समाचारं

डबल ओलम्पिकस्य राज्यस्वामित्वयुक्ताः उद्यमाः : अस्मिन् वर्षे प्रायः १८०० सांस्कृतिकक्रीडाक्रियाः भविष्यन्ति इति अपेक्षा अस्ति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ सितम्बर् दिनाङ्के शरदऋतुविषुवस्य समये २०२४ तमे वर्षे शरदकालीनसंस्कृतिक्रीडासाझेदारीसम्मेलने डबल ओलम्पिकराज्यस्वामित्वयुक्तः उद्यमः बीजिंगराज्यस्वामित्वयुक्तः सम्पत्तिनिगमः स्वस्य राष्ट्रियक्रीडाङ्गणं, राष्ट्रियतैरणकेन्द्रं, राष्ट्रियगतिस्केटिङ्गं च इत्यनेन सह समग्ररूपेण उपस्थितिम् अकरोत् स्टेडियम, बेइयाओ समूहः, बेयान् कम्पनी तथा ज़िन्लोन्गफू कम्पनी विकासपरिणामानां प्रदर्शनं, शरदऋतुषु शीतकालेषु च प्रमुखसांस्कृतिकक्रीडापरियोजनानां प्रचारं विमोचनं च, राजधानीया: नागरिकानां कृते सांस्कृतिकक्रीडाउपभोगस्य भोजं निरन्तरं प्रदातुं च केन्द्रीक्रियते।
अस्मिन् वर्षे वसन्तविषुवस्य अवसरे बीजिंगराज्यस्वामित्वयुक्तेन सम्पत्तिनिरीक्षणप्रशासनआयोगेन १०० तः अधिकाः सांस्कृतिकक्रीडाक्रियाकलापाः घोषिताः। विगतकेषु मासेषु कम्पनी उच्चगुणवत्तायुक्तानां सांस्कृतिक-पर्यटन-क्रीडा-व्यापार-उपभोक्तृ-आपूर्ति-प्रवर्तनार्थं वाहकरूपेण उच्च-गुणवत्ता-स्थल-सुविधानां सांस्कृतिक-क्रीडा-सामग्रीणां च उपयोगं कृतवती अस्ति प्रकाराः सम्पूर्णे २०२४ तमे वर्षे, यत्र प्रायः ९०० उच्चगुणवत्तायुक्ताः सांस्कृतिकप्रदर्शनानि सन्ति
बीजिंग-राज्यस्वामित्वस्य सम्पत्तिनिगमस्य उपमहाप्रबन्धकः गुओ ज़िगुओ इत्यनेन उक्तं यत् एतानि रङ्गिणः क्रियाकलापाः राजधानीयां जनानां आध्यात्मिकं सांस्कृतिकं च जीवनं समृद्धीकर्तुं, संस्कृतिस्य, क्रीडायाः, व्यापारस्य, पर्यटनस्य च एकीकृतविकासं प्रवर्धयितुं सकारात्मकं भूमिकां निर्वहन्ति, तथा बीजिंग-नगरस्य निर्माणे राष्ट्रियसांस्कृतिककेन्द्रत्वेन अन्तर्राष्ट्रीय-उपभोगकेन्द्रनगरत्वेन च सहायतां करोति ।
पक्षिनीडः : वर्षे पूर्णे प्रायः ५० प्रमुखाः कार्यक्रमाः प्रदर्शनानि च
राष्ट्रीयक्रीडाङ्गणे "पक्षिनीड" इत्यनेन स्थलसेवानां व्यापकरूपेण उन्नयनं कृत्वा शीर्षस्तरीयं आयोजनं प्रदर्शनदर्शनस्य च अनुभवः निर्मितः अस्ति, अस्मिन् वर्षे सम्पूर्णे प्रायः ५० बृहत्-परिमाणस्य आयोजनानि प्रदर्शनानि च आयोजयितुं शक्यन्ते, यत्र प्रेक्षकाणां आकारः १८ लक्षाधिकः भविष्यति .2023 तमस्य वर्षस्य अपेक्षया स्थलानां संख्या प्रेक्षकाणां आकारः च अधिकः भविष्यति।दुगुणीकरणं साधयतु।
राष्ट्रीयक्रीडाङ्गणे "पक्षिनीडः" "मीट द डबल ओलम्पिक" पक्षिनीड एआर विसर्जनभ्रमणं प्रारब्धवान्, यत् ओलम्पिकसंस्कृतेः प्रदर्शनीनां च आभासीं वास्तविकं च मिश्रणं प्राप्तुं अत्याधुनिक एआर प्रौद्योगिक्याः उपयोगं करोति, येन आगन्तुकाः विसर्जनपूर्वकं गौरवपूर्णक्षणानाम् अनुभवं कर्तुं शक्नुवन्ति "पक्षिनीडः" इति । समाचारानुसारं १४ तमे "पक्षिनीडस्य सुखी हिमस्य हिमस्य च ऋतुः" डिसेम्बरमासे हिमस्य हिमस्य च प्रेमिणां साक्षात्कारं करिष्यति, येन सर्वेषां युगस्य बालकानां कृते नूतनः हिमक्रीडायाः अनुभवः आनयिष्यति।
२०२५ तमस्य वर्षस्य "पक्षिनीडस्य" बृहत्-परिमाणस्य आयोजनस्य समयसूची पूर्णतया बुक् कृता इति अपि अवगम्यते ।
जलघनः : राष्ट्रदिवसस्य समये सहस्राणि किशोराः तरणकुण्डे स्पर्धां कुर्वन्ति
अस्मिन् वर्षे आरभ्य राष्ट्रियजलक्रीडाकेन्द्रस्य "जलघन/हिमघन" इत्यनेन डबल-ओलम्पिक-विरासतां "जल-हिम-ड्राइव" इत्यस्य स्थायि-विकास-क्षमतायाः पूर्णतया उपयोगः कृतः अस्ति तथा च जल-कार्यक्रमानाम् आतिथ्यं कृतम् यथा fina synchronized swimming world cup (beijing) तथा... the beijing youth synchronized swimming championships जलस्य हिमस्य च विषये अनेकाः स्वतन्त्राः ip-कार्यक्रमाः आरब्धाः । आयोजनस्थले "ऑनर् द वाटर" इति प्रकाशछायाप्रदर्शनम् अपि निर्मितम्, येन प्रेक्षकाणां कृते एकः अद्वितीयः क्रीडाङ्गणस्य अनुभवः, आश्चर्यजनकः श्रव्य-दृश्य-आनन्दः च आगतवान्
समाचारानुसारं राष्ट्रियदिवसस्य अवकाशकाले २०२४ तमस्य वर्षस्य बीजिंग-युवा-गोताखोरी-चैम्पियनशिपस्य, तैरण-प्रतियोगितायाः च आयोजनं राष्ट्रिय-जलक्रीडा-केन्द्रे भविष्यति तियान किन्क्सिन् इत्यनेन निर्देशितं बृहत्परिमाणं संगीतनाटकं "being summoned·dunhuang" इति अपि प्रतियोगिताभवने प्रदर्शितं भविष्यति।
आइस रिबन् : २०२४ बीजिंग स्पीड् स्केटिङ्ग् ओपन इति आयोजनं भविष्यति
राष्ट्रीयगतिस्केटिंग्-क्रीडाङ्गणेन "आइस-रिबन्" इत्यनेन सम्पूर्णा प्रतियोगिताप्रशिक्षणव्यवस्था निर्मितवती, शीर्ष-अन्तर्राष्ट्रीय-घरेलु-कार्यक्रमानाम् आतिथ्यं कृतम्, "क्रीडा + प्रौद्योगिक्याः अभिनव-अवधारणायाः गहनतया एकीकरणं कृतम्, विश्वस्य चतुर्णां शीर्ष-रोबोट्-प्रतियोगितानां सफलतया परिचयः कृतः, विविधाः च समृद्धाः कृताः सांस्कृतिक, क्रीडा तथा पर्यटन क्रियाकलाप।
भविष्ये "आइस रिबन्" इत्यत्र २०२४ तमे वर्षे बीजिंग-स्पीड्-स्केटिङ्ग्-ओपन-क्रीडायाः, २०२४ तमे वर्षे बीजिंग-तियान्जिन्-हेबे-स्पीड्-स्केटिङ्ग्-चैलेन्ज्-क्रीडायाः, २०२४ तमे वर्षे बीजिंग-युवा-लघु-पटल-गति-स्केटिंग्-चैम्पियनशिप्-क्रीडायाः, राष्ट्रिय-लघु-पटल-वेगस्य च आतिथ्यं भविष्यति स्केटिंग् चॅम्पियनशिप, निरन्तरं 30 कोटिजनानाम् एकीकरणं चालनं च हिम-हिम-क्रीडासु भागग्रहणस्य परिणामाः। अस्मिन् स्थले ऑनर् आफ् किङ्ग्स् सहसृष्टिरात्रौ इत्यादीनि क्रियाकलापाः अपि प्रवर्तयिष्यन्ति।
बेइआओ समूहः : गुइझोउ-नगरस्य “ग्राम-सुपरमार्केट्”-परिचयः बीजिंग-नगरे प्रफुल्लितः अस्ति
बृहत्-परिमाणस्य सांस्कृतिक-क्रीडा-कार्यक्रमस्य योजनायां निष्पादने च स्वस्य लाभस्य लाभं गृहीत्वा बेइआओ-समूहः न केवलं बीजिंग-उप-केन्द्र-मैराथन्-क्रीडायाः, बीजिंग-ट्रैक-एण्ड्-फील्ड्-ओपन-क्रीडायाः च आयोजनं करोति, अपितु नूतन-ब्राण्ड्-ip "beijing·duxing"-इत्यस्य प्रारम्भस्य योजनां अपि करोति । तथा च राजधानीयां गुइझोउ-नगरस्य "ग्राम-सुपर-लीग्"-इत्यस्य परिचयं कृत्वा नगरे आनन्दं आनेतुं शक्नुवन्ति ।
सुवर्णशरदऋतौ बेइआओ समूहः डालियान् चाङ्गक्सिङ्ग द्वीप मैराथन, २०२४ चीनक्रीडा नृत्य ओपन श्रृङ्खला (बीजिंग स्टेशन) अपि आयोजयिष्यति, तथा च २०२४ बीजिंग ट्रैक एण्ड फील्ड ओपन फाइनल इत्यादीनां क्रीडाकार्यक्रमानाम् आतिथ्यं करिष्यति यत् उच्च- राष्ट्रीयसुष्ठुतायाः गुणवत्ताविकासः।
बीजिंग-नाट्य-कम्पनी : लाओ-शे नाट्य-महोत्सवः सितम्बर्-मासस्य २७ दिनाङ्के आरभ्यते
बीजिंग-नगरे प्रथमवारं सम्मानित-प्रदर्शन-संस्थायाः ब्राण्ड्-रूपेण, बीजिंग-प्रदर्शन-कम्पनी "चतुर्ऋतु-संगीत"-लेबलं प्रारब्धवती, तथा च, मयुआन्-कविनां २०२४ "इदं स्टॉप् मयुआन्"-बीजिंग-सङ्गीतसमारोहं कर्तुं राष्ट्रिय-गति-स्केटिंग्-हॉल-सहकार्यं कृतवती क्षियाङ्गजी" इत्यादीनि बहवः उत्तमाः मौलिकनाटकाः "प्रदर्शनराजधानी" निर्मातुं बीजिंग-नगरस्य प्रयत्नेषु नूतनं वर्णं योजितवन्तः ।
२७ सितम्बर् दिनाङ्के बीजिंग-नाट्य-कम्पनीद्वारा आयोजितः अष्टमः लाओ-शे-नाट्यमहोत्सवः उद्घाटितः अस्ति, यत्र प्रायः ६० प्रदर्शनानि, क्रियाकलापाः च प्रेक्षकाणां समक्षं प्रस्तुताः सन्ति तदतिरिक्तं २९ तमे बीजिंग-नववर्षस्य प्रदर्शनस्य ऋतुः नूतनवर्षस्य दिवसे, २०२५ तमे वर्षे नूतनानां पुरातनानां च प्रेक्षकाणां साक्षात्कारं करिष्यति ।
लोङ्गफु मन्दिरम् : द्वितीयचरणस्य २१० ब्राण्ड्-प्रवर्तनस्य योजना अस्ति
६०० वर्षाणि यावत् समृद्धः लोङ्गफू मन्दिरः अस्मिन् वर्षे अनेकाः प्रचलिताः सांस्कृतिकक्रियाकलापाः आयोजिताः सन्ति तथा च "२०२३ फोर्ब्स् चाइना यू३० शिखरसम्मेलनस्य" सहप्रायोजकत्वेन सक्रियरूपेण विश्वस्तरीयं मन्दिरं निर्मितवान् यत्र पारम्परिकसंस्कृतिः आधुनिकसभ्यता च परस्परं पूरकं भवति , तथा चीनीयसंस्कृतिः विश्वसभ्यता च समन्विताः एकीकृताः च सन्ति सांस्कृतिककला उपभोगस्य गन्तव्यस्थानम्। राष्ट्रीयदिवसस्य अवकाशस्य समये xinlongfu company longfu temple park इत्यत्र "need!" flea" ट्रेंडी युवा बाजार आयोजन।
भविष्ये लॉन्गफु मन्दिरस्य द्वितीयचरणस्य योजना अस्ति यत् 210 ब्राण्ड्-प्रवर्तनं करिष्यति, यत्र मुख्यभण्डाराः प्रायः 20% भागं गृह्णन्ति, एतत् जटिल-विविध-व्यापारिक-सामग्रीणां माध्यमेन विसर्जनशील-नवीन-उपभोग-परिदृश्यानि निर्मास्यति
प्रतिवेदन/प्रतिक्रिया