वाण्डा प्लाजा इत्यस्य तृतीयतलस्य मञ्चे गार्डरेल् उपरि आरुह्य अधः द्वितीयतलं प्रति पतितवन्तः ते ली (महिला, ७० वर्षीयः, दक्षिणसिचुआन् प्रान्तस्य काउण्टीतः) आहतवन्तः । उत्तरद्वयं स्थले १२० उद्धारप्रयासानां असफलतायाः अनन्तरं मृतौ इति घोषितौ ।

२२ सितम्बर् दिनाङ्के प्रातःकाले जिमु न्यूज इत्यस्य संवाददातारः वुहौ-मण्डलस्य वाण्डा प्लाजा-नगरम् आगतवन्तः, यत्र एषा घटना अभवत् । संवाददाता घटनास्थले दृष्टवान् यत् यत्र लुओ पतितः तत्र तृतीयतलस्य बहिः मञ्चः आसीत् मञ्चस्य रक्षकरेखायाः क्षतिः नासीत् ।

पतनबिन्दौ गार्डरेल् इत्यत्र लक्ष्यताम्

तृतीयतलस्य द्वितीयतलस्य च मध्ये काचस्य छतम् अस्ति यत्र लुओ मृतः अभवत् तत्र भग्नतायाः कारणेन छतस्य क्षतिः अस्ति, यत् आच्छादितम् अस्ति, छतस्य परितः चेतावनी घेराबंदी अपि स्थापिता अस्ति

क्षतिग्रस्तं छतम् आच्छादितम् अस्ति

शॉपिङ्ग् मॉलस्य संचालनं न प्रभावितम्, अनेके उपभोक्तारः राहगीराश्च घेराद् बहिः पश्यितुं स्थगितवन्तः । घटनास्थले एकः नागरिकः पत्रकारैः सह उक्तवान् यत् एतस्य घटनां श्रुत्वा सः द्वयोः जनानां विषये अतीव दयां अनुभवति स्म, विशेषतः यतः राहगीराः अतीव निर्दोषाः आसन् "अत्र जनानां प्रवाहः केषाञ्चन अत्यन्तं समृद्धानां शॉपिंग मॉलानां तुलने बृहत् नास्ति" इति। एतादृशं किमपि भविष्यति इति मया न अपेक्षितम् आसीत्” इति ।

वुहोउ जिलापुलिसः अवदत् यत् सम्प्रति अनुवर्तनकार्यं अधिकं क्रियते।