समाचारं

"७३१" इति चलच्चित्रं २०२५ तमस्य वर्षस्य जुलै-मासस्य ३१ दिनाङ्के प्रदर्शितं भविष्यति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ/यांगचेङ्ग इवनिंग न्यूज सर्वमीडिया रिपोर्टर शाओ ज़िहेङ्ग
१८ सेप्टेम्बर् दिनाङ्के "७३१" इति चलच्चित्रस्य ट्रेलरं प्रदर्शितम्, यत्र २०२५ तमस्य वर्षस्य जुलै-मासस्य ३१ दिनाङ्के पूर्वावलोकनं भविष्यति इति घोषितम् ।
अस्य चलच्चित्रस्य लेखकः निर्देशकः च झाओ लिन्शान् ("tongque terrace" इत्यस्य निर्देशकः) अस्ति, तथा च जियाङ्ग वु, वाङ्ग ज़िवेन्, ली नैवेन्, लिन् जिये, सन कियान्, फेङ्ग वेन्जुआन्, वेन् बिक्सिया, ली शान्यु इत्यादयः अभिनयन्ति पूर्वोत्तरचीनदेशे जापानी आक्रमणकारिणां यूनिट् ७३१ इत्यनेन कृतानां जीवाणुप्रयोगानाम् आधारेण एतत् चलच्चित्रं लघुपात्रस्य भाग्यस्य विवर्तनद्वारा यूनिट् ७३१ इत्यस्य अपराधान् प्रकाशयति
यूनिट् ७३१, यस्याः पूर्णं नाम मञ्चूरियानगरस्य जापानी क्वान्टुङ्गसेनायाः ७३१ तमे महामारीनिवारणजलप्रदायस्य यूनिट् इति द्वितीयविश्वयुद्धकाले जापानीसैन्यवादेन कृतेषु अन्धकारमयेषु क्रूरतमेषु च अपराधेषु अन्यतमम् आसीत् एकेन पूर्वोत्तरचीनदेशस्य हार्बिन् इत्यादिषु स्थानेषु बहुविधगुप्तप्रयोगाधाराः स्थापिताः, तथा च जीवितजनानाम् प्रयोगविषयत्वेन उपयोगेन अमानवीयरोगयुद्धस्य मानवप्रयोगस्य च श्रृङ्खला कृता एतेषु प्रयोगेषु हिमदंशप्रयोगाः, जीवाणुसंक्रमणप्रयोगाः, विषवायुप्रयोगाः, यौनहिंसाप्रयोगाः इत्यादयः सन्ति, तेषां क्रूरता च घोरं भवति
एतेषु प्रयोगेषु असंख्यनिर्दोषाः चीनदेशीयाः नागरिकाः, युद्धबन्दिनः, बालकाः अपि प्रयोगविषयत्वेन उपयुज्यन्ते स्म, तेषां जीवनं निर्दयतापूर्वकं वंचितं, तेषां गौरवं च पदाति स्म ऐतिहासिक अभिलेखानुसारं चीनदेशे जापानी-आक्रमणकाले यूनिट् ७३१ इत्यनेन न्यूनातिन्यूनं ३००० तः अधिकाः चीनदेशीयाः जनाः मारिताः ।
ऐतिहासिकपरामर्शदातृरूपेण जापानी-आक्रमणकारी-सेनायाः ७३१ तमे यूनिट्-इत्यस्य अपराध-साक्ष्य-प्रदर्शन-भवनेन अस्य चलच्चित्रस्य सह-निर्माणं कृतम् । निर्देशकः झाओ लिन्शान् उक्तवान् यत् सः आशास्ति यत् चीनदेशं विश्वं च चक्षुषा आहतं कृतवान् अस्य क्रूरस्य इतिहासस्य अभिलेखनं पुनर्स्थापनं च करिष्यति, तत्सहकालं कथाभिः भावैः च प्रेक्षकैः सह प्रतिध्वनितुं शक्नोति।
"७३१" इति चलच्चित्रस्य ट्रेलरस्य प्रकाशनानन्तरं तस्य विषये व्यापकं ध्यानं चर्चा च आकृष्टा । अनेके दर्शकाः स्वस्य अपेक्षां प्रकटितवन्तः यत् एतत् चलच्चित्रं यथार्थतया इतिहासस्य पुनरुत्पादनं कर्तुं शक्नोति एतत् चलच्चित्रं न केवलं कलात्मकं सृष्टिः, अपितु इतिहासस्य, शान्तिपोषणस्य च गहनं चिन्तनम् अपि अस्ति।
प्रतिवेदन/प्रतिक्रिया