समाचारं

शतशः व्याघ्राः आकाशात् अवतरन्ति स्म - आश्चर्यजनकः आक्रमणः यः टिटोः शिरः च्छिन्नः (भागः २)

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखकः वू मिंगः, उच्चविद्यालयस्य छात्रः, मम सैन्य-इतिहासः भू-राजनीतिः च रोचते मया महाविद्यालये मैक्रो, सूक्ष्म-अर्थशास्त्रम्, सांख्यिकी, जावाc++ भाषा च अधीतवती यदा अहं स्वतन्त्रः भविष्यामि तदा अहं प्रतियोगितायाः समये पठितस्य लघु-वायरस-सङ्केतस्य प्रतिलिपिं कर्तुं प्रयत्नेन मम मित्राणां प्रैंकं कर्तुं प्रयतस्ये, तस्मात् कदापि न क्लान्तः भवेयम् इदम्‌।

वायुमार्गेण आक्रमणम्

आक्रमणक्षेत्रस्य परितः विधानसभाक्षेत्रेभ्यः स्थलसैनिकैः सह प्रातः ५ वादने आरब्धम् । प्रातः ६:३५ वादने जङ्कर्स् जू ८७ गोताखोरीबम्बविमानैः सह लुफ्तवाफे-बम्ब-विमानानाम् पञ्च स्क्वाड्रन-समूहाः डेल्वाल-पोसाव्का-नगरयोः लक्ष्येषु बम-प्रहारं आरब्धवन्तः । १९४४ तमे वर्षे मेमासस्य २५ दिनाङ्के कुलम् ४४० प्रक्षेपणानि प्रेषितानि ।

५०० तमे एसएस पैराशूट् बटालियन् प्रातः ७ वादने पैराशूट्, ग्लाइडिंग् च आरब्धवान् । पैराट्रूपर् वहन्तः जु ५२ गठनेषु त्रयाणां विमानानाम् समूहाः आसन्, प्रत्येकं समूहः ४५ पैराट्रूपर् (प्रतिविमानं १५) पातयति स्म । पञ्चनिमेषेभ्यः न्यूनेन समये सर्वे पैराट्रूपिणः वायुयानं कृतवन्तः । यथासम्भवं विमानविरोधी-अग्नि-प्रकोपस्य हानिः न भवेत् इति कृते पैराट्रूपर्-सैनिकाः अत्यन्तं न्यून-उच्चतायां पैराशूट्-यानस्य जोखिमं स्वीकृतवन्तः अवरोहण-प्रक्रिया केवलं प्रायः १५ सेकेण्ड्-पर्यन्तं यावत् आसीत् एस एस सर्वोच्चसेनापतिः रेब्का प्रथमेषु पैराट्रूपिषु अन्यतमः आसीत् यः भूमौ प्राप्तवान् ।

अधिकांशः पैराट्रूपर्-सैनिकाः बम-धूमस्य अभावेऽपि स्वलक्ष्यस्य तुल्यकालिकरूपेण अवतरितुं समर्थाः आसन् । परन्तु केचन ग्लाइडर्-विमानाः गम्भीरतापूर्वकं मार्गात् बहिः अवतरन्ति स्म, यत्र एकः देवल-नगरात् पश्चिमदिशि सप्तकिलोमीटर्-दूरे स्थितस्य बस्तासी-गुहाया: पुरतः, अन्ये च कतिपये व्रतोच्-नगरे बस्तासी-नगरे ये ग्लाइडर-दलाः अवतरन्ति स्म, तेषां तत्क्षणमेव टिटो-अनुरक्षण-दलस्य सदस्यैः गोलिकाभिः हता, ये गुहाया: रक्षणं कुर्वन्ति स्म, यदा तु फोर्टोच्-नगरे ग्लाइडर-दलानां डेल्वाल्-नगरं प्रति युद्धं कर्तव्यम् आसीत्

परन्तु यद्यपि प्रायः सर्वे ग्लाइडर-विमानाः स्वस्य अभिप्रेत-अवरोहण-स्थलं प्राप्तवन्तः तथापि ते गुरिल्ला-विमानविरोधी-अग्नि-प्रहारस्य शिकाराः अभवन् : भग्नावशेषेषु महती क्षतिः आसीत् ३० डीएफएस २३० विमानेषु एकं नियोजितस्थानात् बहुदूरे दुर्घटितम् अभवत्, तत्रैव ग्रेफा-दलस्य नेता मृतः । रायब्का भूमौ स्थितस्य डीएफएस २३० विमानस्य आधारेण निर्मितम् अस्ति । draufgänger इत्यस्य समूहः नगरस्य केन्द्रचतुष्कोणे अवतरत्, शीघ्रमेव युगोस्लाविया-देशस्य संकेत-जैमर-वाहनं स्वच्छं कृतवान् तथापि युगोस्लाविया-महिलानां घोर-प्रतिरोधस्य कारणेन दूरभाष-विनिमय-स्थलस्य भवनस्य ग्रहणं कठिनम् आसीत्; प्रातः ९ वादने अन्ततः डेल्वालः पतितः ।

ततः कप्तानः रायब्का श्मशानस्य भित्तिषु पृष्ठतः नूतनं मुख्यालयं स्थापितवान् । परन्तु जर्मनीदेशिनः टिटो इत्यस्य मुख्यालयस्य वा लेशं न प्राप्नुवन् ।

ग्रेफर्-समूहः ब्रेचर-समूहः च असफलौ अभवताम्, यतः मित्रराष्ट्रानां प्रतिनिधिमण्डलं मे २३ दिनाङ्के विमान-परिचयानन्तरं गतं आसीत् । स्टुर्मरस्य समूहस्य भागः स्वस्य ग्लाइडर-विमानं डेल्वाल्-गुहायाः दक्षिणदिशि स्थिते एव निर्मलस्थाने अवतरितवान्, गुहायाः समीपे उच्चभूमौ टीटो-अनुरक्षण-दलस्य सदस्यैः तेषां उपरि गोलीपातः अभवत् draufgänger समूहः "western cross" इत्यत्र स्वस्य ग्लाइडरं अवतरितवान् ततः गुरिल्लासञ्चारकेन्द्रं इति मन्यमानस्य भवनस्य उपरि आक्रमणं कृतवान् । परन्तु तत् भवनं वस्तुतः युगोस्लावियादेशस्य साम्यवादीदलस्य केन्द्रीयसमितेः कार्यालयम् आसीत्, अद्यापि भवने कार्यं कुर्वन्तः दलस्य सदस्याः शस्त्राणि गृहीत्वा यावत् पैराट्रूपिभिः वहितैः बम्बैः भवनं भूमौ न ध्वस्तं तावत् यावत् दृढतया प्रतिरोधं कृतवन्तः

पैराट्रूपर्-सैनिकाः अपि घोरयुद्धे भागं गृहीतवन्तः, ते च मुख्यनिवासक्षेत्रे डेल्वाल-नगरस्य पूर्वक्षेत्रे अवतरितवन्तः । युगोस्लावियादेशस्य साम्यवादीयुवासङ्घस्य डेल्वाल्-नगरे एव समागमः समाप्तः आसीत्, तत्र बहवः प्रतिनिधिः अवशिष्टाः आसन् । बहवः युवकाः यत्किमपि शस्त्रं हस्तगतं तत् ग्रहीतुं स्वयमेव स्वीकृत्य नगरस्य पूर्वदिशि घेराबंदीं स्थापयितुं प्रयतमानानां पैराट्रूपिणां विरुद्धं युद्धं कर्तुं आरब्धवन्तः

मोक्रोनोगे-नगरं गच्छन्त्याः मार्गस्य पूर्वदिशि द्विकिलोमीटर्-दूरे गुरिल्ला-अधिकारिणः प्रशिक्षणविद्यालयः अस्ति, यत्र प्रायः १३० छात्राः सन्ति । डेर् वाल् इत्यस्य दिशि आगच्छन्तं युद्धस्य शब्दं श्रुत्वा छात्राः प्रारम्भे केवलं पिस्तौलैः, कतिपयैः बन्दुकैः च सज्जाः पश्चिमदिशि प्रस्थिताः ते द्वयोः समूहयोः विभक्ताः आसन्, एकः समूहः उनाक् नदीं लङ्घ्य टिटो-गुहां प्रति गच्छन्त्याः कूले रेलमार्गेण पश्चिमदिशि गच्छति स्म, अपरः समूहः पैराशूट्-द्वारा पातितानां जर्मन-उपकरणानाम् कनस्तरात् शस्त्राणि, गोलाबारूदं च संग्रहयति स्म प्रायः ८ वादने पूर्वदिशि छात्राणां विशालः समूहः पैराट्रूपर्-सैनिकानाम् उपरि आक्रमणं कृतवान् यद्यपि तेषां महती क्षतिः अभवत् तथापि ते जर्मन-पार्श्वयोः उपरि दबावं कुर्वन्ति स्म प्रातः ९ वादनस्य समीपे जर्मनीदेशिनः मूलतः डेल्वाल-नगरस्य नियन्त्रणं कृतवन्तः आसन् । अभियानस्य आरम्भस्य शीघ्रमेव रायब्का इत्यनेन अवगतम् यत् गुहायाः समीपे उत्तरदिशि गुरिल्ला-प्रतिरोधः केन्द्रितः अस्ति । अतः सः रक्तज्वालं प्रज्वलितवान्, तस्याः दिशि आक्रमणं कर्तुं स्वसैनिकानाम् आहूतवान् च ।

प्रायः १०:३० वादने न्यूनातिन्यूनम् एकेन एमजी४२ मशीनगनेन समर्थितः रायब्का-दलः उनाक् नदीं लङ्घ्य गुहायाः प्रवेशद्वारं प्रति अग्रभागे आक्रमणं कृतवान् अस्मिन् समये टिटो प्रायः २० कर्मचारीभिः सह गुहायां शरणं प्राप्तवन्तः ।

जर्मनसैनिकाः गुहाप्रवेशद्वारात् ५० मीटर् दूरे पर्वतस्य पादे अगच्छन्, परन्तु आक्रमणकाले महतीं क्षतिं प्राप्नुवन् । यथा यथा सैनिकाः समागच्छन्ति स्म तथा तथा परितः गुरिल्लाः अपि डेल्वालं प्रति त्वरितम् अगच्छन् । प्रथमसर्वहाराविभागस्य तृतीयसर्वहारादलस्य च त्रयः बटालियनाः दक्षिणपूर्वदिशि समीपं गतवन्तः । एकः बटालियनः श्मशाने जर्मनी-स्थानानि आक्रमितवान्, अन्यौ बटालियनौ पश्चिमतः जर्मनी-देशस्य उपरि आक्रमणं कृतवन्तौ ।

प्रायः ११:१५ वादने रायब्का इत्यस्य प्रथमाक्रमणस्य पराजयानन्तरं टिटो तस्य सह समागतः लघुसमूहः च गुहातः पलायितवान् । गुहस्य प्रवेशद्वारे मञ्चः आसीत्, ते मञ्चे जालद्वारेण पाशेन अधः आरुह्य । यद्यपि टिटो इत्यस्य स्वामिनी डावोर्जान्का पौनोविच् ("ज़्डेन्क्" इति कोडनाम) तस्य श्वः "टाइगर" इत्यनेन च प्रदर्शितः आतङ्कः किञ्चित्कालं विलम्बितवान् तथापि ते गुहातः निर्गन्तुं अतीव द्रुताः आसन् उनाक् नदीं प्रति गच्छन्तं खातं अनुसृत्य सः लघुसमूहः पूर्वदिशि उच्चभूमिं आरुह्य पोटोसी ग्रामं प्रति निवृत्तः

यदा जर्मन-पैराट्रूपिणः अन्ततः तस्मिन् गुहायां युद्धं कृतवन्तः यत्र गुरिल्ला-मुख्यालयः आसीत् तदा ते केवलं एकं वेषं प्राप्नुवन् यत् टिटो न हृतवान्

मध्याह्नसमये द्वितीयः पैराट्रूपर्-समूहः श्मशानस्य पश्चिमदिशि द्वयोः समूहयोः पतितः । वायुनिक्षेपक्षेत्रं डेल्वाल-नगरस्य पश्चिमदिशि गुरिल्ला-अग्नि-परिधिमध्ये एव आसीत्, वायु-निपातस्य समये पैराट्रूपिणां महती हानिः अभवत् । र्यब्का अवशिष्टान् कर्मचारिणः सङ्गृह्य द्वितीयं आक्रमणं कृतवान्, परन्तु पार्श्वभागेषु दबावः अतिशयेन अधिकः आसीत्, पुनः आक्रमणं विफलम् अभवत् । अपराह्णं यावत् युद्धं अचलत्, उभयतः महती क्षतिः अभवत् ।

सायंकाले र्यब्का सर्वान् सैनिकान् श्मशानक्षेत्रं प्रति निवृत्त्य रक्षात्मकपरिधिं निर्मातुं आदेशं दत्तवान् । निवृत्तौ न्यूनातिन्यूनम् एकः समूहः परितः कृत्वा निर्मूलितः आसीत् । रायब्का सायं ६ वा. सायं ९:३० वादनपर्यन्तं जर्मनीदेशिनः श्मशाने स्वस्थानं धारयन्ति स्म यद्यपि इदानीं ते पूर्णतया गुरिल्लाभिः परितः आसन् । रात्रौ तृतीयसर्वहाराब्रिगेड् इत्यनेन श्मशानस्य उपरि आक्रमणं कृतम्, यत् ९ तमस्य डाल्मेटियनविभागस्य सैनिकैः सुदृढं कृतम् । मे २६ दिनाङ्के प्रातः ३:३० वादने गुरिल्ला-सैनिकाः श्मशाने अन्तिम-आक्रमणं कृत्वा अनेकानि भित्तिं भग्नवन्तः, परन्तु पैराट्रूपर्-सैनिकाः अद्यापि स्थास्यन्ति स्म

इदानीं मे-मासस्य २५ दिनाङ्कपर्यन्तं पञ्चदशपर्वतकोरस्य भूसैनिकाः अपेक्षितानुसारं शीघ्रं अग्रे गन्तुं असमर्थाः अभवन् । प्रथमः, ५, अष्टमः च पक्षपातीदलः स्वस्य अग्रिम-अक्षे अप्रत्याशितरूपेण कठोर-प्रतिरोधं कृतवान्, यूनिट्-मध्ये संचारः अतीव दुर्बलः आसीत्, यस्य परिणामेण तेषां कार्येषु समन्वयस्य अभावः अभवत् नवनिर्मितबाल्कनवायुसेनायाः नेतृत्वे मित्रराष्ट्रसैनिकैः अपि तेषां उपरि बहुवारं आक्रमणं कृतम् । तृतीय क्राजिना ब्रिगेड् इत्यस्य तत्त्वैः अनुसृत्य टिटो पोटोक्-नगरं गतः, तत्र प्रथमसर्वहारा-ब्रिगेड्-इत्यस्य एकस्य बटालियनस्य साक्षात्कारः अभवत् । पोर्टोक्-नगरे तेषां मित्रराष्ट्रस्य प्रतिनिधिमण्डलस्य सदस्यानां साक्षात्कारः अभवत् ये पूर्वमेव स्वस्थानं स्थानान्तरितवन्तः । सौभाग्येन ब्रिटिश-प्रतिनिधिमण्डलस्य सम्पर्क-अधिकारी एकमात्रं जीवितं रेडियो आनयत् । अन्तिमरात्रौ आक्रमणेन डेल्वाल-नगरे जर्मन-सैनिकानाम् उन्मूलनं कर्तुं असफलतायाः अनन्तरं टिटो-इत्यनेन भूसैनिकाः अन्ते नगरं प्राप्य पैराट्रूपर्-सैनिकानाम् उद्धारं करिष्यन्ति इति अवगत्य गुरिल्ला-सैनिकानाम् आज्ञां दत्तवान् यत् ते नगरात् निवृत्ताः भवेयुः पोटोक् क्षेत्रे जर्मनसैनिकानाम् अवलोकनानन्तरं टिटो, तस्य कर्मचारी, अनुरक्षकाः च कुप्रेस् प्रति, पदातिभिः, अश्वैः, संकीर्णमार्गेण लकडीकाटनरेलमार्गे च यानेन च अगच्छन् अस्मिन् पदयात्रायां सोवियत-मिशनस्य एकः सदस्यः तोप-अग्निना क्षतिग्रस्तः अभवत् ।

जर्मनीदेशात् षड्दिनानि निगूढस्य अनन्तरं सोवियतप्रतिनिधिमण्डलस्य प्रमुखः लेफ्टिनेंट जनरल् निकोलाई वासिलेविच् कोर्नीवः, यः स्टालिनग्राड्-युद्धे एकं पादं त्यक्तवान्, सः टिटोः सोवियतप्रतिनिधिः च रेजिमेण्ट् इत्यनेन वायुनिवृत्तिम् अकुर्वन् इति सूचितवान् त्रयः दिवसाः विचार्यमाणः टिटो जूनमासस्य ३ दिनाङ्के प्रस्तावम् अङ्गीकृतवान्, तस्याः रात्रौ कुप्रेस्-नगरस्य समीपे रॉयल-वायुसेनायाः संचालितविमानस्थानकात् निष्कासितवान् सप्त डग्लस् सी-४७ स्काईट्रेन विमानाः (एकं सोवियत-दलेन, अन्ये अमेरिकन-दलेन च उड्डीयन्ते स्म) टिटो-सङ्घस्य तस्य दलस्य, मित्रराष्ट्रस्य मिशनस्य, ११८ क्षतिग्रस्तानां गुरिल्लानां च इटलीदेशस्य बारी-नगरं प्रति परिवहनं कृतवन्तः यद्यपि टिटो इत्यस्य मुख्यालयः, अन्ये च कतिपये गुरिल्लासमूहाः अपि कार्यकाले अस्थायीरूपेण बाधिताः अभवन्, अनेके प्रमुखाः कर्मचारीः अपि नष्टाः, तथापि सर्वेषां गुरिल्लासमूहानां शीघ्रं स्थानान्तरणं कृत्वा पुनः कार्याणि आरब्धानि डेल् वाल् इत्यनेन अपि कार्यस्य सप्ताहाभ्यन्तरे एव गुरिल्ला-नियन्त्रणं पुनः प्राप्तम्

पुण्यवंशजाः

सोवियत-दीर्घदूरविमानसेनायाः सेनापतिना अलेक्जेण्डर् गोलोवानोव् इत्यनेन १९४४ तमे वर्षे फेब्रुवरीमासे मेजर रेण्डोल्फ् चर्चिलः पैराशूट्-यानेन युगोस्लाविया-देशम् आगतः इति घोषणायाः विषये स्टालिनः टिप्पणीं कृतवान् यत् “स्मरतु, प्रधानमन्त्रिणः पुत्रः तत्र विशिष्टलक्ष्यं विना पैराशूट्-यानेन न भविष्यति तथा च... अन्यस्य देशस्य मुख्यालये दर्शयन् तथापि बाल्कनदेशे सोवियतसङ्घस्य पश्चिमस्य च सम्भाव्यप्रतिस्पर्धायाः कारणात् चर्चिलः सोवियतसैन्यप्रतिनिधिमण्डलस्य सल्लाहकारेन सह मिलितुं न रोदितवान् मैत्रीसम्बन्धं स्थापयति - शेषं रेण्डोल्फः ऋणी अस्ति अस्य अधिकारिणं प्रति स्वजीवनस्य।

क्वाशिनेन्-चर्चिल् इत्यस्य दलं जूनमासस्य प्रथमदिनाङ्कात् एव वायुमार्गेण निष्कासितव्यम् आसीत्, परन्तु एषा योजना कदापि साकारः न अभवत् । कोन्स्टन्टिन् कोन्स्टन्टिनोविच् इत्यनेन स्मरणं कृतं यत् "जून-मासस्य ८ दिनाङ्कपर्यन्तं वयं मेषसमूहः इव पर्वतेषु अनुधाविताः आसन् । ​​वयं केवलं रात्रौ एव अग्रे गत्वा दिवालोकस्य अनन्तरं टोहार्थं निगूढाः आसन्

टोही-विध्वंसकारी-क्रियाकलापयोः विस्तृतः अनुभवः विद्यमानः कोन्स्टन्टिन् क्वाश्निन् इत्ययं समूहः प्रभावीरूपेण शत्रु-परिहारं कर्तुं बहु प्रयत्नम् अकरोत् तथापि एकदा ते शत्रुजाले पतिताः । जर्मनीदेशिनः त्रिपक्षेभ्यः आक्रमणं कृतवन्तः, एकमात्रं पलायनमार्गं त्यक्त्वा - तीक्ष्णसानुभ्यः अधः द्रोणिकायाः ​​खतरनाकं अवरोहणं । क्वाशिनेन् इत्यनेन एव पतने रेण्डोल्फ् इत्यस्य सुरक्षा सुनिश्चिता कर्तव्या आसीत् । गुप्तचर-अधिकारिणः स्मरणानुसारं ब्रिटिश-प्रधानमन्त्रीपुत्रः तस्मिन् समये बहु चेतनः नासीत् । रेण्डोल्फः मद्यपः आसीत्, तस्य उपरि परितः वातावरणस्य महत् प्रभावः आसीत्, अतः रेण्डोल्फः अर्धमत्तः सन् उच्चैः वक्तुं आरब्धवान् । न केवलं सः जर्मनी-देशस्य ध्यानं आकर्षयिष्यति, अपितु सः पतित्वा क्वाशिनेन्, युगोस्लाविया-देशस्य एकः पक्षपाती च क्षतिग्रस्तः भवितुम् अर्हति । एतत् न भवेत् इति निवारयितुं क्वाशिनेन् केवलं अनियंत्रितं मेजरं अचेतनं मुष्टिपातं कृत्वा ततः पाशेषु स्थापयति स्म ।

शत्रुचौकीं शान्ततया निराकृत्य, दलं सुरक्षितं उपत्यकायां भित्त्वा बारीतः आगच्छन्त्याः ब्रिटिशविमानेन शीघ्रमेव उद्धृतम् कतिपयदिनानि पूर्वं टिटो उद्धारितः इति निष्पन्नम् : युगोस्लाविया-मार्शल् तस्य मुख्यालयं च सोवियत-विमानचालकैः निष्कासितम्, ये एकस्य पर्वतस्य पादे कठिनतया अवतरन्ति स्म

युद्धानन्तरं सारांशः

५०० तमे एसएस पैराशूट् बटालियनस्य ऑपरेशन नाइट् इत्यस्य समये महती क्षतिः अभवत्, यत्र ५७६ जनाः मृताः, ४८ जनाः घातिताः च । युद्धस्य शेषं यावत् एतत् बटालियनं एसएस-सङ्घस्य एकमात्रं पैराट्रूपर्-एककं एव अभवत्, परन्तु पश्चात् तस्य नामकरणं ६०० तमे एसएस-पैराशूट्-दलम् इति अभवत् । ऑपरेशन नाइट् इति बटालियनस्य एकमात्रं युद्धपैराशूट्-सञ्चालनम् अभवत् । जर्मनीदेशस्य समाचारानुसारं १५ तमे पर्वतकोर् इत्यस्य भूसैनिकाः ऑपरेशन नाइट् इत्यस्य समये २१३ जनाः मृताः, ८८१ जनाः क्षतिग्रस्ताः, ५१ जनाः लापताः च अभवन् तस्मिन् एव प्रतिवेदने ६,००० गुरिल्ला-सैनिकाः मारिताः इति उक्तम् । ७ एस एस डिविजनस्य सेनापतिः, एसएस ब्रिगेड् सेनापतिः, वाफेन्-एसएस मेजर जनरल् (ब्रिगेडियर जनरल्) च ओटो कुम् इत्यस्य मते पक्षपातिनः हानिषु १,९१६ मृताः पुष्टाः, १४०० मृताः अनुमानिताः, १६१ जनाः गृहीताः क्यूम् इत्यनेन अपि दावितं यत् अस्मिन् अभियाने मित्रराष्ट्रानां षट् विमानानि पातितानि आसन् ।

जर्मनीदेशिनः यत् शिरःच्छेदनक्रियायाः स्वप्नं दृष्टवन्तः तस्य समाप्तिः असफलतायां अभवत् । परन्तु अस्मिन् कार्ये जर्मनीदेशिनः जनानां शिरःच्छेदनं कर्तुं सफलाः अभवन् चेदपि बाल्कनदेशस्य स्थितिं विपर्ययितुं एतत् कार्यं पर्याप्तं भविष्यति वा इति प्रश्नाः सन्ति नॉर्मण्डी-देशे मित्रराष्ट्रानां अवरोहणं, सेनासमूहकेन्द्रस्य, रोमानिया-मोर्चा च पतनेन च बाल्कन-देशे जर्मन-सेनायाः स्थितिः अधिकाधिकं गम्भीरा अभवत् तदनन्तरं जर्मनसेना गुरिल्ला-सैनिकानाम् अधिकाधिकं धमकीम् अवाप्तवती, तथा च बेल्ग्रेड्-नगरस्य अन्तिमहानिः युगोस्लाविया-देशे अक्षशक्तयः पूर्णतया पराजयः अभवत्