समाचारं

दाओलाङ्गः संगीतसङ्गीतसमारोहे अश्रुपातं कृतवान्, तत्रैव प्रतिक्रियाम् अददात् यत् अहं वृद्धः भवति, मम भावानाम् नियन्त्रणं कर्तुं न शक्नोमि अहं दशकेषु मम प्रशंसकानां कृते धन्यवादं दातुम् इच्छामि।

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ सितम्बर् दिनाङ्के सायं सिचुआन्-नगरस्य चेङ्गडु-नगरे दाओलाङ्ग्-इत्यनेन फीनिक्स-पर्वत-क्रीडा-उद्यान-व्यायामशालायां गायनम् अभवत् । प्रदर्शनस्य समये दाओलाङ्गः बहुवारं गलाघोषं कृत्वा अश्रुपातं कृतवान् ।

दाओलाङ्गः भावेन अवदत् यत् यथा यथा अहं वृद्धः भवति तथा तथा मम भावनात्मकप्रबन्धनं वस्तुतः दुष्टम् अस्ति। देशस्य सर्वेभ्यः उत्साही प्रशंसकान् दृष्ट्वा अहं बहु स्पृष्टः अस्मि, अपि च परिचितमुखाः प्रशंसकाः सन्ति यदा अहं तान् पश्यामि तदा अहं हृदये उष्णतां अनुभवामि, दशकैः मया सह गमनार्थं धन्यवादं च ददामि।

घटनास्थले प्रशंसकाः "आगच्छतु दाओलाङ्ग" इति उद्घोषस्य अनन्तरं दाओलाङ्गः पुनः रोदिति स्म ।

दाओलाङ्गस्य चेङ्गडु-सङ्गीतसमारोहः २२ सेप्टेम्बर्-दिनाङ्के सायंकाले अपि निरन्तरं भविष्यति इति कथ्यते ।

बहुकालपूर्वं दाओलाङ्गः ऑनलाइन-सङ्गीतसमारोहस्य रूपेण पुनरागमनं कृतवान् ५२ मिलियनतः अधिकैः जनाभिः दृष्टस्य ६० कोटि-पसन्दस्य च लोकप्रियतायाः कारणात् पुनः "दाओलाङ्ग-उन्मादः" उत्पन्नः

विंशतिवर्षपूर्वं गायकः लुओ लिन् "द फर्स्ट् स्नो इन २००२" इति मञ्चनाम्ना "दाओलाङ्ग्" इति मञ्चनाम्ना तस्य अतिरिक्तं "लवर", "पनिश्मेण्ट् आफ् इम्पल्स" इत्यादीनि गीतानि प्रकाशितवान् । एकस्मिन् एव समये हिट् अभवन् ।

तस्मिन् युगे यदा अन्तर्जालस्य उद्भवः एव आसीत्, तदापि दाओलाङ्गस्य आकस्मिकरूपेण कोटिकोटिविक्रयः प्राप्तः, तदनन्तरं विवादः अपि अभवत् । बहिः जगतः बहवः कोलाहलाः सन्ति, परन्तु दाओलाङ्गः दुर्लभतया एव स्वस्य रक्षणं करोति विगतविंशतिवर्षेषु क्रमेण कोलाहलः अन्तर्धानं जातः, परन्तु परिणामः एव सर्वोत्तमः प्रतिसादः अस्ति ।

दाओलाङ्गस्य ऑनलाइन-सङ्गीतसमारोहस्य दर्शकानां संख्या ५२ मिलियनं अतिक्रान्तवती ।

अगस्तमासस्य अन्ते गतवर्षे स्वस्य व्यक्तिगतखातेः निलम्बनस्य घोषणां कृतवान् दाओलाङ्गः निम्नस्तरीयं पुनरागमनं कृत्वा स्वस्य गृहनगरं जिझोङ्ग-मण्डलं, सिचुआन्-नगरं गत्वा ऑनलाइन-सङ्गीतसमारोहं कर्तुं प्रत्यागतवान् प्रायः प्रचारं विना अस्मिन् संगीतसङ्गीतसमारोहे दाओलाङ्गः साधारणं उपस्थितिम् अकरोत्, भव्यमञ्चप्रकाशान् विना, गायकाः सर्वे माइके सन्ति इति समूहः च ।

३ घण्टाभ्यः अधिकस्य लाइव प्रसारणस्य कालखण्डे दाओलाङ्गः कुलम् ३९ गीतानि गायितवान्, येन ५२ मिलियनतः अधिकाः दृश्याः ६० कोटिभ्यः अधिकाः पसन्दः च आकृष्टाः, येन जे चौउ इत्यनेन स्थापितं पूर्वस्य विडियो खाते लाइव प्रसारणस्य अभिलेखं भङ्गं कृतम्

ज्ञातव्यं यत् अस्मिन् संगीतसङ्गीतसमारोहे ऑनलाइन-टिपिंग-प्रदानम् अपि उद्घाटितम्, परन्तु तस्य राशियाः सीमा अस्ति, अधिकतमं केवलं १० युआन्-रूप्यकाणि, लाइव-प्रसारण-टिपिंग-कृता सर्वा आयः जनकल्याणार्थं उपयुज्यते

सम्पादकः फाङ्ग यु

[स्रोतः: जिउपाई न्यूज व्यापक रेड स्टार न्यूज, सिचुआन अवलोकन, चीन न्यूज नेटवर्क, इत्यादयः]

कथनम् : अस्य लेखस्य प्रतिलिपिधर्मः मूललेखकस्य अस्ति यदि भवतः वैधाधिकारस्य हितस्य च कोऽपि स्रोतदोषः अथवा उल्लङ्घनः अस्ति तर्हि भवान् अस्मान् ईमेलद्वारा सम्पर्कं कर्तुं शक्नोति तथा च वयं समये एव तत् सम्पादयिष्यामः। ईमेल पता : [email protected]

प्रतिवेदन/प्रतिक्रिया