समाचारं

"हैतु" जहाज-आधारितः शल्यचिकित्सा-रोबोट् विदेशेषु पदार्पणं करोति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चिकित्साकर्मचारिणः शल्यक्रियां कर्तुं "हैतु" जहाजे शल्यचिकित्सारोबोट् इत्यस्य उपयोगं कुर्वन्ति । अस्माकं संवाददाता लू सिजिया इत्यस्य छायाचित्रम्

अस्माकं संवाददाता लू सिजिया, याङ्ग जिओलिन् च २० सितम्बर् दिनाङ्के नोयर्-नगरे वृत्तान्तं दत्तवन्तौ यत् - १९ सितम्बर्-दिनाङ्के सायं, स्थानीयसमये चीनीय-नौसेनायाः शान्ति-आर्क-अस्पताल-जहाजेन "हैतु"-जहाज-सर्जिकल-रोबोट्-इत्यस्य उपयोगः कृतः, येन काङ्गो-देशस्य रोगी मूत्राशयस्य शल्यक्रिया सफलतया कृता .अर्बुदविच्छेदनं मूत्रमार्गस्य पुनः प्रत्यारोपणम् च। एतत् न केवलं "हैतु" जहाजयानस्य शल्यचिकित्सारोबोट् इत्यस्य प्रथमं विदेशं दृश्यते, अपितु तस्य सफलविकासस्य अनन्तरं प्रथमं जटिलं शल्यक्रिया अपि अस्ति

जहाज-आधारितः अयं शल्यचिकित्सा-रोबोट् नौसेना-चिकित्सा-विश्वविद्यालयस्य प्रोफेसर-रेन्-शन्चेङ्ग-इत्यस्य दलेन विकसितः अस्ति, तस्य बौद्धिकसम्पत्त्याः पूर्णतया स्वतन्त्राः अधिकाराः सन्ति "हारमोनियम मिशन-२०२४" मिशनस्य सज्जतापदे एतत् अभवत् यत् "हैतु" रोबोट् विकसितः अभवत् तथा च पदे पदे अनुमोदनस्य अनन्तरं सः सफलतया पीस् आर्क-अस्पतालस्य जहाजे आरुह्य, चिकित्सां च कृतवान् परिचालनयोग्यतायुक्तं दलं तस्य सह गन्तुं विशेषतया नियोजितम् आसीत् जहाजः स्वस्य कार्यं करोति।

शल्यक्रियास्थले तृतीयपीढीयाः जहाजस्य शिराभिः संज्ञाहरणस्य रोबोट् इत्यस्य साहाय्येन काङ्गो-देशस्य (ब्राजाविल्) ६१ वर्षीयः पुरुषरोगी चिकित्सालयस्य शय्यायां शान्ततया शयितः आसीत् "एतत् अपि अस्य मिशनस्य कृते जहाजे आनयितानां उन्नतानां उपकरणानां मध्ये एकम् अस्ति। एतत् एनेस्थेसिया-गहनता-निरीक्षणं, विश्लेषणं, औषध-समायोजनं च एकीकृत्य बन्द-पाश-बुद्धिमान् संज्ञाहरणं साकारं कर्तुं शक्नोति, यत्र स्वचालनस्य उच्चपदवी अस्ति।

तदनन्तरं मूत्ररोगविशेषज्ञः चेन् मिंगः सहायकः ज़ी किफेङ्गः च रोगी ट्यूमरस्य गुणात्मकं स्थितिपरीक्षां कर्तुं सिस्टोस्कोपस्य उपयोगं कृतवन्तौ, ततः "हाई चार" रोबोट् इत्यस्य संचालनार्थं चालू कृतवन्तः मया दृष्टं यत् चेन् मिंगः शल्यक्रियामेजस्य उपरि वाहनचालनसिमुलेटर् इव शल्यक्रियाम् अकरोत्, रोबोट् इत्यस्य चत्वारि विशालाः यांत्रिकबाहूः लचीलेन गच्छन्ति स्म । मॉनिटरे रोबोट्-बाहुस्य अन्ते शल्यक्रियायन्त्राणि पृथक् कृत्वा, छित्त्वा, सिवनी कृत्वा, रोगीशरीरस्य अन्तः पुनर्निर्माणं कृत्वा चतुर्घण्टाभ्यः अधिकेभ्यः अनन्तरं शल्यक्रिया सफलतया सम्पन्नम् "पारम्परिकलेप्रोस्कोपी इत्यस्य तुलने रोबोटस्य यांत्रिकबाहुः अधिकं लचीलः सटीकः च भवति, तथा च कटन-सिवनी इत्यादिषु शल्यक्रियासु अधिकानि लाभाः सन्ति, लघुस्थानेषु शल्यक्रियासु च उपयुक्ता अस्ति । प्रदर्शने उच्च-संकल्पयुक्तं त्रिविम-प्रतिबिम्बं भवति अतीव स्पष्टं, प्रत्येकं विवरणं दर्शयति, तथा च शल्यचिकित्सकस्य कृते अतीव उपयोगी अस्ति सटीकं शल्यक्रिया विश्वसनीयं गारण्टीं ददाति" इति चेन् मिंगः अवदत्।

"अस्मिन् समये 'हैतु' रोबोट् पीस् आर्क-अस्पताल-जहाजेन सह विदेशं गतः, तस्य सफलतया उपयोगः कृतः, नौसैनिक-जहाजेषु बुद्धिमान् शल्यक्रियायाः अन्तरं पूरितवान् । चीनदेशे प्रथमवारं अस्ति तथा च विश्वं पश्यन् अपि अग्रणी अस्ति ." "harmony mission - 2024" mission commander said, "अनन्तरं वयं अस्माकं शपथं पूर्णं कर्तुं, अस्माकं मिशनं पूर्णं कर्तुं, रोगिणां उत्तमसेवायै च अधिकव्यावहारिकक्रियाणां उपयोगं करिष्यामः।

(china military network) ९.

प्रतिवेदन/प्रतिक्रिया